________________
४२
मनुयोगद्वारसूणे
एवं सर्वत्रापि भावना कार्या । उत्तरयति-नामप्रमाणं हि-यस्य जीवस्य अजीवस्य वेत्यादीनां प्रमाणमिति संज्ञा क्रियते तद् बोध्यम् । इदं हि न स्थापनाद्रव्यभावहेतुकम् , अपि तु नाममात्रविरचनमेव, अत इदं नामप्रमाणमित्युच्यते । एतदुपसंहरन्नाइ-तदेवत् नामप्रमाणमिति सू० १८२॥
मूलम्-से किं तं ठवणप्पमाणे?, ठवणप्पमाणे सत्तविहे पण्णते, तं जहा-णक्खत्तदेवयकुले पासंडगणे य जीवियाहेडं । आभिप्पाइयणामे ठवणानामं तु सत्तविह॥१॥ से कि तं णक्खतणामे?, णक्खत्तणामे-कित्तिआहिं जाए-कित्तिए कित्तिआदिपणे, कित्तिआधम्मे, कित्तिआसम्मे, कित्तिआदेवे, कित्तिआदासे, कित्तिआसेणे, कित्तिआरक्खिए। रोहिणीहिं जाए-रोहिणिए, सेहिणिदिन्ने, रोहिणिधम्मे, रोहिणिसम्मे, रोहिणिदेवे रोहिणिदासे, रोहिणिसेणे, रोहिणिरक्खिए य। एवं सव्वनक्खत्तेसु नामा भाणियवा। एत्थं संगहणिगाहाओ-कित्तियरोहिणिमिगसिर,-अहाँ य पुणवसु य पुरसे य। तत्तो यः असिलेसी, मही स्थापना द्रव्य और भाव हेतुक नहीं होता है। किन्तु नामहेतुक होता है, इसलिये वह नाम प्रमाण ऐसा कहा जाता है। नामप्रमाण में केवल प्रमाण की जीवादिक पदार्थों में संज्ञा मात्र ही की जाती है। इसलिये यह नाम प्रमाण कहा गया है। तात्पर्य कहने का यह है-कि-'किसी भी जीव अजीव आदि पदार्थ में "यह प्रमाण है" ऐसा जो नाम निक्षेप किया जाता है, वह नाम प्रमाण है।।सू०१८२॥ યુના દ્રવ્ય અને ભાવ હતક ગણાતું નથી પણ નામ હેતુક હોય છે. એથી તે નામ પ્રમાણુ એમ કહેવાય છે. નામ પ્રમાણમાં ફક્ત પ્રમાણની જીવ વગેરે પદાર્થોમાં સંજ્ઞા માત્ર જ રાખવામાં આવે છે. એથી આ નામ પ્રમાણુ કહેવાય છે તાત્પર્ય એ છે કે ગમે તે જીવ અજીવ વગેરે પદાર્થોમાં આ પ્રમાણ છે એવું જે નામ નિક્ષેપ કરવામાં આવે છે, તે નામ પ્રમાણ છે. સૂ૦૧૮