________________
२३४
प्राचीनजैन लेखसंग्रह (21) प्रतिष्टि(ष्ठितं च श्रीतपागच्छे श्रीहेमविमलसूरितत्पट्टल
क्ष्मीकमलाक्षीकंठस्थलालंकारहारकृतस्वगुज्ञिप्ति( 22 ) सहकृतकुमार्गपारावारपतज्जंतुस मुद्धरणकर्णधाराकारसु
विहितसाधुमार्गक्रियोद्धारश्रीआणंद( 23 ) विमलसूरिपट्टप्रकृष्टतममहामुकुटमंडनचूडामणीयमानश्रीवि
जयदानसूरितत्पट्टपूर्वाचलतटीप-~( 24 ) - - - - - - करणसहस्रकिरणानुकारिभिः स्वकीय
वचनचातुरीचमत्कृतकृतकश्मीरकामरूप(25) - - - - - - - - [स्तानकाबिलबदकसाढिल्लीमरू
स्थलीगुर्जरत्रामालवमंडलप्रभृतिकानेकजनपद( 26 ) - - - - - - - आचरणनैकमंडलाधिपतिचतुर्दश
च्छत्रपतिसंसेव्यमानचरणहमाउनंदनजलालु - ( 27 ) दीनपातसाहिश्रीअकबरसुरत्राणप्रदत्तपूर्वोपवर्णितामारि
फुरमानपुस्तकमांडागारमदानवंदि . . . . . . . . . . . (28) ........... दिबहुमानसर्वदोपगीयमानसर्वत्रप्रख्यातजगद्
रुविरुदधारिभिः । प्रशांततानिःस्पृहता( 29 ) -- - तासंविज्ञतायुगप्रधानताद्यनेकगुणगणानुकृतप्राक्त
नवज्रस्वाम्यादिसूरिभिः सुवि--- ( 30 ) [ हितसिरोम णिसुगृहीतनामधेयभट्टारकपुरंदरपरमगुरु
गच्छाधिराज श्री श्री श्री श्री श्री श्री श्री श्री ( 31 ) श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री
[ हरिविज ]यसूरिभिः स्वशिष्यसौभाग्यभाग्यवैराग्य--
30६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org