Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text
________________
૧૬૮
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન नित्यदिद्-द्विस्वराऽम्बार्थस्य हस्वः ।। १.४.४३।। बृ.व.-नित्यं दित्-दै-दाम-दाम-दाम्लक्षण आदेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाबन्तानामामन्त्र्येऽर्थे वर्तमानानां सिना सह ह्रस्वान्तादेशो भवति। नित्यदित्-हे स्त्रि!, हे गौरि!, हे शाङ्गरवि!, हे अस्त्रि!, हे लक्ष्मि!, हे तन्त्रि!, हे ब्रह्मबन्धु!, हे करभोरु!, हे श्वश्रु!, हे वधु!, हे कर्कन्धु!, हे अलाबु!, हे वर्षाभु!, हे पुनर्भु!, हे अतिलक्ष्मि!, ; द्विस्वराम्बार्थ-हे अम्ब!, हे अक्क!, हे अत्त!, हे अल्ल!, हे अनम्ब!, हे परमाम्ब!, हे प्रियाम्ब!। नित्यदिदिति किम्? हे वातप्रमीः!, हे हूहूः!, हे ग्रामणी:!, हे खलपूर्वधूटि!। नित्यग्रहणादिह न भवति-हे श्री:, हे हीः!, हे भ्रूः!। कथं हे सुभ्र!, हे भीरु!? स्त्रीपर्यायत्वादूङि कृते भविष्यति। अम्बार्थानां द्विस्वरविशेषणं किम्? हे अम्बाडे!, हे अम्बाले!, हे अम्बिके !। आप इत्येव? हे मातः! ।।४।। सूत्रार्थ :- नामोथी ५२मा डे-ङसि-ङस्-ङि प्रत्ययोनो नित्य दै-दास्-दास्-दाम् माहेश यतो डोय तेवा
આમન્ય અર્થમાં વર્તતા નામોના તેમજ આમન્ય અર્થમાં વર્તતા બે સ્વરવાળા અમ્બા (માતા). અર્થવાળા પ્રત્યકાન્તનામોના અંત્યસ્વરનો રસ (સ.અ.વ.) પ્રત્યાયની સાથે મળી હસ્વ આદેશ थाय छे.
सूत्रसमास :- . नित्यं दित् येभ्यस्ते = नित्यदितः (बहु०)। द्वौ स्वरौ यस्य स = द्विस्वरः (बहु०)। अम्बा अर्थो
यस्य स = अम्बार्थः (बहु०)। द्विस्वरश्चासौ अम्बार्थश्च = द्विस्वराम्बार्थ: (कर्म०)। नित्यदिच्च द्विस्वराम्बार्थश्चैतयोः समाहारः = नित्यदिद्विस्वराम्बार्थम् (स.इ.)। तस्य = नित्यदिद्विस्वराम्बार्थस्य।
विव२५ :- (1) eid - (i) हे स्त्रि! - * स्त्री + सि (संपा.), * 'नित्यदिद्० १.४.४३' → हे स्त्रि!।
मात सापनि । ४२वाथी हे गौरि!, शृङ्गरोः (ऋषेः) अपत्यं = शृङ्गरु + अण् + डी = (A)शाजैरवी तेनो हे शाङ्गरवि!, न स्त्री = अस्त्री तेनो हे अस्त्रि!, हे लक्ष्मि!, हे तन्त्रि!, ब्रह्मा बन्धुः यस्या सा = ब्रह्मबन्धु + ऊ = ब्रह्मबन्थू तेनो हे ब्रह्मबन्यु!, करभ इव उरू यस्याः सा = करभोरु + ऊ = करभोरू तेनो हे करभोरु!, हे श्वश्रु!, हे वधु!, हे कर्कन्धु!, हे अलाबु!, हे वर्षाभु!, हे पुनर्भु! भने लक्ष्मीमतिक्रान्ता = अतिलक्ष्मी तेनो हे अतिलक्ष्मि! विगेरे પ્રયોગો સિદ્ધ થશે.
(2) eid- द्विस्वराम्बार्थ (ii) हे अम्ब! - * (B)अम्बा + सि (संमो.), * 'नित्यदिद्० १.४.४३' → हे अम्ब!।
(A) शाख़रवी शनी निष्पत्ति भने २ मधुन्धारामा शावी ते त्यांथी गे सेवी. (B) अम्बा विगैरे होनी निष्पत्ति डन्न्यास तेमा। मधुन्यासमा पीछे, ते त्यां द्रष्टय छे.