Book Title: Shripal Charitra
Author(s): Nathulal Jain, Mahendrakumar Shastri
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti
View full book text
________________
[३०३
श्रीपाल चरित्र पञ्चम परिच्छेद ]
सा जगौ रे दुराचारी पापी त्वं धर्मवर्जितः। मा बादीः पापदं वाक्यं क्षयंयासि क्षणार्द्धतः ।।६।।
अन्वयार्थ—(सा) वह (जगौ) बोली (रे) अरे (पापी) पापिष्ठ (दुराचारी व्यभिचारी (धर्मवजितः) धर्मबिहीन (त्वम्) तुम (पापदम्) पापोत्पादक (वाक्यम् ) वाक्यबचन (मा वादी:) मत कहो अन्यथा (क्षणार्द्धतः) प्राधे हो क्षण में (क्षयम् ) नाश को (यासि) प्राप्त हो जाओगे।
भावार्थ-मदनमञ्जूषा उस धूर्त सेठ की प्रार्थना सुनकर तिलमिला उठती है । उसकी नीच याचना को ठुकराती हुघी कहती है अरे नीच, पापी, दुरात्मा तु इस प्रकार के पापकारी वचन मत कह । अन्यथा निमिषमात्र में तेरा नाश हो जायेगा । जिस प्रकार दीपक की लो पर पड़ते ही पतङ्गा भस्म हो जाता है उसी प्रकार अधर्मी तुम भी मृत्यु का वरण करोगे ।।१३।। और भी वह उसे कहती है -
सत्यं त्वं नरकेघोरे गन्तुकामस्तु जल्पसि । याहि याहि कुधीवक्त्रं लात्वा कृस्यमतः कुतः ॥१४॥ नाहं शोलं जगत्सारं स्वर्गमौक्षक साधनम् । स्वप्ने चाऽपि त्यजामीह किं पुनर्बहुजल्पनैः ॥६५॥ स्व भर्तृ दर्शनं कृत्वा गृहीत्वा वा जिनोदितम् तपश्शर्मकरं नूनं कार्य पानाशनं मया ॥६६॥ इत्यादि नियमं कृत्वा स्मरन्ति परमेष्ठिनः । यावदास्ते सती तत्र तावच्छोलस्य पुण्यतः ॥१७॥ निजासन प्रकम्पेन जिनशासन देवताः । च्यन्तराश्च समागत्य महाकोपेन दारूणाः ॥९॥ महावातशतैस्तीवंर्यानपात्राणि सागरे । कल्लोलेश्चालयामासुश्शीघ्र वा प्रलयोद्धवैः ॥६६॥ धूमन्ते चक्रिरे गाढं पापं वा तस्य पापिनः । पद्मावती चपेटाद्यः तन्मुखेऽमारयभृशम् ॥१०॥ क्षेत्रपालोऽपि लातेन जघान श्रेष्ठिनं खलम् । प्रथोमुख बबन्धोच्चैः पृष्ठपाणि सुरः परः ॥१०१॥