________________
१५४
प्राचीन जैन लेख संग्रहे
( २ ) पार्श्वनाथः श्रीमंडलिकेन [ कारितः ]
( ३ ) श्रीपार्श्वनाथ: महं० श्रीमंडालिकेन [ कारितः ]
( २६२ )
( १ ) श्रीमनोरथ कल्पद्रुम श्रीपार्श्वनाथः मंडलिकेन कारितः ।
( २ ) श्री खरतरगच्छे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितः श्री चिंतामणिपार्श्वनाथः सं० मंडलिक कारितः ।
( ३ ) श्री खरतरं गच्छे श्रीमंगलाकर श्रीपार्श्वनाथः सं० मंडलिकेन कारितः ।
( ४ ) श्री " श्रीखरतरगच्छे |
*
'पार्श्वनाथः श्रीमंडलिकेन कारितः
Jain Education International
**
( २६३ )
संवत् १५६६ वर्षे फाल्गुनखुदि १० दिने श्री अचलदुर्गे राजाधिराज श्री जगमालविजयराज्ये प्राग्वाटज्ञातीय सं० कुंरपाल पुत्र सं०
• रत्ना सं० धरणा सं० रत्नापुत्र सं० लाषा सं० सलषा सं० सोना सं० सालिग भा० सुहागदे पुत्र सं० सहसाकेन भा०
૨૨૬
*
For Private & Personal Use Only
www.jainelibrary.org