________________
[ पवयणसारो सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र की एकतारूप एकाग्रता को प्राप्त हुआ हूँ, यही मेरा प्रतिज्ञात अर्थ है । कारण कि उक्त रत्नत्रय की एकतारूप एकाग्रता ही साक्षात मोक्ष का मार्ग है।
यहां वृत्तिकार श्री अमृतचन्द्राचार्य ने पांच परमेष्ठियों के लिये किये गये नमस्कार को हँत व अद्वैतरूप दोनों प्रकार का बतलाया है। द्वैत तो उसमें इसलिये है कि प्रणाम व वंदना के कर्ता तो आचार्य कुन्दकुन्द हैं तथा उस प्रणाम व बंदना के विषय हैं उपर्युक्त पाँचों परमेष्ठी। इस प्रकार जहां उपास्य का भेद है वहां उनको किया गया नमस्कार द्वैत ही हो सकता है । पर जब जीव निश्चय रत्नत्रय को एकतारूप एकाग्रता को प्राप्त होता है, तब उस समय निर्विकल्पसमाधि में उक्त प्रकार का उपास्य-उपासक आदि किसी प्रकार का द्वैतभाव नहीं रहता, इसीलिये ऐसा नमस्कार अद्वैत रूप ही होता है ॥१-५॥
तात्पर्यवत्ति पणमामीत्यादिपदखण्डनारूपेण ध्याख्यानं क्रियते-पणमामि प्रणमामि । स कः कर्ता ? एस एषोऽहं ग्रन्थकरणोद्यतमना: स्वसंवेदनप्रत्यक्षः । कम् ? वढमाणं अवसमन्तादृद्ध वृद्धं मानं प्रमाणं ज्ञानं यस्य स भवति वर्धमानः, 'अवाप्योरल्लोपः' इति लक्षणेन भवत्यकारलोपोऽवशब्दस्या त्र, तं रत्नत्रया. त्मकप्रवर्तमानधर्मतत्वोपदेशक श्रीवर्धमान तीर्थकरपरमदेवम् । क्व प्रणमामि ? प्रथमत एव । कि विशिष्टं ? सुरासुरमसिवर्वविदं त्रिभुवनारायानन्तज्ञानादिगुणाधारपदाधिष्ठित्तत्वात्तत्पदा. भिलाषिभिस्त्रिभुवनाधीशैः सम्यगाराध्यपादारविन्दत्वाच्च सुरासुरमनुष्येन्द्रवन्दितम् । पुनरपि किविशिष्टं ? धोयघाइकाममलं परमसमाधिसमुत्पन्नरागादिमलरहितपारमार्थिकसुखामृतरूपनिर्मलनोरप्रक्षालितघातिकर्ममलत्वादन्येषां पापमलप्रक्षालन हेतुत्वाच्न धौतघातिकर्ममलम् । पुनश्च किलक्षणम् ? तित्यं दृष्टश्रुतानुभूतविषयसुखाभिलाषरूपनीरप्रवेशरहितेन परमसमाधिपोतेनोत्तीर्णसंसारसमुद्रत्वात् अन्येषां तरणोपायभूतत्वाच्च तीर्थम् । पुनश्च कि रूपम् ? धम्मस्स कत्तारं निरुपरागात्मतत्त्वपरिणतिरूपनिश्चयधर्मस्योपादान कारणत्वात् अन्येषामुत्तमक्षमादिबहुविधधर्मोपदेशकत्वाच्च धर्मस्य कर्तारम् । इति क्रियाकारकसम्बन्धः । एवमन्तिमतीर्थकरनमस्कारमुख्यत्वेन गाथा गता ॥१॥ तदनन्तरं प्रणमामि । कान् ? सेसे पुण तित्थयरे ससध्वसिजे शेषतीर्थकरान्, पुन: ससर्वसिद्धान् वृषभादिषाएवंपर्यन्तान् शुद्धात्मोपलब्धिलक्षणसर्वसिद्धसहितानेतान् सर्वानपि । कथंभूतान् ? विसुद्धसम्भावे निर्मलात्मोपलब्धिबलेन विश्लेषिताखिलावरणत्वात्केवलज्ञानदर्शनस्वभावत्वाच्च विशद्धसद्भावान् । समणे य श्रमण शब्दवाच्यानाचार्योपाध्यायसाधूंश्च । किलक्षणान् ? पाणसणचरित्ततक्वीरियायारे सर्व विशद्वद्रव्य गुणपर्यायात्मके चिद्वस्तुनि यासो रागादिविकल्परहितनिश्चलचित्तवृत्तिस्तदन्तर्भूतेन व्यवहारपञ्चाचारसहकारिकारणोत्पन्नेन निश्चयपञ्चाचारेण परिणतत्वात् सम्यग्ज्ञानदर्शनचारित्रतपोवीर्याचारोपेतानिति । एवं शेषत्रयोविंशतितीर्थकरनमस्कारमुख्यत्वेन गाथा गता ॥२॥ अथ ते ते सठवे तांस्तान्पूर्वोक्तानेव पञ्चपरमेष्ठिन: सर्वान् हामि य वन्दे, अहं कर्ता। कथं? समगं समगं समुदायवन्दनापेक्षया युगपद्युगपत् । पुनरपि कथं ? पत्तेयमेव पत्तेयं प्रत्येकबन्दनापेक्षया प्रत्येक प्रत्येकम् । न केवलमेतान् वन्दे । अरहते अर्हतः । किविशिष्टान् ? बट्टते माणुसे खेते