Book Title: Shripal Charitra
Author(s): Nathulal Jain, Mahendrakumar Shastri
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti
View full book text
________________
[४६३
भोपाल चरित्र नवम् परिच्छेद ] ! इक्षुरस, सौषधि आदि से महामस्ताभिषेक करें । पुनः गरु, चन्दन, काश्मीर आदि सुगन्धित द्रव्यों को स्थापित कर उद्वर्तन करें अर्थात् लेपन करें । सुगन्धित धूप खेवें । पुनः जलाभिषेक कर जिनबिम्बों का अङ्गपोंछनादि कर विराजमान करें। तथा श्रीजिनमन्दिर में अनेक प्रकार के उपकरण दान में देखें । क्या क्या देना चाहिए आगे उसका विवरण यथायोग्य करते हैं १९१६२।
धौत बस्त्राणि चित्राणि शर्मकारिणि भरिशः । घण्टा कन्सल सत्ताल कलशचक्रचामरः ।।६३॥ भङ्गाराण्यत्रपीठानि चन्द्रोपकमुखानि च। धूपस्यदहनान्युच्चरासनानि पृथक-पृथक् ॥१४॥ द्वादशेव प्रमाणानि दीयन्ते जिनमन्दिरे । मुनिभ्यः पुस्तकरन्युच्चजनसिद्धान्तसिद्धये ॥६५॥ तथा कमण्डलूत्कृष्ट पिच्छकादीनिशमणे । तथा कालानुसारेण यथायोग्यं च दीयते ॥१६॥ वस्त्राणि ब्रह्मचारिभ्यरायिकाभ्यो विशेषतः । न पीतानि पवित्राणि सारसूक्ष्माणि शर्मरगे ॥६७: श्रावक श्राविकानां च महाविनय पूर्वकम् ।। भोजयित्वा महाभोज्यं वस्त्रताम्बूलचन्दनः ॥१८॥ कृत्वा सम्माननं तेषां याचकानां च तर्पणम् । एवं कृत्वा विधातव्यमुद्योतं जिनशासने ॥६॥ उत्कृष्टेन समादिष्टमुद्यापनमिदं शुभम् । यथाशक्ति च कर्त्तव्यं शान्तिकान्तिक मुत्तमम् ॥१०॥ स्तोत्रेणापि कृतो धर्मः स्वभावेन जगद्धितः । करोति विपुलं सौख्य तस्मात तत्कियते सदा ॥१०१॥ सर्वथा नो भवेच्छक्तिस्तदा द्विगुणमाचरेत् ।
अतं श्रीसिद्धचक्रस्य सर्वथा सुख कारणम् ॥१०२॥ अन्वयार्थ उद्यापन में श्रीजिनालय में (शर्मकारिणि) सुखप्रदायक, (भूरिशः) बहुत से (चित्राणि) नाना प्रकार (धोतवस्त्राणि) सफेद वस्त्र (घण्टाः) घण्टे (कंसालाः) झालर-झांझ (सत्ताला) मंजीरा (कलशाः) कलशे (चक्राः) धर्मचक्र(चामरः) वर {भृङ्गाराणि) झारियाँ (पोटानि) सिंहासन, (चन्द्रोपकमुखानि) चन्द्रोपकादि प्रमुख उपकरण (च)