Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
%
DEnd
जम्बूद्वीपप्रज्ञप्तिस्त्रे पंचाशदधिकं योजनशतद्वय मित्यर्थः, पञ्च पञ्च योजनसहस्राणि द्वे शते एक पञ्चाशदधिके एकोनत्रिंशत् भागान षष्ठिभागस्य प्रतिमुहर्त गच्छतीति । 'एगृणतीसं च सद्विभाए जोयण. स्त' एकोनत्रिंशतं षष्ठि पागान् योजनस्य 'एगमेगेण मुहुत्तेणं गच्छई' एकैकेन मुहूर्तेन प्रतिमुहूर्त्तमित्यर्थः, गच्छति चारं चरतीति । ___ अथ कथमेतावत् प्रमाणं भवतीति चेदत्रोच्यते अत्र खलु सर्वमपि मण्डल मेकेनाहोरात्रेण सूर्यद्वयाभ्यां परिसमाप्तं क्रियते प्रतिसूर्यमहोरात्रस्य गणनायां वस्तुतो द्वावेवाहोरात्रौ भवतः द्वयोरपि अहोरात्रयो मध्ये पष्टिमुहूर्ता भवन्ति तबो मण्डलपरिक्षेपस्य षष्ठिसंख्यया भागे कृते (हते) सति यल्लब्धं भवति तदेव मुहूर्त तिप्रमाणम् तद्यथा-सर्वाभ्यन्तरसूर्यमण्डलस्य परिक्षेपः (परिरयः) त्रीणि लक्षाणि पंचदश सहस्राणि एकोननक्त्यधिकानि योजनानाम् ३१५०८९ भवति, एतःसां संख्यानां षष्ठिसंख्यया भागे दत्ते सति शेषं लब्धं भवति ५२५१:१ प्रमाणमिति । 'तया णं इह गयस्स मणुसस्स' तदा खलु इगतस्य मनुष्यस्य यत्तदो नित्य सम्बन्ध इति नियमात् यत्तच्छन्दो भवति अवश्यमेव यत् शब्दस्य सम्बन्धः ततश्च यदा सूर्य एकेन मुहूर्तेन एतावत् ५२५१२:प्रमाणकं गच्छति तदा सर्वाभ्यन्तरमण्डल. दोणि घ एगावण्णे जोयणसए एगूणतीसं च सद्विभाए जोयणस्स' हे गौतम! एक सूर्य एक मुहूर्त में ५२५१ २० योजन प्रमाण क्षेत्र तक गमन करता है। सूर्य के प्रतिमुहूर्त में इतने प्रमाणवाले क्षेत्र मे गमन करने का यह प्रमाण कैसे साबित होता है ? तो इसका समाधान ऐसा है कि एक अहोरात में स. मस्त मण्डल दो सूर्यो द्वारा समाप्त किया जाता है वस्तुतः प्रति सूर्यके अहोरात की गणना में दो ही अहोरात होते हैं । दो अहोरात के मध्य में ६० मुहूर्त होते हैं। मंडलपरिक्षेपका जो प्रमाण है उसमें ६० की संख्या का भागदेने पर जो लब्ध आता है वही एक मुहूर्त में गतिका प्रमाण कहा गया है-जैसे सर्वाभ्यन्तर सूर्य मण्डलका परिक्षेत्र प्रमाण ३ लाख १५ हजार ८९ योजन का है इसमें ६० का भाग देने पर ५२५१ योजन का हिसाब निकल आता है 'तयाणं इहએકાવન જન અર્થાત્ પાંચ હજાર બસે એકાવન (અને સાઠિયા ઓગણત્રીસ ભાગ) ४३४ मुतभा तय है. 'एगूणतीसंच सद्विभाए जोयणस्स' मे४ योजना साया मेंबासमा मा 'एगमेगेणं मुहुत्तेणं गच्छइ' मे मुतभा अर्थात् प्रत्ये: भुतभा जय छे.
આ પ્રમાણે કેવી રીતે થાય છે? તે બતાવે છે- અહીંયાં સંપૂર્ણ મંડળ એક રાત્રિ દિવસમાં સમાપ્ત કરવામાં આવે છે. દરેક સૂર્યના અહેરાત્રની ગણનામાં વાસ્તવિક બે અહોરાત્ર જ થઈ જાય છે. બે અહેરાત્રમાં ૬૦ સાઠ મુહૂર્ત થાય છે. પછી મંડળ પરિક્ષેપને ૬૦ સાડની સંખ્યાથી ભાગાકાર કરવાથી જે આવે છે એજ મુહૂર્ત ગતિનું પ્રમાણ છે. તે આ રીતે સમજવું-સર્વાયંતર સૂર્યમંડળને પરિક્ષેપ (પરિચય) ૩૧પ૦૮૯ ત્રણ લાખ પંદર હજાર નેવાસી થાય છે. તે સંખ્યાને સાઠથી ભાગવાથશેષ જે આવે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org