Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૨૦
अनुयोगद्वारसूत्रे
स, कोइ पोसेज्ज एलये ' । इत्यादि गाथाऽस्ति । अत्रस्थमू - 'एल' पदमादायेदमध्ययनम् 'एलइज्जं' इत्युच्यते । 'वीरियं' इति । 'दुहा वेयं सुक्खायं वीरियंति इत्यादि गाथा सूत्रकृताङ्गस्याष्टमाध्ययनमारम्भेऽस्ति, अत्रत्यं - ' वीरियं' इति पदमादाय इदमध्ययनं ' वीरियज्झयणं' इत्युच्यते । 'धम्बो' इति । सूत्रकृताङ्गस्य नवमाध्ययनारम्भे- 'कयरे धम्मे अक्खाए माहणेण मईमया ||" इत्यादि गाथाऽस्ति, अत्रत्यं 'धम्म' इति पदमादाय अस्य अध्ययनस्य 'धम्मज्झयणं' इति संज्ञा कृता 'मग्गो' इति सूत्रकृताङ्गस्य एकादशाध्ययन प्रस्तावे - ' कयरे मग्गे अक्खाए माहणं मईया - इत्यादि गाथा वर्त्तते, अत्रत्थं 'मग्ग शब्दगुपादाय - अस्याध्ययनस्य ' मग्गज्झयणं' इति नाम कृतम् । तथाऽस्यैव द्वादशास्तावे ' चत्तारि प्रारम्भ में " जहा एसं समुद्दिस कोइ पोसेज्ज एलयं " इत्यादि गाथा है | इस गाथास्थ " एल " पद को लेकर इस अध्ययन का नाम एलइज्ज " ऐसा हुआ है। "दुहावेयं लुक्वायं वीरियंति प च्चइ " इत्यादि गाथा सूत्रकृताङ्ग के अष्टम अध्यय के प्रारंभ में है । सो उसके " वीरिय " इस पद को लेकर यह अध्ययन वीरियज्झ. यणं " इस नाम से कहा गया है । सूत्रकृताङ्ग के नौवें अध्ययन के प्रारम्भ में " कमरे धम्मे अक्खाए माहणे ग मईया" इत्यादि गाथा है । उसके धम्म " इस पद को लेकर इस अध्ययन का यणं" ऐसा नाम हुआ है । सूत्रकृताङ्ग के ११ वें अध्ययन के प्रस्ताव में "करे मग्गे अक्खाए माहणेणं मईमया" इत्यादि गाया है। सो वहां के " मग्ग " इस शब्द को लेकर इस अध्ययन का नाम " मग्गज्झ
64
(
46
"L
(C
""
61
અધ્યયનના પ્રાર’ભમાં जहा एसं समुद्दिस कोइ पोसेज्ज एलय " वगेरे गाथा छे, या गाथामां आवे 'एलय'' पहना सधारे मा अध्ययननु नाम " एलइज्ज" मेवु छे, दुहावेयं सुक्खायं वीरयति पबुच्चइ " वगेरे गाथा सूत्रङ्कृतांगना अष्टम अध्ययनना प्रारंभ हे ते तेना "वीरिय" या पहना आधारे मा अध्ययन " वीरियज्झयणं" मा नाभथी हेवाय छे.
સૂત્રકૃતાંગના નવા અધ્યયનના પ્રારંભમાં " कयरे धरमे अक्खाए माहणेण मई मया " वगेरे गाथा छे तेना ધર્મ આ પત્રને લઇને આ अध्ययनतुं " धम्मज्झयणं ” એવું નામ રૉખવામાં આવ્યું છે. સૂત્રકૃતાંગનાં ૧૧ મા અધ્યયનના પ્રસ્તાવમાં ' कयरे मग्गे अक्खाए माइणेगं मईमया " વગેરે ગાથા છે. તા તેમાંના ” શબ્દને લઇને આ અધ્યયનનું નામ
46
मग्ग
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
23
46
'धम्मज्ज्ञ