Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020845/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीजिनाय नमः॥ ॥ श्रीउपदेशाचंतामणिः सटीकः ॥ जाग ॥ (कर्ता-श्रीजयशेखरसूरिः) उपावी प्रसिक करनार-पमित श्रावक हीरालाल हंसराज. (जामनगरवाळा) वीरसंवत्-२४४५. विक्रमसंवत्-रए७५. सने-रएएए. किं रु. ४-०-० श्रीजैननास्करोदय प्रिन्टिंग प्रेस. जामनगर.. For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NTERNET SARANASI SNICATIOGICATION ॥ श्रीजिनाय नमः ॥ ॥ श्रीउपदेशाचंतामणिः सटीकः ॥ जाग ॥ (कर्ता-श्रीजयशेखरसूरिः) उपावी प्रसिह करनार-पंमित श्रावक हीरालाल हंसराज. (जामनगरवाळा) वीरसंवत्-२४४५. विक्रमसंवत्-रए७५. सने-२५१ए. क श्रीजननास्करोदय प्रिन्टिंग प्रेस. जामनगर. a For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता १६५ www.kobatirth.org ॥ श्रीजिनाय नमः ॥ ॥ श्री चारित्रविजगुरुन्यो नमः ॥ ॥ अथ श्रीउपदेशचिंतामणिः सटीकः प्रारभ्यते ॥ ( कर्ता -- श्री जयशेखरसूरिः ) ( द्वितीयोऽधिकारः ) Acharya Shri Kailassagarsuri Gyanmandir उपाची प्रसिद्ध करनार - पंडित श्रावक हीरालाल हंसराज. ( जामनगरवाळा ) स्याधिकारस्य पूर्वेण सह संबंधं प्रकरणकारः स्वयमेवाद ॥ मूलम् ॥ - जिधम्मं जीवा न हु । लहंति सामग्गी त्राहिरा सवे ॥ माणुस्तखित्तकुलगुरु -- सकाविरियाश्या सा य ॥ १ ॥ व्याख्या -हुरेवकारार्थः, सर्वे जीवा जव्या अजव्याश्च सामग्री बाह्याः संतो नैव जिनधर्मं पूर्वाधिकारोपवर्णितस्वरूपं लनंते, सामग्री समावे बनते, तस्मादत्राविकारे सामग्री वक्तव्येति जावः नन्वजव्याः सामग्री सद्भावेऽपि जिनधर्मं न For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खर्जते इति प्रतीतं प्रावचनिकानां, ततः किमेवमुच्यते नैवं, अकारहि तत्वेनालव्यानां सदा पि सामग्रीबाह्यत्वात् . अथ सामग्रीमेव नामग्राहमाह-'माणुस्सेत्यादि ' सा च सामग्री चिंता मानुष्यक्षेत्रकुलगुरुश्रझावीर्यादिका जवति. तत्र मानुष्यं मनुष्यजवः, क्षेत्रमार्यनूमिः, कुल१७० मार्हतं, गुरुर्धर्मोपदेष्टा, श्रका धर्मस्य परिणतिः, वीर्यं धर्मकृत्येष्वनालस्यं, श्रादिशब्दापारोग्यायुःपरिग्रहः, श्यं च सर्वापि समुदिता सम्यग्बोधिनिबंधनं. अत एव निधिरिव पुर्गतानां, पोत श्व जलधिपतितानां, सुधारस श्व तृष्णातरसिताना, ससार्थ श्च मार्गच्युतानां, दीप श्व तमोबिप्लुतानां उर्सना सेयं कर्मवशानां प्राणिनां. ॥ १॥ तत्र प्रथमं मानुष्यं पुजमाह ॥ मूलम् ॥-दुलहं खलु माणुस्सं । सव्वुत्तमलानमूलनीविसमं ॥ लंने जस्स विसिटा । दस दिइंता लए दिहा ॥ २॥ व्याख्या-खल्लु निश्चितं प्रथमं प्राणिनां मानुष्यं मनुष्यवं दुर्सन्नं दुःप्रापं, कथंजूतं? सर्वेषामुत्तमलानानामिह नवे सम्यग्ज्ञानादीनां प्रेत्य स्वर्गापवर्गा॥ दीनां च मूलनीविसमं मूलभव्यकस्पं, यथाहि-मूलनीव्या चौरादिजिरनुपहतया कश्चिना For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० or || ग्यवान् विशिष्टलानं लानते, तथा मानुष्येन प्रमादादिनिरनुपहतेन नव्या अपि यथोक्तवाजमिति. उक्तं च-जहा उ तिमि वणिया । मूलं घेत्तूण निग्गया ॥ एगोत्थ लप्जए लानं । एगो मूलेण आग ॥१॥ एगो मूलंपि हारित्ता । आगडे तत्थ वाणि ॥ ववहारे उवमा एसा । एवं धम्मे वियाण ह ॥ २॥ माणुसत्तं नवे मूलं । खाजो देवगई नवे ॥ मूलएण जीवाणं । नरगतिरिकत्तणं धुवं ॥ ३ ॥ अथ मानुष्यस्य दुर्लनतयां दृष्टांतानाहखंने जस्सेत्युत्तराध स्पष्टं, दृष्टांतसंग्रहश्चैवं-विप्राशनं पाशकमन्नराशिं । द्यूतं मणिं स्वप्नशशांकपानं ॥ चक्रं च कूर्म च युगं पराणुं । दृष्टांतमाहुमनुजत्वलाने ॥ १॥ तत्र विप्राशनहष्टांतः पूर्व प्रतिपाद्यते-- कांपिठ्यपत्तने ब्रह्मदत्तोऽजनि नरेश्वरः ॥ चुलनीकुक्षिनलिनी-हंसी ब्रह्मनृपांगजः॥ ॥१॥ यो दीर्घदर्शिनं दीर्घ । दीर्घनिद्रामसंघयत् ।। स्फुरत्खमलताछाये । श्रांतं समरकानने ॥२॥ संजाते चक्रवर्तित्वा-जिषेके हादशाब्दिके ॥ फलानीव तपःकल्प-तरोः सौख्याधजुक्त यः ॥ ३ ॥ बहुदुःखसहायोऽलू-व्राम्यतस्तस्य जूतलं ॥ द्विजः कोऽपि पुरा दुःस्थो ।। For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दारिजस्येव सेवधिः ॥४॥स श्रुत्वा चक्रिणं ब्रह्म-दत्तं वित्तालिलाषुकः ॥ कांपिढ्यमाययो उप० पांथ । श्व नीराशया सरः ॥ ॥५॥ सिंहधारं विशन् विप्र-श्चक्रिणोऽवारि वेत्रिणा ॥ क चिंता प्रथितोऽसि रे धृष्ट । तिष्ट तिष्टेति जपता ॥६॥ मम च ब्रह्मदत्तस्य । चास्ति प्रीतिश्विरं१७२ तनी ॥ तमेकदा दिदृक्षोऽह-मित्युक्ते तेन सोऽवदत् ॥ ७॥ निष्टिता नाकिनाथाः किं । तीणा वा खेचरेश्वराः ॥ नरेंद्रद्वंदवंद्यांहि-यत्वां मित्रीयतिस्म सः ॥ ७॥ श्वानेनेबाजूजर्तुनिलेनेव दिवस्पतेः ॥ तस्य षट्खंगनूपस्य । का मैत्री दुःस्थ रे त्वया ॥ ए॥ पश्यन्नपि नृपा. नेता-नप्राप्तासरानिह ॥ दुधाकरंक रे रंक । विविक्षति कथं नवान् ॥ १० ॥ एवं निवारितस्तेन । विप्रः क्षिप्रमपासरत् ॥ सिसाधयिषुरर्थं स्वं । बुट्या द्यूतापणे गतः ॥ ११ ॥ तत्र द्यूतकृतः कूट-बुद्धीनामाकरानिव ॥ उपाचरत्ययं पाना-शनदानादिना हिजः॥१२॥ चूमिशायिषु कोपीन-वस्त्रेषु विरसा शिषु ॥ परद्रव्यैकतानेषु । त्वं किममासु लिप्ससे ॥ १३ ॥ तैरित्युक्तो बिजोवादी-सौम्यास्तां दब मे मतिः ॥ प्राग्बासौहृदयकी । यया संगते मम | ॥ १४ ॥न मे वित्तं न मे मिन्न । न मे वस्त्रादिगंबरः ॥ किं तु मत्यैव युष्माक-महं दृक्षा For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मि चक्रिणं ॥ १५ ॥ तेऽपि तं शिक्षयंतिस्म । ध्वजं द्विज पटच्चरैः ॥ विधायोत्तंनयेरुञ्च-रेवं | उप० दृष्टासि भूपतिं ॥ १६ ॥ सोऽथ संगृह्य सकला-न्युपाननूपवाससां ॥ रजोमहमहीनाथ । श्व चिंता चके नवं ध्वजं ॥ १७ ॥ राजपाटिकया प्रात-यंदा चक्री विनिर्ययो । निजं ध्वजं समुत्तन्य। २७३ । तदोच्चस्तस्थिवान् हिजः ॥ १७ ॥ सेवायातनृपवात-ध्वजेष्वन्त्रविहेष्वपि ॥ चक्रिणो हर विशश्राम । तस्मिन्नेव नवे ध्वजे ॥ १५ ॥ कः केन वा कुतो हतोः । केतुरस्त्ययमुद्रितः॥३. त्युक्ता जुजा नृत्या । हिजंप्रति दधाविरे ॥ २० ॥ ध्वजोत्तंजनहेतुं तै-रनुयुक्तो हिजो जगौ ॥ निदध्यासामि चक्रेशं । पूर्वमित्रं धियानया ॥ १॥ त्यक्त्वा गृहगृहापुत्रा-नागां यस्मै वजूव सः ॥ चक्री चक्रवतो द्राक्षा-गुल्मवद् दुर्खनो मम ॥ २२ ॥ श्रुत्वेति चक्रिणः सर्व । ते तमुक्तं न्यवेदयन् ॥ चिरोपकारिणं धैर्या-धारः सस्मार सोऽपि तं ॥ २३ ॥ मास्म वेलाविसंबोऽनू-तमानयत सत्वरं ॥ इति जर्तुगिरा नृत्या-स्तं द्विजन्मानमायन् ॥ २४ ॥ तं मूतमिव दारिद्यं । समुत्सृज्य ध्वज हिजः ॥ दधावे विस्मयस्मेरे-दत्तवा नरेश्वरैः ॥ २५ ॥ | चक्री कांचनरूषारक्-पिंजरस्त्यक्तकुंजरः ॥ उत्पाटित श्व प्रेम्णा । तमागतमन्यगात् ॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप०॥ चिंता ॥ ६ ॥ नमतो नेत्ररोगीव । यो नः कथमपीक्षते ॥ सोऽमुं दरिद्रमन्येति । प्रीत्या कस्येदः || मुच्यते ॥ २७ ॥ विज्ञापितोऽपि योऽस्मानि-जपत्यल्पं गलात्तवत् ॥ सोऽमुं विवक्षति स्रं ॥ स्वामित्वं ह्यसमंजसं ॥ २७ ॥ इति ध्यायत्सु रूपेषु । चक्री दत्ताशिषं द्विजं ॥ दृढमालिंग्य १७४ चारोप्य । गजें मिदमालपत् ॥ श्ए ॥ उपकारास्त्वया कृता । आपद्यापन्नवत्सल ॥ दणं मम न मुंचंति । चेतो न्यासीकृता इव ॥ ३० ॥ अमी गजा अमी अश्वा । अमी कोशा अमूः श्रियः । एषु स्वेप्सितमादाय । तेन्यो ममानृणीकुरु ॥ ३१ ॥ स प्रोचे तनुतृष्णस्तं । प्राक् खसद्मनि जोजनं ॥ अदीनारंजदीनारं । दक्षिणायां च देहि मे ॥ ३२ ॥ ततो जरतसीमांतं । सर्वसद्मसु दापय ॥ दक्षिणायुक्तमेकैकं । जोजनं भो जनेश्वर ॥ ३३ ॥ जुक्त्वा सर्वत्र याचिष्ये । नूयस्त्वामेव नोजनं ॥ स्वामिन्नवं त्वत्प्रसादा-दीषदाढयं नवं मया ॥ ३४ ॥श्राः किं याचितवानेष । मयि तुष्टे नरेश्वरे ॥ यहांभः कियदादत्ते । वाधों क्षिप्तोऽप्युदंचकः ॥ ३५ ॥ श्वानस्तुष्टेऽपि देवेंजे । शश्वशांतं समीहते ॥ खचंचुपुटपूर्ति च । शालेये फलिते द्विजः ॥३६॥ || दृढं याचति निक्षाको । भिक्षापात्रं सुरघुमं ॥ यांचापि प्रायसः पुंसां । प्रतिष्टामनुवर्तते ॥ For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३७ ॥ अदातुं वा प्रदातुं वा । जवेन्न प्रजुरप्रनुः ॥ सरसा सूर एवेष्टे । शोषणे पोषणेऽपि || उप० वा ॥ ३० ॥ ध्यात्वेति नूनुजाऽनोजि । विप्रः स प्राक्सदक्षिणं ॥ अंतःपुरीसहस्त्रैश्च । चतुःचिंता षष्ट्या ततः परं ॥ ३५ ॥ ततो द्वात्रिंशता राज-सहस्रैः क्षत्रियैस्ततः ॥ इन्यैः प्रकृतिनि१७५ द्रंग-प्रामादिषु ततः क्रमात् ॥ ४० ॥ सोऽयं हिजो नारतमंदिरेषु । सर्वेषु जुक्त्वा जरता धिपस्य । मुंजीत नूयो नवने कदापि । जजेद धर्मा न पुनर्नृजन्म ॥४१॥ इति. अथ पाशक दृष्टांतः-वस्त्यत्र जरतक्षेत्रे । गोल्लदेशो मनोहरः ॥तत्रानूच्चणकग्राम-वासी चणिरिति किजः ॥२॥ स चतुर्दशविद्याब्धि-पारदृश्वा शुनाशयः ॥ अर्हधर्मे दधौ स्थैर्य । सांप्रयुम श्व हिजः॥२॥ अन्यदा पुण्यदानेन । प्रीणयंतो जगज्जनं ॥ ईयुनिक्रियासत्रं । तत्र सागरसूरयः ॥३॥ स्वगृहाधित्यकायां तान् । विप्रः शांतानतिष्टिपत् ॥ अनिरामपरिणामः । प्रा. णिनो निर्वृताविव ॥ ४॥ नाम्ना चणेश्वरी तस्य । कांतासूत सुतं तदा ॥ प्ररूढदाढमाज न्म । विध्यनूरिव सिंधुरं ॥५॥ कृतजाणिक्यनामानं । तनयं दशमे दिने ।। वंदयित्वा गु. || रून् दाढा-वृत्तांतमनणच्च तं ॥ ६ ॥ वालोऽयं नृपतिर्भावी-त्युक्ते श्रीगुरुणा चणिः ॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० संतोषसेवधिर्गत्वा । गृहांतश्चेत्याचिंतयत् ॥ ७॥ राज्यमुग्रनरकार्तिकारणं । राज्यमग्न्यशमसौ ख्यदारणं ॥ राज्यमाज्यमिव हि प्रमेहिनां । देहिनां परिणतौ न सुंदरं ॥ ७॥ जघर्ष सो:चिंता थ तद्दाढा । बालकुंचिकया रयात् ॥ अबोध्यत च तद् वृत्तं । चणिना गणनायकः ॥ ५ ॥ १७६ गुरुः प्रोचे महानाग । किं बालोऽयं कदर्चितः ॥ लाव्यं यद्यस्य तत्तस्य । जवत्येव न संशयः ॥ १० ॥ त्वया यद्यप्यघृष्यंत । दाढा बालस्तथाप्यसौ ॥ बिंबेनांतरितो नोक्ता । राज्यं प्राज्यपराक्रमः ॥ ११ ॥ पित्रा पवर्धमानोऽसौ । पाठितः सकलाः कलाः ॥ अनुरूपां हिजकनी । यौवने पर्यणाय्यत ॥ १५ ॥ काले ताते दिवं याते। द्रव्यजाते गतस्पृहः ॥ अ. पालयत् पितुः कोश-मिव संतोषमेव सः ॥ १३ ॥ अन्यदा बंधुविवाहे । महोत्साहेन वर्त्यति ॥ पितुर्गेहमतिस्नेहा-द्ययौ चाणिक्यगेहिनी ॥ १४ ॥ अन्या अप्याययुस्तस्याः। स्वसारः सारवैनवाः ॥ सख्यादिसहिता राज-महिष्य श्व लीलया ॥ १५ ॥ ता उझूढा धनप्रौ. ढे-स्त्यितिव्याकुलैरपि ॥ मातापित्रादिनिगेंह-मानीयंत सगौरवं ॥ १६ ॥ अन्यंगोहर्तनस्ना|| न-विलेपनविनूषणैः ॥ संमान्यतेस्म ता देव्य । श्व सर्वैः ससंत्रमं ॥ १७ ॥ चाणिक्यपत्नी For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निःस्वेति । तैर्दासी दिवानिशं ॥ कारि कर्म मध्याह्ने । यथा तद्वाप्यजोजि च ॥ १० ॥ कल्पवलीषु क.कंधु - मरालीविव वायसी ॥ घनश्रीकासु निःश्रीका। ददृशे सोदरीषु सा ॥ १ ॥ पितुस्ता दिव्यवस्त्राणि । चाहादनुले निरे ॥ लेने चात्रियपत्नी तु । वराशिम कष्टतः ॥ २० ॥ बंधुनिः सह भूत्वा ताः । प्राप्यंत श्वशुरालयं ॥ दीना केनापि सार्थेन। प्राहीयत चरितुदा ॥ २१ ॥ द्रव्यप्राणपरित्यागे । सा प्राप्ता पितृमंदिरं ॥ युक्तं दुःखाग्निना दा| ले तदद्भुतं ॥ २२ ॥ पितृधिकारदावोष्म - तप्ता बाष्पायतेस्म सा ॥ ईला मिलि. मेघांबु-रित्र संजमुखी प्रियं ॥ २३ ॥ अस्थानश्णवक्तुमशक्ता पितृहीलनं ॥ जनिबंधतः पृष्टा । कथंचन जगाद सा ॥ २४ ॥ ततो दध्यौ स वाडियो । माक्प्रोज्ज्वल T उप० चिंता०| 299 Acharya Shri Kailassagarsuri Gyanmandir ॥ लोके श्रीरेव गौरव्या । न कुलं न कला अपि ॥ २५ ॥ अस्तां यदखिल श्रीमानरः स्याङ्गतः यः ॥ काष्टं श्रीखंकनामापि । पश्य कस्य न बलजं ॥ २६ ॥ साक्ष तेऽपि सुतोऽपि । रूपवानपि रूपकः ॥ न दिजाति यथा द्रव्य - हीनतद्वत्पुमाननि ॥ २७ ॥ पंकि at arrest | क्षारः कुग्राहजुरपि ॥ कैः सादरैर्न सेव्येत । श्रीतात इति सागरः ॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ११० उप० ॥ २७ ॥ शारोक्त्या मुखरः शमेन विधुरः स्थाना पतंगोपमः । वाक्स्थैर्येण कदाग्रही शजु । तया मूखो पिया धूर्तकः ॥ संतुष्ठ्याप्पलसो जमीव कल पाप्येवं यया वर्जितो । ध्येताम्यगुणोऽपि हंत मनुजस्तस्यै नमोऽस्तु श्रिये ॥ २५ ॥ श्रीजिर्याचया खन्या । योग्या यांचा मे नृपे ॥ पजन्यवर्जमन्येच्यो । नांजो याचेत चातकः ॥ ३० ॥तयाचे पाटलीपुत्र-वाशिनंदनूपति ॥ वयं याचकास्येषु । सुवर्णैः परिमायः ॥ ३१ ॥ ध्यावेति सो गमलोन -सहायः पाटलीपुरं ॥ मनोरथरथारोह-वस्तवैहारिकक्रमः ॥ ३२ ॥ सो:विशन्मंदिरं प्रात नांदमानंदमेदुरः ॥ देवादौवारिकेणापि । न वायुवि वारितः ॥ ३३ ॥ सिंहासनेषु नांदेषु । नवसु क्रमवर्तिपु॥ श्रासिंहासनं सिंह-शकिरध्यास्त तत्र सः ॥ ३४॥ परिमाष्टुं सजा प्रात-रायाता राजकिंकरी ॥ मूल संहासनातीनं । हिजं वीदय दधौ रुषं ॥ ३५ ॥ ऊचे च रे द्विज धा । दधानो दीघसूत्रतां । सिंहासनेत्र जूलर्तु-रपि पूज्यो निपीदसे ॥ ३६ ॥ तवासनेऽत्र नेकस्य । स्वांबुज शतिः ॥ न युक्तति तया प्रोक्त-स्तत्र दंग न्यधत्त सः | ॥३॥ जेजे सिंहासनं चान्य-ततोऽप्युत्थापितस्तया ॥ मुक्त्वा कममयुं तत्र । ततृतीयं स For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिलिसे ॥ ३० ॥ पुनस्तयोहाप्यमानो-शैलीत्सर्वासनानि सः॥ पापवीतवैकक्षा-क्षमा- | साब्त्रकैरपि ॥ ३५ ॥ राज्याभिष्टातृवरेना-क्रांते सिंहासनेंतिमे ॥ नंदः पुरोधसा सत्रा। ततायाहीन रेश्वरः ॥ ४० ॥ कोऽपि राज्ञा सहायातः । सिमपुत्रोऽवदत्तदा ॥ अहो थाक्रम्य नंदस्य । राज्यमेष हिजः रितः ॥४१॥ यादि याहीति जयंत्या। स्वामिग्नल दीप्तया ॥ आशु निर्वासितो दास्या । स खेष्टुरिव संसदः ॥ ४५ ॥ यझसू रुषास्पोय। गुंजापुंजायि तेक्षणः ॥ परिस्पृश्य जलं विप्रः । प्रत्यज्ञाहीदिं तदा ॥ ४२ ॥ अतिकछिनमनमोहंगमूर्धानमुनेः । पटकपटमदंचखजमुत्तालसालं ॥ अहननुपहतौजा मंतु कल्पांतकाला-खि धरणा नंदमुत्पाटयामि ॥ ४ ॥ अपनेया मया पूर्ण - प्रतिझेनेयमित्यसो ॥ बबंध मस्तके गाढ-गर्वग्रंथि सखी शिवा ॥ ४५ ॥ यकिंचिहक्ति ही क्रोधा-वेशादेष हिजबुवः ॥ तकिं प्रत्युच्यतेऽस्येति । क्षितीशस्तमुवैदत ॥ ६ ॥ जूतिस्थाने पराजूतिं । प्राप्तो पतिसअनि ॥ निर्गतो नगरादाशु । सोऽनिमानी ति दधिवान ॥ ४ ॥ अशनाप्रतिझातं । मया राजतिकेन यत् ॥ तत्समारोढुमारेले । पंगुनामरजूधरः ॥ ४ ॥ प्रतिज्ञा क्रियते न प्रा For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८० उप० कू । कृता चेता पूर्यते ॥ अतिप्रतिज्ञस्य । जीवितान्मृत्युरुत्तमः ॥ ४५ ॥ एवं चिंतयतस्तस्य । तरस्कृतं यत्पितुः पुरः ॥ बिंत्रांतरितराजत्वमस्यादिश्यत सूरेजिः ॥ २० ॥ परित्राचिंता कवेषेण । बिं । लब्धुं ब्रमंस्ततः ॥ मयूरपोषकग्रामं । सोग मन्नादमन्यदा ॥ ५१ ॥ संप्राहस्तत्र निक्षार्थं । ग्रामाध्यक्षस्य सद्म सः । श्रद्राक्षीद बिलःख - विछायवदनं जनं ||२|| संजातप्रजावं तं । नत्वा ग्रामाग्रणीर्जगौ ॥ किं किं कल्याण वेल्सीति । गौरगौरवया गिग ॥ ५३ ॥ न सा कला न सा विद्या । यां न जानात्ययं जनः ॥ एवं ग्रामाधिरस्याग्रे । गर्जनिवं जगाद सः ॥ ५४ ॥ स प्रोचे जगवन् सर्वं । संजाव्यं त्वयि तछृणु ॥ सेयं मे दुहिता गुर्वीं । शर्वरीशं पिपासते ॥ ५५ ॥ येन केनाप्युपायेना - मुष्याः पूरय दोहदं ॥ त्रिपत्स्यतेऽन्यथा बाला । त्रुतैव दीपिका ॥ ५६ ॥ दोहदेनैव तङ्गजं । राज्याहंमवबुध्य सः ॥ प्रम दोत्पन्नरोमांचः । प्रोवाच चणिनंदनः || २७ ॥ दत्से चेऊर्जमेतन्मे । दोहदं पूरयामि तत् ॥ ॥ प्रायः प्रयाससाध्येऽर्थे । न बुधानां मुधादरः ॥ ए ॥ जनविष्यति जीवंती । बाला बालान् बहूनपि ॥ इयं फलानि वल्ली वे-त्यंगीचक्रे स तद्वचः ॥ २९ ॥ ततो ग्रामीणलोकेषु । सा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || दीनूतेषुः तल सः ॥ गंजीरं कारयामास । पटुधीः पदममयं ॥ ६०॥ तस्योचं रंध्रमेणाकउप० प्रमाणेन च निर्मितं ॥ सोऽवस्थाप्य निशि ज्योत्स्ना । तत्र बालामसुषुपत् ॥ ६१ ॥ निशीथे विता तत्पुरो मुक्ते । शर्कराकीरपूरिते ॥ सुधाकुंम श्व स्थाले । संचक्राम निशामणिः ॥ ६ ॥ सु. || धानानुरिहानीतो । मंत्रैः पुत्र्येष पीयतां ॥ श्रुत्वेति तछचोऽपक्क-निजया सहसोगिता ॥ ॥ ६३ ॥ ततस्तस्यां विधुधिया। धयंत्यां ससितं पयः ॥ रंध्रे पिधापयामास । चणिसूनुःशनैः शनैः ॥ ६४ ॥ पूर्णायुर्नविता गों। न वेति ज्ञातुमन्यधात् ॥ चाणिक्यस्तामियानिंदः । प्र. जार्थे पुत्रि मुच्यतां ॥६५॥ सतृष्णा नेति जल्पंती । सा चंडं सकलं पपौ ॥ स्वमुखपि. माप्तं हि । किं त्यजत्यर्धचर्वितं ॥ ६६ ॥ रंधेथ पिहिते सूची-नेये तमसि विस्तृते ॥ विधं विना जनं वीक्ष्य । विधुरं निजगाद सः ॥६॥ मया प्रजार्थमुत्पाद्यो । नव्य एवाथ चंजमाः ॥ एवं बुद्ध्या राजबिंवं । समासूत्र्य चचाल सः ॥ ६० ॥ नार्थं विनार्थसिकिः स्या-दित्यसो धातुवादवित् ॥ संचिकाय गतो धातु-विवराणि घनं धनं ॥ ६॥ निरीक्षितुं निजन्यास|| माजगाम निशामुखे ॥ गोधने विशति प्रामं । तमेव स कदाचन ॥ ७० ॥ ददर्श तत्र तंबा For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ani ल-मुत्तालयुतिमंमलं ॥ रेणुसिंहासनासीनं । खेलंतं राजखेलनैः ॥ ३१ ॥ परीतं परितो वा-1 लैः । सामंतादिपदे स्थितैः ॥ निग्रहानुग्रहव्यग्र-मन्यायन्यायचारिषु ॥ १२ ॥ युग्मं ॥ कल्पचिंता पुमायमाणं तं । याचकेषु यशस्विनं ॥ किंचिन्मय प्रदेहीति । चणिनूरप्ययाचत ॥ ३ ॥ १२ || स्थूललक्षः शिशुस्तस्मै । सकलं गोकुलं ददौ ॥ सोऽप्यवादीदिदं गृह्ण-मायें गोधनिकैन किं ॥४॥ हसन बालो जगौ हीन-सत्व मा हाण जोः ॥ को व्यर्थयति महत्तं । वीरजोच्या वसुंधरा ॥ ५ ॥ वयोऽनुमानशौर्याच्या-मुपलक्ष्यतापि तं ॥ कोऽयमित्यर्नकः कोऽपि पृष्टस्तेनेत्यनाषत ॥ १६ ॥ चंद्रगुप्ताख्यया ग्राम-स्वामिनो दुहितुः सुतः ॥ अनों गर्नगतोप्येष सर्दत्तोऽस्ति लिंगिनः ॥ १७ ॥ प्राप्तराज्य व प्रीतो । चाणिक्यस्तं ततो जगौ॥ एहि वत्स यथा कुर्वे । वामू:शं यथातथं ॥ ७ ॥ विश्वविश्वजराजार-बहनोदात्तदोर्युगः ॥ अ स्तं निर्नयं भेजे । क जयं किल तादृशां ॥ ए || ब्रमन् वसुमतीं तेन । समं प्राग्मेलितैर्धनैः ॥ अचिरेण चमूं चिक्ये । चाणिक्यश्चतुरंगिकां ॥ ॥ चंगुतं नृपं कृत्वा । स स्वेनादृत्य मंत्रितां ॥ रुरोध नगरं नांदं । सेतुर्वारीव सारसं ॥ ७ ॥ नंदः सर्वानिसारेण | नगरा For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तप विता निरगानिजात् ॥ प्रावर्तत मिथो युद्धं । सैन्ययोरुभयोरपि ॥ ७२ ॥ नंदम्य सुनटेरंशो- || रिवांशुनिरनिता ॥ कलेव चांडी धजिनी । जनस्यादृश्यतां ययौ ॥ ३ ॥ आरूढी चंद्र चाणिक्या-वेकमकं पलायितौ ॥ न हि तो स्वहितो वैरि-बलाब्धावुपलायितौ ॥ ४ ॥ पृ. २७३॥ ष्टानुपातिनं नंद-सादिनं वीक्ष्य कंचन ॥ तो तुरंगमपि स्वाम्य-संपत्पिशुनमौज्जतां ॥ ॥ ५ ॥ पुरः सरस्तटे कंचि-द्रजकं चणिजगौ ॥रे नश्य पश्य चंडेण । लोड्यते नंदपत्तनं ॥ ६ ॥ श्येनैरिव निगृह्यते । चंगुतस्य सैनिकैः ॥ ब्रांत्वा ब्रांत्वानितो नंद-वर्गीणाश्चटका च ॥ ७ ॥ उड्डीनात्मेव वासांसि । सत्याज रजकस्ततः ॥ मेने रेनोपसंख्यान-मपिजाराय नश्यता ॥ ७ ॥ विशालनलिनीजाल--गुपिले सरसो जले ॥ चाणिक्योक्त्या चटुलहक् । चंजगुप्तो न्यलीयत ।। ए ॥ उत्ताले स्मेरनलिने। निलीनो नलिनीवने ॥ अन्वननाविपोऽसौ । सदंमछत्रसंपदं ॥ ए० ॥ तं चंडमपि पग्रिन्यो । ररकुरनियिं नवं ॥ गुणवत्यो हि नौचित्या-च्यवतेऽरिजनेऽपि ताः ॥ ॥ स्वयं तु रजकीनूय । मंत्री वासांसि धौतवान् ॥ जयातंर्गण्यते नैव । प्रायः कर्म विकर्म वा ॥ ए२ ॥ तावत्तत्राययो वैरि-सादी वादीव वाक्प For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ उप । टुः ॥ विपक्षपदमुछेत्तुं । दृढहेतौ कृतश्रमः ॥ ए३ ॥ अभाषत च साक्षेपं । रे रे रजक किं त्वया ॥ नश्यंतो चंद्रचाणिक्यौ । दृष्टौ क्वापि हिषाविति ॥ ए४ ॥ सोऽवदछेद नोदंतं। चाचिंता णिक्यस्य छिजन्मनः ॥ राजा चंद्रः पुनर्वारि-मध्यमध्यास्य तिष्ठति ॥ एए॥ श्रुत्वेति कोपकंपोष्टः । प्राप्तो वैरीति संमदी ॥ तुरगादुत्तरन्नेव । तुरगीति जगाद तं ॥ एद ॥ श्मं हयं च खमं च । दणं धावक धारय ॥ यथा ऋष्याम्यमुनीरा-पाठीनमिव धीवरः ॥ एमनो नाश्वासिविश्वासि । वस्त्रमात्ररुचेर्मम ॥ इत्युक्ते तेन तुरगं । तरुस्कंधे बवंध सः ॥ एा ॥ यावदनूमिविमुक्तासि-सौ विशति वारिणि ॥ तेनैव तावदसिना। चाणिक्यस्तं द्विधाकरोत् ॥ एए । एहि वत्सेति तछाचा । मौर्यः प्रापुरऊलात् ।। तमेव हयमारुह्य । तौ हावथ प्रचेलतुः ॥ १०० ॥ प्राग्वनमपि मुक्त्वाश्वं । चाणिक्यो मौर्यमन्यधात् ॥ किमध्यायस्तदा वत्स । यदा दिष्टोऽसि विहिषः ॥१॥ सोऽन्यवत्त तदा तात । ध्यातवानित्यनातुरः ॥ श्वं राज्यं ममार्येण । ध्रुवं दृष्टं नविष्यति ॥ २ ॥ चाणिक्यश्चिंतयामास । प्राप्तराज्योऽप्यसो मम ॥ समुलंघिष्यते नाज्ञां । मर्यादामिव सागरः ।। ३ ॥ अथ कुधातुरं चंद्रगुप्त मुक्त्वा For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता वनांतरे ॥ धिवेश कंचन ग्रामं । चाणिक्यो जैक्ष्य लिप्सया ॥ ४ ॥ क्वाप्यत्र लन्यते जोज्यमिति कंचन स हिजं ॥ पप्रल तत्क्षणग्रस्ता- हारजारालसक्रमं ॥ ॥ स स्माह गेहिनोऽमुष्य । गेहेऽद्यास्ति महोत्सवः ॥ त्वमत्र लप्स्यसे जैदय-मत्र लब्धं मया ह्यपि ॥६॥ श्रायासजीरुणा तेन । मार्यस्यापायशंकिना ॥ कुष्मांम्वद् छिजस्यास्यो-दरं कुर्या व्यदार्यत ।। ॥ ॥ कलशादिव तत्कुक्षः । कृष्ट्वा कुरकरंजकं ॥ अविनष्टेन तेनासी । चंगुप्तमनोजयत् ॥७॥ तहिजोदराकृष्ट-करंजावादसादरं ॥ निशूकः श्व राज्याई । चाणिक्यो निश्चिकाय तं ॥ ए॥ अथ तौ प्रस्थितौ सायं । कंचन ग्राममीयतुः ॥ चाणिक्यस्तत्र भिदार्थ । वृ. काजीरीगृहं गतः ॥ १० ॥ तया तत्कालमुत्तीण, । पेया हुतवहोपमा ॥ स्थाले दुधाकराला. नां । बालानां पर्यवेष्यत ॥ ११ ॥ दृष्ट्वा तां बालकः कोऽपि । प्रेयसी पायसादपि ॥ दिव्यकारीव चिप । सत्वरः करमंतरा ॥१॥ तया दग्धकरः कंद-नेवमालापि वृक्ष्या ॥त्वं व स तुबधीः कस्मा-च्चाणिक्य व चेष्टसे ॥ १३ ॥ स्वनामश्रवणाशंकी। चाणिक्यस्तामना|षत ॥ कोऽसौ मातस्त्वयाजाणि | चाणिक्योऽस्य निदर्शने ॥ १४ ॥ साप्युचे वत्स कोऽप्यस्ति For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ । चाणिक्यो देवदोषतः ॥ स स्वेनादृत्य मंत्रित्वं । चंद्रगुप्तं व्यधान्नृपं ॥ १५ ॥ मंत्री मंत्रवि उप० हीनोऽसौ । मेलिताल्पपरिछदः ॥ रुरोध रत्नसा राज-धानी नंदनरेशितुः ॥ १६ ॥ ततोनंचिंता देन निर्गत्य । तथालोड्यत तद्दलं ॥ यथा खरमरुन्नुन्न सक्थुमुष्टितुला ललौ ॥ १७ ॥ यद्यसोवालिशो देशं । प्राग्व्यजेष्यत तत्सुखं ॥ निःप्रदरमिवार्वत--मुपादास्यत तत्पुरं ॥ १७ ॥ तथा शिशुरसौ पूर्व-मनादायैव पार्श्वतः ॥ दग्धः किलोष्णपेयाया। गर्न एव विपन् करं ॥ ॥ १५ ॥ एषा वृझामिषामोत्र-देवी मे मतिदायिनी ॥ इति तस्या वचः शिक्षा-प्रायमादाय सोऽचलत् ॥ २० ॥ मेलयित्वा शनैः सेनां । चंगुप्तान्वितोऽथ सः॥ मित्रीयितुं शबरेशं । जगाम हिमवनिरि ॥ २१॥ स श्रीदानेन मानेन । कलानिश्च महाबलं । पल्लीश पर्वतं तत्र । चक्रे मित्रमनंगुरं ॥ २२ ॥ पर्वतं सोऽन्यदावोच-देहि मित्र मया सह ॥ उमरावो य. था नंदं । मुस्ताकंद किरी श्व ॥ २३ ॥ ताज्यं च विजज्याहो-रानं शशिरवी श्व ॥ श्रा वां जोक्यावहे मुंच । मध्ये गिरिमुलूकतां ॥ २४ ॥ पर्वतः प्रतिपेदे त-दसंतुष्टा हि जुजः || ॥ ततस्तो चलितो स्वख-चतुरंगचमूवृतौ ॥ २५ ॥ तो निर्गतौ नगान्नाकि-सिंधुसिंधुप्लवाः ।। For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता० विव ॥ देशमास्कंदतां नांदं । वर्धमानौ दिने दिने || १६ || तयोः प्रसरतो स्तस्थ-स्ते ये वंजुलवनताः || शेषशाखिवदामूल- मुध्धृता अनताः पुनः ॥ २७ ॥ एकं तौ पर्यवेष्टेता-मगं गमन्यदा । न तु तं पर्वतं मेषा-विव जेतुमशक्नुतां ॥ २० ॥ विवेश वीदितुं वास्तु | १८१ परित्राजकवेषजाक् ॥ चाणिक्यस्तत्पुरं लिंगी । ह्यनिरुद्धगमागमः ॥ २७ ॥ स मध्येनगरं चाम्यन् । कचिदिंद्रकुमारिकाः ॥ ददर्श सुप्रतिष्ठानाः । पुर्या वज्रांगिका श्व ॥ ३० ॥ सांप्र जावतोऽनंग | इंगोऽयमिति चिंतयन् ॥ उद्विग्नैश्विररोधेन । स पौरैरित्यपृच्छ्यत ॥ ३१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राप्त चिरात्कारा - वेष्मवासव्यथां वयं ॥ कदा लप्स्यामहे मोक्ष-ममुष्मादरिचक्रतः ॥ ॥ ३२ ॥ एता इंद्रकुमार्यचे- दुधियतेऽधुनापि तत् ॥ पुरमुद्वेष्ट्यते नात्र । त्रांतिरेता ह्यलक्षणाः ॥ ३३ ॥ खननोपक्रमेऽप्यासा - मिषद्रोधो निवर्त्स्यति ॥ तेनत्युक्ते जनः खिन्नः । खनितुं ताः प्रचक्रमे ॥ ३४ ॥ युग्मं ॥ मनाग्निवर्तयामास । चाणिक्यः स्वां चमूं चरैः ॥ ततः प्रत्ययतः पोरे - रामूलं ताः समध्धृताः ॥ ३५ ॥ ततस्तत्पुरमालोड्य । लीलया चंद्रपर्वतौ ॥ स्वीकृत्य देशमक्लेशं । पाटलीपुत्रमीयतुः ॥ ३६ ॥ सर्वशक्त्या समं ताज्यां । कुर्वन्नंदः समाह्वयं ॥ - For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । न्यायव्ययकारीव । त्रुटतिस्म दिने दिने ॥ ३७॥ अथ नंदः श्लथानंदो । वनीपक श्वाशु तं अनन्यजीवनोपायो । धर्मधारमयाचत ॥ ३७॥ चाणिक्यस्तददौ तस्य । पुनरर्थी व तादृशः चिंता ॥ ऊचे च मागधमुखे-नेति नीतिविशारदः ॥ ३५ ॥ नंद नादास्तदा मह्यं । किंचित्त्वं कां২০ট चनार्थिने ॥ इदानीं ते ददानोऽस्मि । जीवितं प्रियजीवितं ॥ ४० ॥ यद्रोचते तदादाय । रथेनैकेन निःसर ॥ श्रुत्वेति तछचो नंदः । स्वं निनिंद विधेर्वशं ॥४१॥चापढ्यं चिंतयन् लदम्याः । पुत्रीमेकां प्रिये उन्ने ॥ सारसारं च रत्नौघ-मेकस्मिन् स रथे न्यधात् ॥ ४२ ॥ म. दरिः परिणीयेमां । नियतामिति दुष्टधीः ॥ एकां विषकनी रूप-खनी गेहे मुमोच सः॥ ॥४३॥ यामो वास्तु तवास्तु मंगलमहो सिंहासन क्षम्यतां । हे शय्यावसनासनाश्वकरिणो नूयः क्व वः संगमः ॥ कोशाः स्थास्यथ किं बजत्यपि मयि प्रीति नजध्वं प्रजाः । को युष्मानथ वर्धयिष्यति हहा हे हेमरूप्याचलाः ॥४॥ एवं प्रलपतस्तस्य । स्वर्णानिध्यानतो ध्रु. वं ॥ तपमेव हात-मस्फुटिष्यन किलान्यथा ॥ ४५ ॥ नगरान्निर्यतस्तस्य । कृष्ठादेहादिवात्मनः ॥ चंद्रपर्वतयोः सेने। अजूतां पार्श्वयोर्डयोः ॥ ४६ ।। स्मरतापातुरापश्य-त्तदा नं. For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस्य नंदिनी ॥ चंद्रगुप्तं चकोरीव । चंद्रमुन्निद्रलोचना ।। ४७ ॥ स्वप्रजानंजने सूर्य ।श्च मौ. । नप० ये नवोदये ॥ उन्मुखी सावद रोष्या। नंदस्येंदोरिवाब्जिनी ॥ ४ ॥ श्राः पापे कृतसंता. चिंता पे । मम रज्यसि वैरिणि । तयाहि याहि राज्यश्री-रिवामुं त्वमपि श्रय ॥ ४५ ॥ एवं सा रए प्रीणिता रोष-रुदयापि पितुर्गिरा ॥ अपास्य स्वं रथं लीला-गतिश्चांद्रं रथं ययौ ॥५॥ तस्याश्चांप्ररथारोहे । जनाश्चकारका नव || यहा नूनद्रवो नारो। दारुजैः किमु सह्यते ॥ ॥५१॥ विचारिकनंगेना-शकुनं तां निवारयन् ॥ चंझो मतिमतां सीम्ना-जाणि चाणिक्यमंत्रिणा ॥ ५५ ॥ वत्स श्रियमिवायांती-मेतां किमु निषेधसि ॥ वंश्यास्तव नविष्यति । नूनं जनारका नव ॥ ५३ ॥ अथारोप्य र माय-स्तां विवेशोदयी पुरे ॥ निःप्रजीकृत्य नंदेंवें व्योमनीव दिवाकरः ॥ ५५ ॥ नंद पूर्णप्रतिझेन । शिखेयं मुच्यते मया ॥ इति चाणिक्यवातस्य । दुःखावासे ध्वजायत ॥ ५५ ॥ सवृत्नंगं खलैः सन्नि-र्नीचैर्वकं च वैरिनिः ॥ वीकि तैः प्राचलन्नंदो। वर्षांत श्व वारिदः ॥५६॥ प्रविष्टावथ तच्चंद्र --पर्वती नगरं रयात ॥ || धीरयंतौ प्रजा राज्य-परावर्तेन पिंजलाः ॥ ५५ ॥ रत्ने रत्नाकरप्रायं । स्वर्णैः स्वर्णाचलोपमं For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जप० ॥ वैपुल्येन नभःकल्पं । प्रापतुनंदमंदिरं ॥ ५० ॥ युग्मं ॥ तत्र नंदस्य राज्याधि-देवतामि | व देहिनीं ॥ वित्रस्तहरिणी नेत्रां । कन्यां ददृशतुः पुरः ॥ ५॥ ॥ विषकन्येति चाणिक्य-स्तां चिता० विनिश्चित्य लक्षणैः ॥ तत्रानुरागिणं चंद्र-गुप्तमेव न्यवारयत् ॥ ६॥ ॥ वत्सैका तव कन्याजू -मस्मिनूलोनवान् नृशं ॥ श्यं च पर्वतस्य स्ता-दर्धराज्यविभागिनः॥ ६१ ॥ तदेवोछाहयामास । चाणिक्यः पर्वतेन तां । काः कूटप्रयोगे हि । कालदेपं न कुर्वते॥ ६५ ॥ तस्याः || पर्वतकः प्राप । संस्पर्शमशनेरिव ॥ यावत्तावत् श्वथीनूत-संधानो व्यबुग्दवि ॥ ६३ ॥ तात चाणिक्य हा नात--श्चंद्रगुप्त म्रिये म्रिये ॥ रद रक्षेति दुःखाते । बाढं कंदति पर्वते॥ ॥ ६४ ॥ आतितासुः झजुश्चंद्र-गुप्तस्तस्य प्रतिक्रियां ॥ चाणिक्येनेति जगदे । रहः पुरुहबुछिना ॥ ६५ ॥ युग्मं ॥ राजनीतिं न जानासि । वत्स वनमते शृणु ॥ अर्धराज्यहरं तृत्यं । यो न हन्यात्स हन्यते ।। ६६ ॥ तायंते हंत यं हंतु-मुपाया नूरिशो नृपैः । सोऽधराज्यहरो व्याधिः । स्वयं शाम्यन् मुदेऽस्तु मे ॥ ६७ ॥ विलंबं विदधेऽलीको-पक्रमैः सचिव| स्ततः ॥ अचिरान्मुमुचे प्राणै-विलपन्नेव पर्वतः ॥ ६७ ॥ राज्ये उन्ने जुनक्तिस्म। चंद्रगुप्तो म. For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता || हीपतिः ॥ चाणिक्यश्चाजवन्मंत्री । धिया धर्वितवाक्पतिः ॥ ६ ॥ चंडे राजनि चाणिक्ये : । व्यापारिणि च चक्रिरे ॥ स्वामित्ररात्पुरे चौर्यं । नंदनृत्याः सुदुर्धराः ॥ ७० ॥ कर्तुकामस्त लारदं । चौररक्षामं नवं ॥ कृतवेषांतरोऽत्राम्य-चाणिक्यः सकलं पुरं ॥ ११ ॥ जगाम रए? नलदामाख्य-कुविंदस्य स मंदिरं ॥ तदा च दष्टो मत्कोटै-स्तत्सुतः पितुरूचिवान् ॥७॥ वानं मुक्त्वा स निस्तूंशो। मकोटविलमातलं ॥ खनित्वा वह्निदानेना-धादीत्तानखिला नपि ॥ ३ ॥ तलारदत्वयोम्योऽय–मिति निश्चित्य धीनिधिः ॥ चाणिक्यो दलसंमानं । तं चके दंमपाशिकं ॥ ४ ॥ जाते मयि तलारदे । कः परान वितात्र वः ॥ तन्मुष्णीत पुरं स्वैरं । स जगौ तस्करानिति ।। ७५ ॥ विश्रंजाज्जंत्रमाणांस्ता-निजधानीव पत्तने ॥ न. लदामोऽखिलान् नोक्तुं । नक्तिमानन्यदाह्वयत् ॥ १६ ॥ ज्वलनं सर्वतो दत्वा। विधातुं चौ. र्यशांतिकं ॥ अश्नतः सकुटुंबांस्तान् । मंत्रपूर्व जुहाव सः ॥ ७ ॥ संजारेऽथ पुरस्वास्थ्ये। चाणिक्योऽस्मरदन्यदा ॥ यथा ग्रामे हमेकत्र । प्रालिकामपि नाप्नुवं ॥७॥ कुद्रलेखं ततस्तल । स प्रैषीनो जना शह ॥ ये चूताः संति तांश्वित्वा । वंशानां क्रियतां वृतिः ॥ ॥ ॥ ग्राम्य ।। For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता० १९७२ चिंति लेोऽयं । विस्मृत्यालेखि मंत्रिणा । न ह्याम्रवनमुत्रिय । रत्यंते कापि वेणवः ॥७०॥ ध्यात्वेति चक्रे चूतानां । वंशानुविद्य तैर्वृतिः ॥ तस्मादाज्ञाविपर्यासा-च्चुकोप चलिनंदनः ॥ ८१ ॥ वंशोछेदफलं तेषां । वंशदं व्यधत सः । वद्धद्वारेऽखिलग्रामे । वह्निदानेन निर्दयः ॥ ८२ ॥ सोऽथ मानी समानीय । निजां जायामवोचत । तथैव हेतोरेतावत् । प्रियेऽहमु पचक्रमे || ३ || एजिर्धनैर्घनैस्तास्ताः । पराजवदवव्यथाः ॥ कवयंती कुरंगादि । बल्ली फलि नी जव ॥ ८४ ॥ मयासौ दुःस्थपत्नीति | पुर्ली यत्पर्ययत ॥ तदागः क्षम्यतामेवं । श्वशुरोऽ प्येत्य तं जगौ ॥ ८५ ॥ श्वशुरस्यापरेषां च । बंधूनां स ददौ मुदा ॥ ग्रामदेशादिकं रोष-तो ह्यस्य न निष्फल ॥ ८६ ॥ कदाचन विहारेण । पुनानाः पृथिवीतलं ॥ तत्रैयरुर्य तित्राता - न्विता विजयसूरयः ॥ 69 || जानतोऽतिशयज्ञानाद् । दुर्निदं जावि तत्र ते ॥ स्थापयिवा नवं सूरिं । गणं तस्मिन्निचिपुः ॥ ८० ॥ गुरवस्तस्य निःशेषा । योग सिद्धी पुर्निशि ॥ संघकार्ये महत्येताः । प्रयोज्या इति जापिणः ॥ ८९ ॥ तदेकमांजनं योगं । कुलकौ द्वौ रहः स्थितौ || दिपातां घनदृष्टौ । वार्लवं चातकावित्र ॥ ५० ॥ घनागमो गुरुः प्रेषीत् । सु For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप जिदं मंगलप्रति ॥ साधुपक्षयुजं सूरि । मानसंप्रति हंसवत् ॥ ए१ ॥ क्षीणजंघाबलत्वेन । । तस्थौ तत्रैव स स्वयं ॥ पूरयन् पाटकावृत्त्या । नवकल्पानकैतवः ॥ ए ॥ कुखको तौ गुरुस्नेचिंता हा-त्पुनाघुट्य मार्गतः ॥ आगतौ पाटलीपुत्रं । ववंदाते गुरोः क्रमौ ॥ ए३॥ १९३ गुरुस्तौ बोधयामास । वत्सो पश्रास्किमागतौ ॥ वीदे स्वस्यापि निर्वाह-मत्राहमतिदुष्करं ॥ए॥ दुर्निक्षेत्र युवां बालौ । सोमालौ स्थास्यथः कथं ॥ कियहि पदवले तुब-जसे नंदति पूतराः ॥ एए ॥ तावुचतुर्विना युष्मा-न्न नौ वचन निर्वृतिः ॥ यन्नाव्यं तन्नवत्वत्र । पूज्यपादांतिकस्थयोः ॥६॥ तयोरिति स्नेहकिरा । गिरा जिन्नमना मनाक् ॥ स्वांतिके स्थापयामास । गुरुस्तौ जातगौरवः ॥ ए ॥ काले करालरूपेण । दुःकालेन व्यजंजत |॥ कणैर्मणीयितं यत्र । मणिनिश्रोपलायितं ॥ ए७ ॥ केचिन्नरान् केऽपि धेनूः । खोदरे यत्र चिकिपुः ॥ तद्वाष्पपूर्यमाणेऽस्मिन्नसिधेनूश्च केचन ॥ एए ॥ मेधैर्मोघोदयैर्यत्र । राज्ञां राज्यानि तुत्रुटुः ॥ राज्यं प्रेतपतेरेव । केवलं ववृधे तदा ॥ १० ॥ न कश्रिदर्थिनां यत्र । द. विणाशामपूरयत् ॥ सा प्रत्युत विपेदाने-स्ततस्तैरेव पूरिता ॥ १ ॥ प्रदीणं विषयत्रमैः For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० ॥ क्षितितले पंकेन नोन्मीलितं । जातं नित्यधनागमार्थिनिरनारंश्चिरं कर्षकैः॥व्युत्सृष्टा तन| यादिकेऽपि ममता लोकैस्तपः सेवितं । उर्जिदस्य गुरोः प्रबोधपटुता सार्वत्रिकी काचन ॥२॥ उद्दीप्यतेस्म या पूर्व-मौषधैर्विविधैस्तदा ॥ दीप्तायाः स्वयमेवास्या । नानूठांत्यौषधं कुधः । रए४ ॥३॥ यत्किंचिल्लेजिरे नेदं । गौरव्यं गुरवस्तदा ॥ अपत्यप्रणयान्नित्यं । तत्तयोः कुखयोर्ददुः ॥ ४ ॥ तान्यामचिंतयत्पूज्या । वृक्षा देहं हि वार्धकं ॥ अशुश्रुषं पतत्येव । पुराणमिव मं. दिरं ॥ ५॥ सारं ददति नौ निदं । सीदति गुरव स्वयं ॥ पुलिदाब्धिरयं तार्य-स्तत्क या बुद्धिबेमया ॥ ६ ॥ हुं ज्ञातमांजनो योगः। सम्यकपरिचितोऽस्ति नौ ॥ तेनादृश्यतनू नूत्वा-न्यतो जोदावहे क्वचित् ॥ ७॥ तावथांजनमासूत्र्य । तेना दृश्यो दिने दिने॥जुंजानेन समं राज्ञा । मुंजातेस्म सविस्मयं ॥ ७॥ एककुर्दिनरौ जक्ते। जनत्रितयनोजनात्॥दामीबनूव नूपाल-स्त्रपया न जगौ पुनः ॥ ए ॥ नृपं कदापि चाणिक्यो-पृष्ठछत्स कृशोऽसि किं ॥ किं तवाप्यस्ति दुनिदं । किं वा चिंता च काचन॥ १० ॥ नूमानवददद्यश्वो ॥ । जुंजे प्राक्तनमात्रया ॥ परमधात एवाहं । तातोत्तिष्टामि नित्यशः ॥ ११ ॥ मंत्री दथ्यो ध्रुवं For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० सिकः। कोऽप्यदृश्योंजनादिना ॥ दुर्निक्षेत्र हरत्यस्या-हारं हा रंकवत् दुधा॥ १५ ॥ जोजनावसरेऽन्येद्यु-जुजे नोजनौकसि ॥ श्वदणीकृतेष्टिकाचूर्णं । देपयामास सोऽजितः ॥१३॥ सरसाहारलोनेन । प्राग्वदायातयोस्तयोः ॥ दांचके पदोणं । स तत्र प्रतिबिंबितां ॥१४॥ |-निश्चित्यांजनसिकौ तौ । मंत्री धूम्रमकारयत् ॥ बाष्पायेतेस्म तन्नेत्र । धूमध्यामलिते रयात् ॥ ॥१५॥ धौतेंजनेऽश्रुपूरेण । चाणिक्यस्तावलोकत ॥ दुखावुनयतो नूमी-जुजं सत्वरनोजिनौ ॥ १६ ॥ गुरुणा मोदितौ यत्ना-चाणिक्येन च रोदितौ ॥ तौ जग्मतुर्गुरूपांतं । लजितौ नृपमंदिरात् ॥ १७ ॥ ही व्रतिभ्यां सह न्याद-मिति शूकां दधन्नृपः ॥ मानूछासनहीलेति । चाणिक्येनान्व शिष्यते ॥ १७ ॥ वत्स किं ध्यसे नूयान् । जवतो नवितोदयः ॥ एतत्ते शकुनं साधु । साधुन्यां सह नोजिनः ॥रए ॥ एतौ नूपाल बावर्षी । कुमारब्रह्मचारिणौ॥ ॥ आस्थाप्येकत्र दुःप्रापा । ह्यान्यां किमुत नोजनं ॥ २० ॥ तत्त्वमेव पवित्रोऽसि।महांश्चमहतामपि ॥ एवमालप्य भूपाल–मुपालब्ध गुरून् च सः ॥ १ ॥ बालो न दीक्षते पूज्या ॥। दीदते वा सुशिक्ष्यते ॥ दुःशिक्षितौ जव बिष्या--वपि येनेदृशक्रियौ ॥ २२ ॥ यद्यल्पवय For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रए६ उप० सोरेतां । दः श्रीगुरवः कलां ॥ तन्मन्ये बालकस्नेहो । गीतार्थेरपि दुस्त्यजः ॥ २३ ॥ गुरु. लब्धावसरोऽवक् । समृके श्रावके त्वयि ॥ यद्यत्कुर्वति नः शिष्या-श्चाणिक्य वल्पमेव तत् चिंता |॥ २४ ॥ अल्पाहारौ शिशू एता-वेवं निर्वहतो यदि ॥ न ते किमियता दान-कीर्तिननर्ति जूतले ॥ २५ ॥ श्ह वां श्रावकं वीक्ष्य । दानकरूपमायितं ॥ प्रादेष्म प्रथमं पूरे । गच्छं. दुर्निक्षसंजवे ॥ २६ ॥ दौःस्थ्यं सुद्धकयोर्वीक्ष्य । स्वकार्पण्यान्न सङासे ।कुरुषे प्रत्युताक्षेप-म. हो तेऽमात्य धृष्टता ॥ २७॥ यहा श्राशचतुर्जग्या । अंत्यो जंगः फलेकथं ॥ कृपणैर्निपुणैः शिक्षा-दणे युष्मादृशैविना ।। श॥ गुरूनचति संपत्ती । ये ते न प्रचुरा नराः ॥ पश्य पू. ऐन शशिना । प्रजाजंगो गुरोः कृतः ॥ श्ए ॥ त्वं योग्योऽसीति चाणिक्य । साक्षेपमुपदिश्यते ॥ वयं सुवर्णमेव स्यात् । घनाघातै पित्तला ॥ ३० ॥ शिष्यावपि गुरुः प्रोचे । युवाज्यां किमिदं कृतं ॥ जति साधवः सत्त्वा-नरणा मरणावधिः ॥ ३१ ॥ चूर्णलक्तं राजनक्तं । निषद्या गृहिनाजनं ॥ अंतरायं च पंचामी । दोषाः किं नात्र वां स्मृताः ॥ ३२ ॥ स्वापराधं त. तः शिष्यो । नत्वाचिदमतां गुरून् ॥ मिथ्यादुष्कृतमाधत्ता-मपुनष्करणेन च ॥ ३३ ॥ चा For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता १७ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir fuक्योsपि गुरून्नत्वा । प्रोचे पूज्यैः समुध्धृतः ॥ पतन्नदं प्रमादांधौ । साधुशिक्षावरत्रया ॥ ॥ ३४ ॥ स्फुटमुक्ता गुणाधाराः । सारश्रीनायकाश्च वः ॥ न व्याहारा श्रमी किंतु । नव्या हाराः सतां हृदि ॥ ३५ ॥ तत्क्षमध्वं न यच्चक्रे । साधुचिंता मया पुरा ॥ अथ प्रासुकजक्ता— रनुग्राह्मो जनो ह्ययं ॥ ३६ ॥ पीतामृत व श्रीतो । धाम स्वमगमत्ततः ॥ जक्तपानादिकं जक्तः । साधुज्यः स सदाप्यदात् ॥ ३७ ॥ नृपः कदापि मिथ्यात्वं । ययौ पाखंमिनां गिरा ॥ स हि स्वनावो जीवानां । नीचैर्गतिरिवांजसां ॥ ३८ ॥ ततोऽस्य तातदेशीयो । जिनधर्मे कलालसः ॥ चाणिक्यः स्माह वत्सैषु । किं पाखंकिषु रज्यसि ॥ ३५ ॥ श्रमी प्रांतवदुन्मार्गा । हिमवज मिमालयाः ॥ कुशीला हलवत्कूट बहुलाः शैलवत्पुनः ॥ ४० ॥ मेयैषां ज्ञायते वृत्तं । त्वमपि ज्ञापयिष्यसे ॥ इत्युक्त्वा नूपतेर्धर्मे । वक्तुं तानाजुहाव सः ॥ ४१ ॥ समुदान तानेतान् । प्राक्षिप्तोज्ज्वलवालुके ॥ उपतिःपुरमेकांत - स्थाने स्थापयतिस्म सः ॥४२॥ अन्यर्णवर्तिनूपाल - जामिनी भूषण कणैः ॥ तच्चित्तकोणे चेतोजू - श्चिरसुतोऽप्यजागरीत् ॥ ॥ ४३ ॥ संभूय विवशात्मानः । सर्वे ते जालकाध्वना ॥ श्रनुपागममैतांतःपुरीः पामरा For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता १ए ॥ इव ॥ ४४ ॥ उपस्थिते नृपे बह--बकध्याना हढासनाः ॥ स्वं स्वं धर्म निवेद्योच्चै-रगम-। स्ते यथागतं ॥ ४५ ॥ उवाच सचिवो वत्स । पश्यैताः पदपंक्तयः ॥ त्वदंतःपुरिकालोकाध्यंजंत्येषां सरागतां ॥ ४६॥ वालुकां तां समीकृत्य । तेन जैनमुनीश्वराः ॥आकारिता हितीयेऽहि । तत्रैव विनिवेशिताः ॥ ४ ॥ सिद्धांते तेऽनिशं लीनाः । शुशांते न मनो दफुः ।। आयातस्तस्य च जूलर्तु-राहतं धर्ममूचिरे ॥ ४ ॥ गतेषु तेषु चाणिक्य-चंद्रगुप्तमनाषत पश्यैतां वत्स साधूनां । पदपंक्तिर्न वीक्ष्यते ॥ भए ॥ अमीनिक्षित श्रेणं । न तव स्ववशेंद्रियैः आत्मारामा ह्यमी रामा । गणयति तृणोपमाः ॥ ५० ॥ कः काचं सति सद्रत्ने । कश्वागं सति सिंधुरे ॥ कः शमी सति कल्पनौ। कः पह्रीं सति पत्तने ॥५१॥ को दास्यं सति सा. म्राज्ये । कः पंकं सति चंदने ॥ को मिथ्याशासनं जैने । शासने सति सेवते ॥ ५५ ॥युग्मं ॥ ततो नूमान् सनिवेदः । स व्यलीकेषु लिंगिषु ॥ लादाराग वोर्णायो । स्थिरोऽनूजिनशाप्त ने ॥ ५३ ॥ निशीव पद्मकोशोऽलू-त्कोशो नूमिजुजोऽन्यदा ॥ निःश्रीकः श्रीकरीबुद्धिं । चा || णिक्योऽथ व्यचिंतयत् ॥ ५४ ॥ इन्यानाहूय वास्तव्यान् । नक्त्या जोजयतिस्म सः ॥ श्रा. For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता मिषं धीवराणां ही । मुखमन्यवशीकृतेः ॥ ५५ ॥ श्राविःकुर्वत्यमी मत्ताः । स्वसत्तामिति चिं. उप० तयन् ॥ मैरेयं पाययित्वा तां-श्चाणिक्यः प्रोचिवानिति ॥ ५६ ॥ त्रिदं च काषाये । वस्त्रे कांचनकुंमिका ॥ नित्यं नृपोऽस्ति मे वश्यो । नां वादयतात्र जोः ॥५७॥ तत् श्रुत्वा गर्वमूर्गलाः । सर्वे हालाबलाजगुः ॥ किं रे दृप्यसि निकाक । शृण्वस्माकम हो धनं ॥५७ ।। सहस्रं योजनानीन-पतेर्यातः पदे पदे॥ दीनारलदं मुंचामि । नंनां वादयतात्र भोः ॥५॥ तिलाढकस्य सदृदृष्ट्या। निष्पन्नस्य तिले तिले ॥ दीनारलदं मुंचामि। नंना वादयतात्र जोः ॥ ६० ॥ एकाहम्रक्षणैर्बध्वा । सेतुः प्रावृनरोद्भवं ॥ वालयामि सरित्पूरं । नंना वादयतात्र लोः ॥ ६१ ॥ एकाहजातजात्याश्व-किशोरस्कंधकुंतलैः ॥ करोमि मंझपं व्योनि । जंनां वादयतात्र नोः ॥ ६५ ॥ शालिप्रसूतिगर्दन्यौ । सदा क्षेत्रे उन्ने मम ॥ बिनबिनप्ररूढे स्तो। नंनां वादयतात्र जोः ॥६३॥ शुक्लवासाः ससौरन्यो । जक्तनार्य झणोशितः ॥सा. हस्रिकोऽप्रवास्यस्मि । नंना वादयतात्रनोः ॥ ६४ ॥ इति तेषां क्रमेणोक्तं । चाणिक्यश्चीर|| केऽलिखत् ॥ दृषलेखेव लिखितं । न विपर्येति जातुचित् ॥ ६५ ॥ व्यावृत्तचेतनांस्तान् स । For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता २०० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाग्न्य- यथोचितमयाचत । परं पुष्पमिवादुन्वन् । स्वार्थकृद् नृगवद्बुधः ॥ ६६ ॥ एकयोजनगामीज - पदमित्यादिमो धनं ॥ द्वैतीयिकः पुनश्चैक-तिलोद्भवतिलैर्मितं ॥ ६७ ॥ एकाम्रक्षणं - स्तुयश्चैकाहिकान् हयान् ॥ पंचमो मासिकं धान्यं । ददे चैतेषु मंत्रिणः ॥ ६८ ॥ अरुण वारुणी योगा- सर्वथा विवसुर्जवेत् ॥ बुटिताः स्मो वयं स्तोका - दिति ते दध्युरुन्मदाः ॥ ६७ ॥ एवं कोशं कुशूलं च । धनैर्धान्यैश्चमूं हयैः ॥ नूपस्यापूर्य चाणिक्यः । स्वं कृतार्थममन्यत ॥ ० ॥ काले कृशेषु कोशेषु । पुनर्जातेषु नृजुजः ॥ उपायांतरमासूत्र्य । मंत्रीज्यानाह्वयत्तदा ॥ ११ ॥ बभूवुर्देवता दौःस्थ-नाशकास्तस्य पाशकाः ॥ तानुपादाय दायज्ञः । समज्यानरीरमत् ॥ ७२ ॥ पुरतः प्रस्फुरद्रत्न - जालं स्थालं विमुच्य सः ॥ उवाचेदं स गृह्णातु | यो जयत्येकदापि मां ॥ ७३ ॥ जयामि यमहं तेन । देयो दीनार एव मे ॥ ततो लोभा। न पुनस्तं विजिग्यिरे ॥ ७४ ॥ प्रतिदायमुपादाय । तेभ्यो दीनारमेव सः ॥ बजार श्री गृहं किं न । बिंदु निर्जियते सरः ॥ ७५ ॥ श्रात्तेषु दिव्येष्वपि पाशकेषु । जीयेत मंश्री निजिः कदापि ॥ विरुद्धधर्मा न पुनर्मनुष्यो । जवाच्च्युतो मानुषतां लनेत ॥ ७६ ॥ ६ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप || ति द्वितीयपाशकदृष्टांतः ॥ ॥अथ अन्नराशिदृष्टांतः प्रारभ्यते ॥ चिंता सर्वत्र जारते वर्षे । वर्षेनादस्य नूयसि ॥ जायंते यानि धान्यानि । संमान्यानिलयोगतः॥ १॥ तान्येकत्र सुरो राशी-कृत्य कुर्यात्तथा शिखां ॥ यथोपरि चरनिंपुः । क्षणं र जतकुंचति ॥२॥ तत्रैकः सर्षपप्रस्थः । दिप्त्वा मिश्रीकृतस्तथा ॥ यथाजूद् दुर्लनः सर्वपूर्वगुसैकमंत्रवत् ॥ ३॥ वयसः परिपाकेन । धनुर्यष्टिरिवानता ॥ वाताधिक्येन बद्धीव । प्र चलत्पाणिपखवा ॥ ४ ॥ रोमनिः पलितैः शुष्क-तृणभूमिविलंबिनी ॥ निर्दतास्यतुलारूढनिष्कुलीकृतदामिमा ॥ ५॥ अमावासी कृताशेष-तिथिनेत्रबलं विना ॥ आसन्नमृत्युराया सी-जरती तत्र काचन ॥ ६ ॥ त्रिनिर्विशेषकं । अनात्मज्ञा दुढाके सा। सूर्पमादाय को. तुकात् ॥ विजज्य सर्षपान् सर्वान् । प्रस्थं पूरयितुं पुनः ॥ ७॥ कदापि सूर्पण विविच्य धा न्य-राशेर्जरत्याशु कदंबकैस्तैः ॥ प्रस्थं तथा सा जरती न जूयः । प्राप्नोत्यपुण्यो मनुजो नृज|| न्म ॥ ॥ इति तृतीयदृष्टांतः. ॥ For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| अथ चतुर्थधूतदृष्टांतः-अस्ति रत्नपुरं नाम । पुरं रत्नाकरश्रियं ॥ यदजुतैनरै रत्नैरिव शृंगायते जगत् ॥ १॥ राजा शतायुधस्तत्र । नलीनः कुलिशायुधः ॥ यस्य कस्य न चि त्राय। महिमा दानवर्धितः ॥ ५॥ सुधर्मागर्वसर्वस्ख-मुछेतुमिव निर्मितं ॥ अनन्यसममास्था२०२ | न-मासीत्तस्य नरेशितुः ॥३॥ यत्रोहोच्यस्थमुक्तास्रक्-प्रतिबिंबितनूतले ॥ किमधोऽप्यस्त्युचक्र-मिति संदिदिहे जनैः॥ ४ ॥ यत्र स्फुरन्मणिधृणि-स्तोमापास्ततमस्ततौ ॥ क्रियते मंगलायैव । प्रदीपा रजनीमुखे ॥ ५॥ यौवराज्यं ददौ यूने । सूनवे नयविन्नृपः ॥ न चैष तावतातृप्य-सोलो लाने हि वर्धते ॥६॥ हत्वापि पितरं वस्य । राज्यश्रियमियेष सः ॥ धिराज्यं येन दुर्मित्रेणेव दुर्बुद्धिरेधते ॥ ७॥ एतद्विवेद सर्वत्र | संघरच्चरलोचनः ॥ मंत्री कुमारदुर्वृत्तं । रहो राझो जगाद च ॥ ॥ अजानन्निव नूजानि-रन्यदा तनयं जगौ । परिश्रांता वयं वत्स । धृत्वा राज्यधुरां चिरं ॥ ए ॥ निधित्सामस्त्वयि ज्येष्टे। नंदने राज्यमेकतः ॥ अन्यतः कुलमर्यादां । परित्यक्तुं न शक्नुमः ॥ १० ॥ का तात कुलमर्यादा । पृष्टे || तेनेति साग्रहं ॥ नूपोऽव्यधात्कुोऽस्माकं । राज्यं यूतेन लभ्यते ॥ ११ ॥ अष्टोत्तरशतं स्तंना || For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता २०३ उप० ।। जूंजमाणमणित्विषः ॥ धास्थानेऽत्र प्रतिस्तंनं । संत्यष्टशतमश्रयः ॥ १२ ॥ अदैर्दीव्यन्म या साकं । त्वमाकंपविमुक्तधीः ॥ जयमासादयन्नधि-मेकां स्तंजस्य जेष्यसि ॥ १३ ॥ पुन| ते जयन्नभिं । द्वितीयां च विजेष्यसे ॥ स्तंनस्यैकस्य निःशेषा । जेतव्या एवमश्रयः ॥१४॥ एवमेव क्रमायाः । शेषस्तंजाखिलाश्रयः ॥ यद्येकदापि स्खसति । तद् द्यूतं याति मूलतः ॥ १५ ॥ ततः स यतनिष्णात-स्तातघातनिवृत्तधीः ॥ प्रयासानीरारेने। रंतुं राज्याय - मुजा ॥ १६ ॥ कदाप्यसावस्खलितं विजित्य । स्तंनानशेषानपि लाति राज्यं । अपुण्यनैपुण्यमना न नूयः । प्राप्नोति मानुष्यमहो मनुष्यः ॥ १७ ॥ इति चतुर्थद्यूतदृष्टांतः ॥ अथ पंचमरत्नदृष्टांतः प्रारच्यते-रुम धनसमृकाख्य-मस्ति ख्यातं वितौ पुरं ।। यस्य स्थिरस्य संसर्गा-दिव श्रीश्चापलं जहौ ॥१॥ तत्रानूनदः श्रेष्टी। यो नानारत्नसंग्रहात् ॥ रत्नाकर इति ख्याति-मुदधेर्विदधे वृथा ॥२॥ यद्यद्ददर्श शुश्राव । रत्नं क्वापि स कौतुकी ॥ तत्तत्संजगृहे दीप्ति--पात्रं शास्त्रं सुधीरिव ॥ ३ ॥ ग्राहं ग्राहं स रत्नानि । स्वमंदिरमपूरयत् ॥ श्च्लुर्मनीषितं मूल्यं । व्यकीणीत न किंचन ॥ ४ ॥ कोटिध्वजीकाकोटीषु । प. For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ॥ ताकाः कोटिसंख्यया ॥ वेवंतीव्योंम्नि वल्लीव । तत्पुत्रा श्रावुलोकिरे ॥ ५॥ दध्यिवांसश्च उप० चेत्तात-स्तनुते रत्नविक्रयं ॥ तदस्माकमपि द्रव्य-कोटयः स्युः सुदुर्घटाः ॥ ६॥ चलाचलां चलान् पश्चा-दुत्तन्नीमो धजान्वयं ॥ नीरसैर्जरठस्पर्शे । रत्नैबंदीकृतैर्हि किं ॥ ७॥ यया छि२०४ षो न यंते । श्रीयंते न च बांधवाः ॥ घटदीपिकयेवालं । बुद्ध्या सध्या च नस्तया ॥ ७ ॥ यदि कचिपिता याति । नुन्नोऽस्माकं मनोरथैः ॥ तद्रत्नविक्रयाकोटि-वजनाम लनामहे॥ ॥ ए ॥ एवं विमृशतां तेषां । धनदो धनदोहदी ॥ ययौ देशांतरं न श्री-रस्ति दुस्त्यजसअनां ॥ १० ॥ विना सवित्रा पुत्रास्ते । तारावछिजजेंनिरे ॥ आविश्चक्रुश्चिरत्नानि । रत्नान्यापणवीथिषु ॥ ११ ॥ ययाचे.यो यथा रत्नं । मूख्येनास्पेन नूयसा ॥ विक्रीय तत्तथा अव्य-मेव संजगृहुश्च ते ॥ १२ ॥ विदेश्या रत्नलानात्ते । हृष्टा देशांतराण्यगुः ॥ व्यधुश्च श्रे. ष्ठिनः पुत्रा । ध्वजारोपं स्ववेश्मनि ॥ १३ ॥ रत्नव्ययादवाप्तेषु । तेषु कोटिध्वजानियां ॥ ध. नार्जनोर्जितः श्रेष्टी । निन्ये खोकः सनाश्रतां ॥ १४ ॥ वीचीयितं मरुध्धूतै-यः पुत्रानंदवा| रिधेः ॥ श्रेष्टिनः शीर्षशूलाय । तैश्चपेटायितं ध्वजैः ॥ १५ ॥ रत्नविक्रयवर्धिष्णु-क्रोधलोहि || For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० तलोचनः | श्रेष्टी यष्टिजिराहत्या - दिदेश तनयानिति ॥ १६ ॥ रे लक्ष्मीकंदकुद्दाला । वाला व्याला श्वोन्मदाः ॥ गुरुगौरव गौरांशु - राहवः कामवादवः ॥ १७ ॥ रत्नानि तान्यशेषाणि । चिंता दिशः सर्वा मन् भ्रमन् ॥ श्राहृत्य वेश्म विशत | सुचिरेणापि नान्यथा ॥ १८ ॥ एवं निर्वासिताः पित्रा । पुत्रास्ते रत्नलिप्सवः ॥ प्रेमुर्भृशं जुवं रंका । इव जोगोचिता श्रपि ॥ १९५ ॥ चतस्रोऽपि दिशो लभेरन् । तान्येव रत्नान्यखिलानि तेऽपि ॥ कृतधर्मा न पुनर्मनुव्य-जवाच्च्युतो मानुषतां कदापि ॥ २० ॥ इति पंचमदृष्टांतः ॥ २०५ श्रथ व चंद्रपानदृष्टांतः- नगरं पाटलीपुत्र-मस्ति गौमविभूषणं ॥ यत्र मांगल्यदीपंति । सौधो निशि तारकाः ॥ १ ॥ तत्र भूपोऽजवछंखो । दक्षिणावर्तशंखवत् ॥ समुज्ज्वलगुणः श्रीणां । कारणं वारिताशिवः ॥ २ ॥ तस्य प्रशस्य सौभाग्य – जयश्री कुक्षिनूरभूत् ॥ ॥ पुत्रश्चित्रकलामूलं । मूलदेव इति श्रुतः ॥ ३ ॥ ह्रींकार इत्र निःशेष-मायाबीजं महामतिः ॥ वाद्य रूपवतां लीला-वतां योऽजनि यौवने ॥ ४ ॥ सरलकूरसञ्चौर - पौरपामरपर्षदि ॥ सोऽमिलत्तादृशीनूय । वस्तुस्तोमे यथा जलं ॥ ५ ॥ स द्यूतव्यसनी स्तैन्यं । पुरस्यांतरकारयत् ॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता० मिव वर्धकः ॥ १७ ॥ दास्या प्रोक्तेऽथ तद्वते । देवदत्तानुरागिणी ॥ स्वयं गत्वा चटूक्त्या तमानिन्ये निजमंदिरं ॥ १० ॥ तयोरन्योन्यमालापे । जाते पीयूषपारणे ॥ वीणाकार शिरोरत्नं । तत्रागारकोऽपि गायकः ॥ १९ ॥ तद्वीणाक पितं श्रुत्वा । साधु साध्विति जाषिणी ॥ देव२०१ || दत्ताधुना मौलिं । धूर्तः सोऽपि तथाकरोत् ॥२०॥ पृष्टस्ततया शिरःकंप-देतुं धूर्ताधिपो जगौ ॥ अद्भुतं वीक्षमाणस्य । शिरः कस्य न कंपते ॥ २१ ॥ स्त्रियः सर्वत्र वीक्ष्यंते । सगर्णान पुनः पुमान् ॥ श्रयत्वानि वीक्ष्येते । स्त्रीपुंसावपि गर्जितौ ॥ २२ ॥ स्त्रीवीणेयं सगर्जास्ति । पुमान् दंमोऽपि तादृशः ॥ इत्युक्त्वादर्शयतंत्र्यां । केश दंडे च कर्करं ॥ २३ ॥ अथ तस्मै नि जां वीणां । प्रवीणार्पयतिस्म सा ॥ तयात्तया विरेजेऽसौ । पुंरूपेव सरखती ॥ २४ ॥ मूलदेवे स्वयं वीणा - वादके देवदत्तया || ऐंडसदस्तदा मेने । निर्विश्वावसुतुंबरुः || २५ ॥ तंवीपावादनाम्नायं । वीणाकारेऽथ याचति ॥ धूर्तराजोऽन्यधागड । नाहं जानामि किंचन ॥२६॥ 1 ' युक्तः सर्वविद्यानां । वीणायाश्च विशेषतः ॥ विद्वान् विक्रमसेनोऽस्ति । पाटलीपुत्रपत्तने ॥ ॥ २७ ॥ तविष्य मूलदेवोऽस्ति । सोऽहं तत्पारिपार्श्वकः ॥ तलं कलाया नो वेद्मि । कुरुचि For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंताणा Toil ब वोदधेः ॥ ॥ अत्रांतरे विश्वनृतौ ॥ रंगाचार्ये समागते ॥ सा प्रोचे नामुना तुख्यः । । कोप्यन्यो जारते श्रुतः ॥ २॥ मूलदेवोऽन्यधान्नद्रे । येन त्वमपि शिक्षिता ॥ किं ब्रूमस्तस्य वैपुष्यं । तदपि ज्ञास्यतेऽथवा ॥ ३० ॥ कुब्जोऽयमित्यवशाय । प्रारब्धे विश्वजूतिना॥ वि| चारे लारते सोवकू । पूर्वापरविरोधतां ॥ ३१ ॥ कस्त्वं कुब्ज विचारेस्मिन् । धनुर्वेद वार्नकः ॥ विश्वतिर्वदन्नेवं । मूलदेवेन हकितः ॥ ३ ॥ कि मंमयसि पांकित्यं । रंगापंमित रे म. यि॥ विनिमः किमु तालानि-मठपारापता वयं ॥ ३३ ॥ कथं कुर्मस्त्वया वादं । वयं सांप्रत. मुत्सुकाः ॥ खं जाड्यमित्यपहुवन् । विश्वतिर्विनिर्ययौ ॥ ३४ ॥ दृष्ट्वा तत्पाटवं देव-दत्ता चित्तानुरागिणी॥ निपत्य पादयोर्मूल-देवमेवं व्यजिझपत् ॥ ३५ ॥ जारती जरतो विश्वावसुतुंबरुनारदाः ॥ प्रत्यक्षा अद्य सर्वेऽपि । त्वयि दक्ष निरीक्षिते ॥ ३६ ॥ कुलरूपाकृतीर्वक्ति । कलाकौशलमेव ते ॥ कुरुते कषरेखैव । विशेषं स्वर्णलोहयोः ॥ ३७॥ तथाप्यादृत्य रूपं स्वं ।। मेघमुक्त श्वोमुपः ॥ प्रिय पूरय मददृष्टि-चकोरीपारणस्पृहां ॥ ३० ॥ तयेत्यन्यर्थितो रू|| पं । स्वानाविकमियाय सः ॥ अधिकादरदं तत्स्या-द्यत्प्रदीयेत चाटुनिः ॥ ३५ ॥ तं मूर्त For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जप० चिंता || मिव कंदर्प । चतुष्पमिव जास्करं ॥ सचेतनमिव स्वर्ण । वीक्ष्य सापि विसिमिये ॥४०॥ | प्रीणयित्वाथ तं स्नान-लोजनाछादनादिना ॥ देवदत्तावदत्तोष-निचिता रचितांजलिः ॥ ॥४१॥ न याचे जवतो नूषां । न च स्वर्णधनान्यपि ॥ एतत्तु याचे धामेदं । मां च माम || मुचः सदा ॥ ४२ ॥ सोऽप्यूचे मयि निर्मव्ये । वैदेश्ये चानुरागिणी ॥ गुणझे गणिकाधर्ममर्म कस्मान्निवंतसि ॥ ४३ ॥ सावदबाह्यवृत्यैव । राज्ये धनिषु धीधन ॥ मनः पुनः ममाजस्रं । विश्राम्यति कलावति ॥ ४४ ॥ कुमुदिन्या बहिःस्पर्श । कुर्युर्वसुमतः कराः॥ हृदयोदयाटनस्तस्याः । पुनरिंदुः कलामयः ॥४५॥ विदेशो वा स्वदेशो वा । गुणिनां गणनेति का ॥ वि. देशेष्वेव लब्धार्था । हेममौक्तिकविमाः ॥ ४६ ॥ मिति प्रतिपेदाने । मूखदेवेऽथ तद्वचः ॥ हेमदंमकरस्तत्र । राझो हास्यः समाययौ ॥ ४ ॥ श्राहृता नर्तितुं तेन । नृपधाम जगाम सा ॥ हृद्येवालक्ष्यरूपेण । मूलदेवेन संयुता ॥ ४ ॥ कुशले वाद्यविद्यायां । तस्मिन् पटहवा. दिनि ॥ सांडं गर्जति पर्जन्ये । मयूरीव ननत सा ॥ ४ ॥ तुष्टस्तस्यै ददौ नूपः । प्रसाद सापि वाणिनी ॥ समये प्रार्थयिष्येऽह-मिति न्यासीचकार तं ॥ ५० ॥ सा जगौ राजगौ For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप . रव्या । ततो गीतं श्रुतिप्रियं ॥ ददौ प्रमुदितस्तस्यै । स्वांगनूषां नरेश्वरः ॥ ५१ ॥ मधुमत्त | पिकीकंठ-कुंठीकरणकारणं ॥ अगायन्मूलदेवोऽपि । वीणाकणितमिश्रितं ॥ ५५ ॥ सखंमाचिंता० म्ररसास्वाद-मिवादाने महीपतौ ॥ सन्ना बनार तज्ञान-विरामाशंकिनी शुचं ॥ ५३ ॥प्राप्तः कार्यवशात्तत्र । पाटलीपुत्रनूजुजः ॥ जुजमुत्तन्य विमल-सिंहो मंत्रीत्यवोचत ॥ ५४ ॥ श्यं गीतकला मूल-देव एवापरत्र न ॥ उन्नवेष स एवैष । विज्ञेयो नात्र संशयः ॥ ५५ ॥ अ. न्यर्थितस्ततो राज्ञा । मुख्य रूपमुपागतः ॥ नखा विमलसिंहेन । स्वामिसूनुः स सखजे ॥ ॥५६॥ कोमीकृत्य नरेशेन । गाढं गौरवितोऽपि सः ॥ वाक्पाशपतितो नेजे । नवनं पणयो. षितः ॥ ५७ ॥ मुंजानः स तया साकं । जोगानदौर्निरंतरं ॥ दिदेव देवदत्तापि । तापितेव ज. गाद तं ॥ २७ ॥ प्रतिकूलं महत्त्वस्या-नुकूलं सकलापदां ॥ द्यूतं दोषैरनुस्यूतं । दयितेदं विमुच्यतां ॥ ५५ ॥ जिते लोनोदधि दोगे। हारिते तु जयस्पृहा ॥ जिते वा हारिते वाः || पि । द्यूतेनोजयथा सुखं ॥ ६० ॥ नरः कृशोऽस्तु न स्वीडे । शोफातं मेरोदरं ॥ सादारियं || श्रियेऽप्येत-नानिष्टं मे दुरोदरं ॥ ६१ ॥ नाजन्मशिक्षितं तं । प्रियोक्त्यापि मुमोच सः॥।॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता । यहा सितानुविज्ञापि । किं झुंठी तैदणमुज्जति ॥ ६ ॥ नाहर्नापि निशां च वेत्ति विकलो । उप० जानाति न कुत्तृषौ । ववत्यश्लील गिरो धनं निधनयत्याशु प्रयासार्जितं ॥ हास्यः स्पष्टधियां नवत्यवसनो हे तनूत त्वदा--- घातस्तत्पुनस्त्र चित्रमफलो यन्मंत्रतंत्रमः ।। ६३ ।। इतश्वास्त्यचलस्तत्र । धनीसार्थपतिर्युवा ॥ स्वीकृत्य वित्तदानेन । देवदत्तामनुंक्त सः ॥६५॥ तस्मिन् दुःकर्मवन्नित्यां-तरायेऽप्यंतरांतरा ॥ तां नेजे मूलदेवोऽपि । श्रमायुः समतामिव ।। ॥ ६५ ॥ अकावग्देवदत्तां तां । मूलदेवं त्यजाधनं ॥ अचलं निश्चलीनूय । जज वत्से श्रियां पदं ॥ ६६ ॥ स्त्रीणां नवति मान्यत्वं । समृद्ध सति नर्तरि ॥ उत्तरा दिक्कृता पूज्या । धनेशोऽस्या यतः पतिः ॥ ६७ ॥ उन्ने शास्त्रे उन्ने विद्ये । उन्नौ मागोवुनौ विजू । समं सिसेविषोः पुंसो। नैकोऽपि फलदो भवेत् ॥ ६७ ॥ साप्यूचे मातरेषास्मि । नैकांतेन धनार्थिनी ॥ किंतु मेऽस्त्यादरश्चाप-यष्टेरीव गुणेष्वपि ॥ ६॥ ॥ अयं गुणी गुणज्ञश्च । सुरूपः सुजगः शुचिः॥ उचितज्ञः प्रियः पुण्यैः । प्राप्तः किं त्याज्यते त्वया ॥ ७० ॥ न हि स्वीकारमर्हति । धनवंतो|| ऽपि निर्गुणाः ॥ मुक्तानारोऽपि नारोपि । वदो ददैर्गुणं विना ॥ ३१ ॥ तत् श्रुत्वा कुहिनी । For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उ प० www.kobatirth.org तस्यां । व्यवाहार्षीदिनात्ततः ॥ शाकिनीव सपत्नीव । वैरिणीवोरगीव वा ॥ ७२ ॥ सा कदाचियाचैवां । तैले अथ यावकं ॥ खलकूर्चकनिर्णिक्त - पद्मकाणि तु सा ददे ||१३|| मातः चिंता । तया पृष्टा रुषा जगौ ॥ प्रियस्तवास्ति निःसारो। यादृक् तादृश्यमून्यपि ॥७४॥ सपद्मं याति भृंगीनं । सपद्मं वारि हंस्यपि ॥ निष्पद्मं च रता ताभ्यां । पशुभ्यामपि ही से ॥ ७५ ॥ ज्ञात्वा तदाशयं सापि । प्रोचे मातरिमान्यपि ॥ गोकुले जाजने नग्ने । प्रदीपे - पकुर्वते ॥ ७६ ॥ मूलदेवो न निःसारो । यः प्रवीणो विवेकिषु ॥ निःसारोऽचल एवासौ । यो विवेकेन वर्जितः ॥ 99 ॥ दर्शयिष्ये तवाप्येतदित्युक्त्वा प्रेष्य माधवीं ॥ चतं ज्ञापयामास। सा श्रामिक्षणे ॥७८॥ सोऽपि प्राप्य तदादेश - मनेक श्व किंकरः ॥ प्राहिणो दिनुसंपूर्ण - मनः स्वमनसा सह ॥ ११९ ॥ तदौदार्य प्रशंसंत्या- मक्कायामन्यधत्त सा ॥ किं महियस्मि येनेकू - नद्मि मूलदलैः सह ॥ ८० ॥ तमेव दोहदं मूल - देवोऽपि ज्ञापितस्तया ॥ स्ववांसीव सरसा - निक्षूनादत्त पंचषान् ॥ ८१ ॥ मूलाग्राणि दृढा सर्व -- ग्रंथी रपि परित्यजन् ॥ क्षून्निस्तक्ष्य चक्रे स । खंमान् द्वित्रांगुलायता ॥ ८२ ॥ नित्तैर्मृत्वा शरावांस्तै- श्वतुर्जात २१२ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जप कवासितैः ॥ प्रोतब्बलशूलानिः । स प्रैषीउपक्सनं ॥ ३ ॥ हृष्टाथ देवदत्ता तां । बना। मातरं तरं ॥ विवेको मूलदेवस्या-चलस्यापि निन्नालय ॥ ४ ॥ श्यं मुग्धा विप्रलब्धा । चिंता ध्रुर्तेनानेन धिक्कथं ॥ कार्पण्यं दोषमप्यस्य । यत्पश्यति गुणाशया ॥ ५ ॥ नृशल्यमिव निर्वा१३ स्य । एवायं सदनादिति ॥ कल्पांतवार्धिवीचीवा-चलं चानयतिस्म सा ॥ ६ ॥ दिनाधीशोदयेऽवोच-देवदच्चामथाचलः ॥ एष ग्रामांतरं यामि । कामिन्यस्तु शिवं तव ॥ ७ ॥ गुणाग्रहे गृहाणेदं । नित्यव्ययकृते धनं ॥ मृद्दि महिरहान्माजै-स्त्वं मे वससि चेतसि ॥७॥ अवले चलिते सद्म। सानिनाय स्वनायकं ॥ गते म्लेहवले विव-मिव चैत्यमशंकिता ॥ ॥ ए॥ स्निग्धताजितगोस्तन्या । गोस्तन्या अपि पेशलाः ॥ प्रावर्तत मिथो वार्ता । एकतल्पस्थयोस्तयोः ॥ ए० ॥ अक्संकेतितस्ताव-दचलः सुजटान्वितः ॥ विद्युमोल श्वापत्य । सहसा प्राविशद् गृहे ॥ १ ॥ मूलदेवं न्यधादेव-दत्ता तपतले तदा ॥ मुक्त्वा तस्यांति के खांतं । सा तन्वाचलमन्यगात् ॥ ए ॥ विषसादाचलस्तक्ष्पे । विकल्प दुर्मना व ॥अ. || का चूसंजयावादी-दधस्थं तस्य वैरीणं ॥ ए३ ॥ अचलेनाचलेनेवो-पर्याक्रांतो विमूढधीः For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २९४ ॥ न निर्गतुं न च स्थातुं । शशाक नृपनंदनः ॥ ए४ ॥ इन्योऽवदत्प्रिये नासं - चलतः श कुनानि मे ॥ ज्ञाने जानंति मच्चित्तं । तानि त्वद्विरहास्पदं || ५ || सस्नौ तल्पे सचेलोऽहं । चिंता निशीति स्वप्नमीहितं ॥ सत्यी कर्तुमिह स्नास्या - म्यद्य तत्प्रगुण जव ॥ ए६ ॥ सावजापे प्रजो स्नातुं । स्नानपीठमलंकुरु ॥ मा विनश्येदियं तूली । जोगार्हा स्नानवारिणा ॥ ए७ ॥ शठो जातोऽवादी - दचलस्तां मनखिनि ॥ श्रद्य स्नातव्यमत्रैव । मया स्वप्नानुरोधतः ॥ साशगोत्रदेवीव । पुत्रीं शास्तिस्म कुट्टिनी ॥ वत्से कोऽयं स्वजावस्ते | पत्युः प्रत्युत्तरार्पणं ॥ ए ॥ वशा सा तमज्यज्य । स्नपयामास पाथसा ॥ तेनाधः पतता क्षत्रः । सनावस्त्रापितोऽपि सः ॥ १०० ॥ जुगुप्समानः स्वं कर्म । वणिग्मलजला विलः ॥ तव सोऽस्थात्क्षणं ग्रा - स्रोतसव सितदः ॥ १ ॥ यद्भाव्यं तङ्गवत्वाशु । न तु स्थातुमिहौचिती ॥ ध्यात्वेति - पर्निर्य - नेवारुध्यत तटैः ||२|| चौरवद् दृढबद्धं तं । कृतांत इव दारुणः ॥ ऊचिवानचलः कुर्वे । किमन्यायकृतस्तव ॥ ३ ॥ समयेऽपचिकीषुस्तं । मूलदेवोऽब्रवीदिति ॥ यत्कियेतानि - पन्नस्य । कुरु घातं च तन्मम ॥ ४ ॥ व्यमृशदेवदत्तांतः । साधूक्तं दयितेन मे ॥ नीचैर्नमन्नयं For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता० २१५ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाप । श्वारातिं हनिष्यति ॥ ५ ॥ स प्रोचे याहि युक्तोऽसि । मुंचेस्त्वमपि जातु मां ॥ पुछi armers | धि निःसत्वं वणिग्जनं ॥ ६ ॥ श्राबद्धशकुनग्रंथि - निर्गत्य नगरादहिः ॥ स्नातः सरसि सोऽचाली - पुरं वेन्नातटंप्रति ॥ ७ ॥ एकस्मादचलात् त्रस्तः । पुरोऽचलचयाकुलां ॥ वीक्ष्याटवीं सशंकासौ । सहायं क्वचिदैहत ॥ ८ ॥ तावत्तत्रागतः कोऽपि । सबलः स बलात् ॥ विप्रस्तेन व यासीति । वजाषे मुदितात्मना ॥ ए ॥ यामि वीरप्रधानाख्यं । ग्रामं न्नाटांति ॥ इत्युक्तिशालिना तेन । मूलदेवः सहाचलत् ॥ १० ॥ वार्ताविनोदतोऽन्योन्यं । जात सौहृदयोस्तयोः ॥ क्षीरोदस्पर्द्धि मध्याह्ने । ययौ दृग्गोचरं सरः ॥ ११ ॥ मरा लीलया तत्र । कृतके लिर्न्यलीयत || अपाथेयः पथश्रांतो । मूलदेवस्तरोस्तले ॥ १२ ॥ स्त्रोदरप्रमितान् सक्थू - नशक्तो दानकर्मणि ॥ क्षणादालोमयामास । जोक्तुकामोजसा द्विजः ॥ १३ ॥ रीतिज्ञोऽप्ययमद्यापि । किं नाह्वयति मामिति ॥ कुमारे विमृशत्येवं । सक्थूनेकोऽप्यभुंक्त सः ||१४|| क्त्वा प्रचलीते विप्रे । राजपुत्रे व्यजावयत् ॥ नायाम्पसक्थुरेषोऽदा-नोजनं श्वस्तु दास्यति |१| न द्वितीये तृतीयेऽपि । दिवसे तमनुजत् ॥ निक्षाककुलजातेषु । प्रायो For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उ प० दानकथा वृथा ॥ १६ ॥ त्र्यणेतीतकांतारं । कुमारं न्यगदद् द्विजः ॥ स्वस्त्यस्तु सौम्य ते या स्याम्यहं तु वर्त्मनामुना ॥ १७ ॥ अवदन्मूलदेवस्त मियं द्वादशयोजना | गृहांगण मित्राचिंता० लंधि । त्वत्सहाय्यान्मयाटवी ॥ १८ ॥ ध्रुवं त्वमुपकारार्दः । किं कुर्वे निर्धनोऽधुना ॥ मूल२१६ देवं नृपं श्रुत्वा । विप्र क्षिप्रं समापतेः ॥ १९ ॥ अथासौ मूलदेवेन । नामपृष्टोऽब्रवीदिति ॥ लोकैर्निर्घृणशर्माख्यां । लंजितः सिद्धमोऽस्म्यहं ॥ २० ॥ द्विजः काको जनैर्युक्तः । स्मर्यते भो - जनक्षणे ॥ बंधून् लब्ध्वात्पजक्ष्योऽपि । जोक्तुमाह्वयतीह यः ॥ २१ ॥ द्विजा दंता वसंत्यास्ये । युक्तं ममाप्यते ॥ स्वेन मृध्नंति यवंति । जिह्वायास्त्वौरसं रसं || २ || विधुर्धजे शाख्यां । युक्तं यातोदयो ह्यसौ । सौहित्यं जीवलोकस्य । करोति स्वकरामृतैः ॥ २३ ॥ आत्मंजरिरपूर्वोऽयं । मम मार्गसुहृद् द्विजः ॥ अस्य नामांतरं तन्वन्न मृषावाग्महाजनः ॥ ॥ २४ ॥ श्रदार्यभूरिति ध्यायन् । बेन्नातटपुरंप्रति ॥ प्रस्थितो भूपचूरेकं । विवेश ग्राममध्वनि ॥ २५ ॥ पंचनिः कुलकं ॥ प्रांतभूरिगृहः प्राप । कुल्माषांस्तत्र निक्षुवत् ॥ कुल्माषास्तेऽनवंस्तस्य । मोदकेयः प्रमोदकाः ॥ २६ ॥ श्रनाकुलमनास्तेषां । जहणे क्षुधितोऽपि सः ॥ व्य For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० ..|| जावयदुपग्राम-सरस्तीरं गतः कृती ॥२७॥ व तन्मे पैतृकं राज्यं । क सावंतीविलासिता ! ॥ क्व च कुग्रामभिदेयं । सर्वमीपत्करं विधेः ॥ २७ ॥ एकः स दिवसो यस्मिन्नार्थबातम जीवयं ॥ एकोऽयं दिवसो यत्र । नोदरंजरिरप्यहं ॥ २ ॥ उपवासत्रयांतेऽमी । कुदमाषा १७ लेजिरे मया ॥ तत्कस्मैचिददत्वैतान् । किं रंक श्व यक्षिमि ॥ ३० ॥योऽपि सोऽपि समाया तो । जिवस्तोषाय संप्रति ॥ सत्पात्रं प्राप्यते येन । क्व तादृग्दाग्यमस्ति मे॥ ३१॥ एवं लावयतस्तस्या-कृष्टः पुण्यैरिवाययौ ॥ तपोरा शिरिवांगस्थः । साधुर्मासमुपोषितः ॥ ३५ ॥राज्यं रोरः सुतं वंध्य-श्चदुरंधः श्रुतं जमः ॥ वाचं मूको निधिं दुःस्थ । श्व तं प्राप्य सोऽह. षत् ॥ ३३ ॥ अजस्थाने गजप्राप्ते--मणिलानाद् दृषत्पदे ॥ स्वं धन्यं मन्यमानोऽसौ। मुनि नत्वा' व्य जिइ.पत् ॥ ३४ ॥ त्वादृदा नास्त्यसौ निदा । पुनर्जावं प्रमाणयन् ॥ गतकल्मषकुल्माषान् । गृहाणानुगृहाण मां ॥ ३५ ॥ विवर्धयिषुरानंदं । दातुर्दातमना मुनिः ।। दौःस्थाब्धिं तरितुं पोत-मिव पात्रं पुरो दधे ॥ ३६ ॥ मुनये मूलदेवेऽथ । ददाने दानमंजसा ॥ अवदद्देवता व्योनि । तत्पुण्यस्येव साक्षिणी ॥ ३१ ॥ धन्यानां हि नराणां स्युः । कुल्माषाः For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप हिंता १७ साधुपारणे ।। यद्याचसे परार्धेन । मूलदेव ददामि तत् ।। ३० ॥ गणिका देवदत्तेन--सहस्रं ।। राज्यमस्तु मे ॥ इति तस्मिन्नधियाने । पुनः प्रोवाच देवता ॥ ३५ ॥ सप्तमेऽहनि राज्यं ते । देवदत्ता तु सा क्रमात् ॥ जविष्यत्येव पुण्यं हि । क्रमेणैव विपच्यते ॥ ४० ॥ सोऽथ कृत्वा पुनर्निदा-प्राप्तकुल्माषनोजनं ॥ सांयादनि शनैर्गछ-नाप बेन्नातटं पुरं ॥ ४१ ॥ प्रसुतः पांथालायां । परिपूर्ण ददर्श सः ॥ निशावसाने शशिनं । विशंतं वदनोदरे ॥ ४५ ॥ कश्चिस्कार्पटिकोऽप्येवं । तदा स्वप्नं व्यलोकत ॥ अवोचच्च सतीर्थ्यानां । निझामुकुलितादरं ॥४३॥ तेऽप्यूचुः स्वप्नदृष्टस्या-नुलावान्मृगलक्ष्मणः ॥ त्वं लप्ससेऽद्य निदायां । मंमकं गुममंमितं ॥ ॥ ४४ ॥ स्वप्नचिंतामणौ काची-यतस्तान्मंदमेधसः ॥ निंदन्नुदारमारामं । मूलदेवो ययौ प्रगे ॥ ४५ ॥ मालिकं सर्वकर्मज्ञो-प्रीणात्पुष्पप्रचायतः ॥ तस्मात्पुष्पफलान्याप्य । ययौ स्वप्नइधाम सः ॥ ४६॥ दत्वा पुष्पफले पृष्टः । स्वप्नाथ स विचक्षणः । आचख्यौ तदहं वच्मि । जायसे चेन्ममातिथिः ॥ ४ ॥ तथेति प्रतिपेदानं । विहितस्नाननोजनं ॥ रूपस्याधिजुवा स ख-पुत्र्या तमुदवाहयत् ॥ ४० ॥ ततोऽवदच्च शीतांशु-पानस्वप्नानुनावतः ॥ ससमेऽहनि || For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता || लब्धासे । वत्स राज्यमिह स्थितः ॥ ४ए ॥ स्वप्नम्य देवतावाचि । साचिव्यं चिंतयन्नसौ ॥ उप० निष्कंपश्चंपकस्याधः । प्रसुप्तः सप्तमेऽहनि ॥ ५० ॥ निधान व निष्पत्रे । निष्पुत्रे बेपतौ मृ... ते ॥ तदा तत्र पुरि प्राज्या। राज्यायंतिस्म गोत्रिणः ॥ ५१ ॥ यस्मै राज्यं दास्यतीदं । स । १ए राजास्त्विति वादिनिः॥ प्रधानैर धिवास्याथ । मुमुचे दिव्यपंचकं ॥ ५५ ॥ कुमाराः कृतश्रृंगाराः । कत्रमंत्रिहिजन्मनां ॥ पुरस्तस्य घरतिस्म । स्वैरं विचरतः पुरे ।। ५३ ॥ राज्याई कंचि. दप्राप्य । पुरस्यांतः पुराहहिः । पंच दिव्यान्यगुस्तत्र । यत्र सुप्तोऽस्ति नूपनूः ॥ ५४ ॥ तं वीक्ष्याहेषि तादर्येण । करेण च करेणुना ॥ स स्वस्कंधे समारोपि । पर्जन्येनेव गर्जता ॥५॥ धुवे चामरान्यां च । बनेणोपरि पप्रथे । अर्घस्तस्य वितेने च। गंगारेण नवातिथेः ॥५६॥ मौलिस्पृष्टमहीपीठ-युठिताशेषशेखरैः ॥ सामंतैः स नमश्चक्रे । चिरं नंदेति वादिनिः ॥ ॥ ५ ॥ श्रेणिस्थजनतानेत्र-निर्मितांनोजतारणे ॥ प्राविशन्नगरे मूल-देवो देवेंद्रलीलया। ॥ ५७ ॥ सनासीनः स सामंतैः । साम्राज्यायान्त्यषिच्यत ॥ अंतर्हिता तदा सेव । बनाये व्योम्न देवता ॥ ५५ ॥ रेमे यः किल राजकुंजरकुले गौडेषु गर्जस्ततः । सत्कीमाजिरवंति। For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता १२० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूपतिसां संशोजयामास यः ॥ दानोदारमतिर्यतिद्विपकरे योऽयोजयत्स्वं करं । सत्यं सोऽयमको विजयते श्रीमूलदेवो नृपः ॥ ६० ॥ ततः स भूपतिस्ताय - मानो जनकवत्प्रजाः ॥ अवंतीशेन सौहार्द । चक्रे चक्रेश्वरः श्रिया ॥ ६१ ॥ सोऽथ निर्घृण शर्माख्यो । विप्रस्तत्र स॥ दविष्टस्यैव तद्वास- ग्रामं तस्मै ददौ नृपः ॥ ६२ ॥ तदानीं देवदत्तापि । मूलदेवविमंबनां ॥ साक्षान्निरीक्ष्य चुक्रोशा-चलं क्रोशायतवरा ॥ ६३ ॥ रे त्वया किमुढास्मि । यन्नान्यमिह मृष्यसि ॥ धनांध मद्गृहं मुंच । नो चेत्यक्षसि जीवितं ॥ ६४ ॥ नन्निर्वास्य गृहादेव - दत्ता गवोपनूपति || याचत प्रसादं तं । न्यासीकृतवरं तदा ॥ ६५ ॥ ददामि ते किमित्युक्त - वति नूनृति सा जगौ || मूलदेवं विनास्वामिन प्रसाद्यः पुमान् मम ॥ ६६ ॥ कुपितेव ब्रुवाणासि । किमित्युक्ता नृपेण सा ॥ जगादाचलडुर्वृत्तं । ज्वलत्यश निवस्कुधा ॥ ६७ ॥ थाहूयाचलं नूपोऽ- ज्यधात् किं रे पुरे मम ॥ नेतासि कुरुषे येन । निग्रहानुग्रहौ स्वयं ॥ ॥६८॥ असूयन्मूलदेवाय । त्वं वध्योऽसीति जाषिणः ॥ भूपालव्यालतः सैव । कथंचन ररक्ष तं ॥ ६ ॥ मदृदृष्टौ तमनानीय । मायासीरिति मूनुजः ॥ श्रज्ञौषधं पुराद्व्याधि-मित्र तं नि For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० | रवासयत् ॥ ॥ मूलदेवं ततोऽन्वेष्टु-मचलः प्रचचाल सः ॥ न तु कचन तं प्राप। निः पुण्य श्व शेवधिं ॥ ३१ ॥ दध्यौ च मूलदेवोऽपि । २हितं देवदत्तया ॥ श्यामया तारयां चक्षु चिंता -रिव राज्यं वृथा मम ॥ १२ ॥ कलाः पंचदशा यांति । यांति वा चंद्रमंगलं ॥ एका पुनधुंवा तिष्टे-न्न प्रस्तां विना यतः ॥ ७३ ॥ एवं मम मनः का का । कामिनी नागतागता ॥ तस्थौ सा तु स्थिरीय । न मनस्तां विना यतः ॥ ४ ॥सोऽथ छूतमुखेनेव-मवंतीश्वरमालपत् ॥ चौरी मञ्चेतसो देव-दत्ता वसति ते पुरे ॥ ३५ ॥ तामन प्रेषयेपैन । निविमरनेहबंधनां ॥ रुणनि स्वमनोगुप्तौ । नान्यस्तस्या हि निग्रहः ॥७६ ॥ ज्ञात्वा तदाशयं प्रेषी - ततोऽवंतीनायकः ॥ देवतादत्तसाम्राज्यः । स ह्यनुलंध्यशासनः ॥ ७ ॥ देवदत्ता रथारूढा । ययौ बेन्नातट पुरं ॥ प्रावेश्यत च नूपेना-तःपुरं परमोत्सवैः ॥ ७॥ वियोगचित्रातापार्ता । चिरात्प्राप्य हृदीश्वरं ॥ खात्यंन श्व शस्यश्रीः । सापि प्रोखासमातदत् ॥ ७ ॥ श्तश्च नृतनांमोऽगा-दचलः पारसं तटं ॥ यात्ततनांमसंजारः । प्राप बेन्नातटं पुरं ॥७॥ उपादायामुपादाय । स्थालं रत्नौघपूरितं ॥ उपतस्थे महीनाथं । सोऽथ छाःस्थनिवेदितः For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० श्श्श् ॥ ८१ ॥ दूरादवनतं प्रीति-प्रांजलं पटुचेतनः ॥ श्रचलोऽयमिति क्षिप्रं । दितीशस्तमलपत् ॥ ८२ ॥ मूलदेवं तु भूपालं । नोपलक्षयतिस्म सः ॥ को लक्षयति वैशाखे । शाखिनं फाल्गु चिंता नेदितं ॥ ८३ ॥ अजानतेव भूपेन । पृष्टे तस्यानिधादिके ॥ उश्र्वसन्निव दर्पेण । सवृत्तमचलो जगौ ॥ ८४ ॥ वदन स्थितदर्पेण । हृदि न्यासीकृतधा ॥ शुल्कार्धीकरणाञ्चक्रे । प्रसादस्तस्य भूभुजा ॥ ८५ ॥ अस्माकं दानचौर्येण । स्यात्प्राणांतोऽपि निग्रहः ॥ शेषार्धेन ततश्वद्म | विधेयमिति चोच्यते ॥ ८६ ॥ दानमंरुपिकां गत्वा । वस्तु जांमान्यदर्शयत् ॥ यावत्पंचकुलायासौ । तावत्तत्राययौ नृपः ॥ ८७ ॥ तव किं शुल्क निर्वाहो - ऽजवन्नो चेत्करोम्यहं ॥ इत्युक्ते नूनुजा दर्ता - दचलो द्विगुणोऽजवत् ॥ ८० ॥ स्वामिंस्तव प्रसादेन । मंक्षु पंचकुलं मम ॥ सर्वं निर्वादयामास । शुल्कमेवमुवाच सः ॥ ८० ॥ अथ जूसंज्ञया राज्ञा । शौटिककाः प्रगुणीकृताः ॥ मर्माणीव पुनस्तस्य । वस्तुजांमान्यशोधयत् ॥ ए० ॥ राज्ञोचे जोः किमिक्षत्रे | मृषाभाषी हि नाचलः ॥ तथापि यदि संदेहो । दार्यतां जांगवस्तु तत् ॥ १ ॥ तैस्तथा विहिते वस्तु — नांमाइ हिरसारतः ॥ गुप्तं तस्यांतरात्मेव । सारं वस्तु विनिर्ययौ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप ॥ ॥ ए ॥ अथ रोषेण संहार-रुअरीज्वपुर्नृपः ॥ सर्व वस्तु स्वमुखांकं । कृत्वाचलमबंधयत् || | ॥ ए३ ॥ वस्तुव्ययेन चेन्मुच्ये । जीवंस्तनाग्यवानहं ॥ चिंतयेति चपेऽसौ । कंक्रयेव जर- 1 चिंता नवः ।। ए ॥ मापः खजवनं प्राप । नीतो बडः स वाग्रतः ॥ किमेवं कुरुषे कूट-मित्यु१५३ को भूजुजाच्यधात् ॥ ॥ विश्वस्तवंचनं माया-रचनं वचनं मृषा ॥ गुरून् विनापि वि थेयं । वणिजां स्यादयत्नजाः ॥ ए३ ॥ अथीते यत्किंचित्तदपि मुषितुं ग्राहकजनं । मृदु ब्रूते यहा तदपि विवशीकर्तुमपरं ॥ प्रदत्ने यत्किंचित्तदपि समुपादातुमधिकं । प्रपंचोऽयं वृत्तेरहह गहनः कोऽपि वणिजां ॥ ए ॥ श्युक्तवंतमंतस्थ-जयं तमनुयुक्तवान् ॥ किं होः प्रयजिजानासि । मां न वेति नरेश्वरः ॥ ए७ ॥ को वेत्ति भानुवन्न त्वां । नत्वा तेनेति नाषिते ॥ भूपोऽन्यधत्त चाटूनि । मुंच जल्प यथातथं ॥ एए ॥ तर्हि सम्यग्न जानामी-युक्तवत्यचले लिया ॥ सादादिव श्रियं देव-दत्तामानाययन्नृपः ॥ २०॥ ह्रीणस्तां वीक्ष्य तं जानन् । मूलदेवमिलापति ॥ संजातद्विगुणातंको । बजा जुजाचलः ॥ १ ॥ मुंचेः कदापि मामेवं । त्वया प्रोक्तं तदा ततः ॥ प्राप्तोऽपि निग्रहस्थानं । मया संप्रति मुच्यसे ॥२॥ अथ For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उप० fits | तस्य प्रत्यार्पयन्नृपः ॥ समस्तमपि तद्वस्तु । न संतरबलघातिनः ॥ ३ ॥ व्यजिज्ञपन्नृपं सार्थ-नाथो नाथ तथा कुरु ॥ यथावंतीश्वरोऽवंत्यां । प्रवेशं मेऽनुमन्यते ॥ ४ ॥ चिंता पृथिवीपुरुहूतोऽथ । तं तस्मै ददौ निजं ॥ इतोक्त्यावंतीनाथोऽपि । तमवंत्यामवी विशत् १२४ Acharya Shri Kailassagarsuri Gyanmandir ॥ ५ ॥ अथान्यदा मूलदेवं । महीनाथं सदः स्थितं ॥ एत्य व्यजिज्ञपन् पौरा -- श्रौराकुलितचेतसः ॥ ६ ॥ यच्छास्त्रेषु श्रुतं पूर्वं । न तु प्रत्यक्षमीक्षितं ॥ तदेव चौर्यमय श्वः । पुरे तव जवत्यो ॥ ७ ॥ समं समस्तश्रृंगारे - चौरैरात्ते धनेऽधुना ॥ निर्यथेभ्यः परं वेणि-- श्मश्रु स्माकमस्ति जित् ॥ ८ ॥ तद्देवो यततामस्मा - न्नस्मात्तस्कर संकटात् ॥ त्रातुं ददातु वा स्थानं । सुखवासाय किंचन ॥ ए ॥ अथ भूपः स्फुरत्कोपः । प्रोवाचारक्षका निति ॥ रे पुरे चौरिका कैयं 6 जवत्सु प्रजवत्स्वपि ॥ १० ॥ ते प्रोचुरेक एवासौ । चौरोऽस्ति न तु भूरयः ॥ परं स डुहोऽस्माकं । मनः क्लीवात्मनामिव ॥ ११ ॥ स चौरो दैत्यवत्कुरो । न लेने न च लप्स्यते ॥ श्रस्ति नः केवलं रात्रि - जागरो रोगवृद्धये ॥ १२ ॥ नृपो दध्यावमीजिः किं । वशकैत सिद्ध्यति ॥ मयैव जेष्यते चौरः । श्रीरामेणेव रावणः ॥ १३ ॥ मा धत्त तस्करजयं । For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० जातां धृतिः ॥ इत्युक्त्वा बहुमानेन । व्यसृजन्नागरान्नृपः ॥ १४ ॥ स्वयं च सायमा धाय । सहायमिव साहसं ॥ नीलांबरधरो ध्वांता - धिदैवत मित्राचलत् ॥ १५ ॥ मन् पुरेचिंता || Sजितो वहां चक्रे वक्रेण चक्षुषा ॥ चौरं कापि न तु प्राप । दमापः पापमिवोत्तमे ॥ १६ ॥ [ १२५ मंत्रमं श्रमा खिन्न मना देवकुले कचित् ॥ अनाथ श्व भूनाथः । शिष्ये कपटनिद्रया ॥ १७ ॥ पापप्रचंमदोर्दको । मंमिकस्तस्कराग्रणीः ॥ तावत्तत्राययौ रक्ष । श्व चाम्यंस्तमोव - लात् ॥ १० ॥ प्रजुः प्रेष्यमित्र क्ष्मापं । घृष्ट्वा सावज्ञमंहिणा ॥ सोऽजागरयडूचे च । कोऽसि त्वमिति दुर्मतिः ॥ १७ ॥ अकालचर्यया चौरं । ज्ञात्वा तं नृपतिः कृती ॥ शाठ्यादूचे जन्म। मdsस्मिन् शयितोऽस्म्यहं ॥ २० ॥ स्नानं कूपेऽशनं सत्रा - गारे स्वापः पुनर्मठे | दिग् दैवं दरिद्राणामपि लोके जिजीविषा ॥ २१ ॥ चौरः प्रोचे मयि प्राप्ते - ऽप्येवं जोः किमु खिद्यसे ॥ हस्तस्थिते सुरमणौ । का दारिद्र्यविहस्तता ॥ २२ ॥ वत्सागढ़ मया साकं । यदि संपदमिसि ॥ इत्युक्त्वा तं सहादाय । सोऽचलबललोचनः ॥ २३ ॥ लक्ष्मी लीलारविंदेऽसौ । कस्यापीयस्य मंदिरे ॥ दत्तखात्रो मणिखणं-पेटाः प्राचीकटद्वहिः ॥ २४ ॥ दृष्ट्वा T For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० । तच्चेष्टितं दष्टा-धरोऽपि दमापतिः क्रुधा ॥ तन्मूलस्थान जिज्ञासुः । प्रतिचक्रे न किंचन ॥ २५ ॥ पेटा उवाह वाहीक । श्व तास्तनिरा नृपः ॥ कार्यसिध्ध्यै शग दस्यो-रपि दास्यं प्रकुर्वते ॥ २६ ॥ नूपेनानुगतश्चौरो । निर्गत्य नगराइहिः ॥ क्रीमास्थानं यमस्येव । जीर्णोद्या२६ नं रयादयात् ॥ २७ ॥ तत्र नानानिकुंजांतः । शिलाछन्नमुखं सुख ॥ स नूमिगृहमुद्घाट्य । विवेश सह भूजुजा ॥ २७ ॥ तत्रापश्यत्कनीमेकां । नूपो रूपवतीं पुरः ॥ सर्वा अपि तिथी राकाः । कुर्वती स्वमुखेंदुना ॥ ए॥ तद्दर्शनसुधाकुंग-क्रीमया प्राप भूपतिः ॥ विहारलारजं खेदं । वमन् समधिकं सुखं ॥ ३० ॥ न वयं तस्करा एत-त्तव दौःस्थ्यनिदो कृतं ॥ तन्मुंच जारमित्युक्त-स्तेन पेटां नृपोऽमुचत् ॥ ३१ ॥ खसारं तत्समादाय । खसारं तां मलिम्बुचः ॥ दालयास्यातिथेः पादा-वित्यादिक्षदलदधीः ॥ ३५ ॥ क्रोयनिर्जितकृत्याशा । दुःकृत्याचरणे रता ॥ उपकूपतटं भूप—स्यासनं समतिष्टिपत् ॥ ३३ ॥ तत्रासीनस्य सा राज्ञः । काल यंती मृत पदौ ॥ विचदणा लदयंती । लक्षणानि व्यनावयत् ॥ ३४ ॥ निपात्यंतेस्म कूपेऽ॥ स्मिन् । ये पुरा तेऽपरे जनाः ॥ अयं लोकोत्तरः कोऽपि । पुनर्नरशिरोमणिः ॥ ३५ ॥ देया || For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० कामं निहत्यामुं । लक्षणामुदरं नरिं ॥ पत.का पातकावासे । हा मया विश्ववामया ॥ ३६ ॥ जीवन्नसौ कदापि स्या-न्मम जत पि जाग्यतः ॥ यहा केयं दुराशा मे।क्क घुकी क्व च ना. चिंता स्करः ॥ ३७ ॥ तथापि रक्षणीयोऽयं । माभूजगदनायकं ॥ ततस्तं सा जगौ याहि । याहि जो मा मृथा वृथा ॥ ३० ॥ जिघांसुः समये भूप--श्चौरं शूरामणीरपि ॥ श्रपासरत्ततः स्थाना-त्वरितत्वरितैः पदैः ॥ ३५ ॥ रक्षितोऽयं मया मृत्यो । रक्ष्यं स्वस्याथ दूषणं ॥ध्यात्वेति पूच्चके सापि । गतः सैष ममाग्रतः॥ ४० ॥ प्राप्तोऽहं रे व यासीति । प्रजपंस्तस्कराधमः ॥ कंकखन करे कृत्वा । दधावे तस्य पृष्टतः ॥ ४ ॥ वीदयायातमुदस्त्रं त-मतुलमिव वृश्चिक ॥ चत्वरस्यं शिलास्तंभ-मवष्टंन्य नृपः स्थितः ॥ ४२ ॥ कोपांधितादश्चौरोऽपि । समुपेत्य पु. मानिति ॥ ब्रांत्या खमेन कदली-कांमवत्स्तंत्रमछिनत् ॥ ४३ ॥ तस्मिन्निवृत्ते चौराप्ति-निवृतात्मा नरेश्वरः ॥ निजं निवासमासाद्य । निशाशेषमतीयिवान् ॥ ४४ ॥ क प्रदयामि पुनश्चौर-मिति जातकुतूहलः ॥ राजा विनिययौ राज-पाटिकाव्याजतः प्रगे ॥ ४५ ॥ नृपो ॥ दिक्षु दिपंश्चक्षु-रपश्यत्पश्यतोहरं ॥ तमेव नूनकृत्कर्म । कुर्वाणं दौष्यिकापणे ॥४६॥ राजा For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता० श्श् www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रजनिदृष्टत्वा - ह्रदयामास तं क्षणात् ॥ श्रह्वयामास च निजैः । पुरुषैः सदनं गतः ॥ ४७ ॥ सशल्य व साशंकः । सोऽपि नूपांतिकं ययौ ॥ व्रणीव निविमं बद्ध- पट्टकः स्वांगसंधिषु ॥ ४८ ॥ अंतःसंयमितक्रोध-स्तं नमंतं निजांतिके || निवेश्य नृपतिः प्रोचे । मृडुवाचा वयस्यवत् ॥ ४९७ ॥ स्वां जा में देहि जो मह्यं । सा हि देयैव कस्यचित् ॥ तत् श्रुत्वा वज्रधा - तेने - वाकुलोऽसौ व्यचिंतयत् ॥ ५० ॥ रंकवन्मिलितो यो मे । निशि सोऽयं महीपतिः ॥ जीवन् यदि तदा मुक्त - स्तद्यथेष्टं विचेष्टतां ॥ ५१ ॥ प्रस्ताववेद्यथो चौरो - ऽवदत्किमिदमुच्यते ॥ आस्तां कन्या त्वमेवासि । सर्वस्वस्यापि नः प्रभुः ॥ ५२ ॥ तेन दत्तां ततो भूमान् । कन्यकां परिणीय तां ॥ प्रसादपात्रमकरोत् । कृतज्ञाः किल तादृशाः ॥ ५३ ॥ मंकिकस्य महामात्य - पदवीं प्रददौ नृपः ॥ पोषयंति द्विषं बाग - मिव बेका जिघांसवः ॥ ५४ ॥ प्रणाल्येव द्रुमः कूप – स्यांजस्तस्याखिलं धनं ॥ अग्राहयत्तया पत्न्या । तत्तत्कार्य मिषान्नृपः ॥ ५५ ॥ अन्यदा कियदद्यापि । बंधोस्ते विद्यते धनं ॥ इत्युक्ता भूभुजा साव -- मिः खोऽथायमभूदिति ॥ ५६ ॥ ततो विमंब्य निविमं । भूजानिर्निजघान तं ॥ अचिरेण विपच्येत । चौ - I For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्यपापतरोः फलं ॥ ५७ ॥ सर्व समय लोकानां । स्वखनामांकितं धनं ॥ नूधनः पालयामास उप० । नुवं वासवलीलया ॥ ॥ साम्राज्यं मूलदेवस्य । श्रुत्वा स्वप्नानुनावजं ॥ स्वं स कार्पटिकोचिंता | निंद-त्सुखप्ने दुर्विचारणं ॥ ५५ ॥ तस्मै स्वप्नाय शिष्येऽसौ । निशि व्यात्ताननो बहिः ॥ तन्मुखे वदगुलीविष्टः । पपात न पुनः शशी ॥ ६० ॥ पुनः पुनः कार्पटिकः शयानः । कदा. पि कुर्वीत शशांकपानं ॥ विराजधर्मा न पुनर्मनुष्य-जवाश्युतो मानुषतां लनेत ॥६१ ॥ इति मूलदेवदृष्टांतः॥ अथ चक्रदृष्टांतः-पुरमिंअपुरं नाम । श्लाघ्यमिंद्रपुरादपि ॥ तस्मिन् पवित्र एवैकः । पवित्रोऽत्राखिलो जनः ॥१॥ अदत्तमहीपालः । पालयामास तत्पुरं ॥ श्यामाप्यसिलता यस्य । सुषुवे विशदं यशः ॥२॥ जिन्ननिन्नजनीजाताः । तस्य छाविंशतिः सुताः ॥ उपोपाध्यायमध्येतुं । प्रावर्तताखिलाः कलाः ॥ ३॥ सुबुद्धिसचिवस्योप-मंदिरं संचरन्नृपः ॥ अधित्यकायां खेलंती । तस्य कन्यामवैदत ॥४॥ तयूपमोहितो नूमा-नन्यर्थ्य सचिवं शुचिः ॥ अचिरात्परिणिन्ये तां । सर्वकार्येष स प्रजुः ॥ ५॥ मंत्री तामिति शास्तिस्म । म्मयभूः पुत्रि। For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २३० माम्म भूः ॥ संध्यावत्रदोषाः । क्षणरागा हि भूभुजः ॥ ६ ॥ श्रेयः प्रयोजनां प्राची - मित्र प्राकू पद्मिनीपतिः । सरागां त्वामसौ राग - सागरः सँगमिष्यति ॥ ७ ॥ यदादिशति यचिंता इत्ते । यद् ब्रूते यञ्च चेष्टते ॥ त्वय्यसौ प्रथमस्नेहा – तत्सर्वं मे निवेदयेः ॥ ८ ॥ सापि सर्व तथा चक्रे । तदुक्तं मंत्रिपुंगवः ॥ लिलेख पत्रके शेषं । दीर्घदर्शी न सीदति ॥ ए ॥ गौरवं जजमाना सा । पत्युः सर्वोत्तरं चिरं ॥ मुक्ताफलं शुक्तिरिव । क्रमामधारयत् ॥ ॥ १० ॥ कालेन तां विसस्मार । भूपो विद्या मित्रालसः ॥ अवश्या यस्य राज्ञश्च । स्नेह स्तिष्टति किं चिरं ॥ ११ ॥ मंत्री निन्ये निजं गेहूं । गुर्विणीं गौरवेण तां ॥ गतिः पितृगृहं स्त्रीणां । पिपतितौ ॥ १२ ॥ अशेषदोषनिर्मुक्ते । दिवसे शिवसेवधौ ॥ सुरेंद्रदत्तनामानं | सा सुखं सषुवे सुतं ॥ १३ ॥ यग्निकः पर्वतश्चैव । बदली सागरस्तथा ॥ दासेया इति चवार -- स्तेनैधांच करे सह ॥ १४ ॥ अन्योऽन्यं तस्य तेषां च । तुल्याहजन्मनामपि ॥ सहकारकरी राणा - मित्र जेदो महानभूत् ॥ १५ ॥ कलाविलासजवना - दुगुशेरध्याप्यतेस्म सः ॥ मातामहेन संजाता - वसरः सकलाः कलाः || १६ || अंगारमिव श्रृंगारं । महिला | For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३१ || महिला श्व ॥ विषदिग्धमिव स्निग्धं । क्रीमाः पीमा श्वाखिलाः ॥ १७ ॥ अग्नितापमिवाजप लापं । जोगान् गेगानिव स्मरन् ॥ अथीयनेकतानोऽभूत् । श्रुत एव स लालसः ॥ १० ॥ चिंता विश्वाधिक्येन विश्वासु । कलासु विललास सः ॥ जातकातरनिदे। धनुर्वेदे विशेषतः ॥ ॥रए । तत्रापि स तथा धीरो। राधावेधे व्यजूंजत ॥ यथा ययौ धनुष्मत्सु । पार्थस्याथाघेतां यशः ॥ २० ॥ तस्य साधयतो राधा-वेधं विद्यागुरोः पुनः ॥ दासेयाः स्खलनं चक्र-न तु चुदोज सोऽजयः ॥१॥ छाविंशतिः कुमारास्ते—धीयानाः शिथिलादरं ॥ धर्षिता गु. रुणा रुदावाचस्तं प्रतिचुकुशुः ॥ २२ ॥ आचार्यः शिदयामास यदि कंवादिना मनाक् ॥ तदा जीवन्मृतं चक्रु-स्तं ते संभूय वैरिवत् ॥ २३ ॥ प्राप्ताः कृष्ण कृनेण । वर्धिता मृ. दवो ह्यमी ॥ नाईति तामनामेव-मूचुस्तन्मातरोऽपि तं ॥ २४ ॥ अक्षरप्रक्षरानहीं---स्तांस्ततः स्वैरचारिणः ॥ न शिदा गोचरीचक्रे । स सादी शूकलानिव ॥ २५ ॥ श्तश्चास्ति ध. निवाता-विधुरा मथुरापुरी ॥ अन्वर्थनामा तत्राभू-जितशत्रुर्नरेश्वरः ॥ २६ ॥ कन्यारत्नं निः॥ सपत्नं । तस्याजायत नितिः ॥ निति नार्थयामासुः । पश्यंतो योगिनोऽपि यां ॥ २७ ॥ - - - For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न चिंता २३२ जिन्नयौवनाधीत-श्रुता पादौ प्रणम्य सा ॥ पद्मगर्ने मरालीव । क्रोडे निविविशे पितुः ॥ |! ॥ २७ ॥ रूपशिल्पैकसीमां तां। धातुर्निध्याय नंदिनीं ॥ प्रियः कस्ते वरो वत्से । पप्रवेति नरेश्वरः ॥ २५ ॥ धीरो धियां निधी राधा-वेधं साधयतीह यः ॥ स एव मे वरोऽस्त्वेवं । प्रत्युत्तरयतिस्म सा ॥ ३५ ॥ अथ प्रस्थापयामास । चतुरंगचमूवृतां ॥ समं वृद्धः कुलामात्यै -जूंवरस्तां स्वयंवरां ॥ ३१ ॥ स्पृशती शतशो देशा-न च क्वचन नूपतौ ॥ पुष्पंधयीव धत्तूर -पुष्पे प्रीतिं बबंध सा ॥ ३२ ॥ अदत्तस्य पुत्रौघं । शृण्वती श्रुतपारगं ॥ आगत्येंद्रपुरं बाला । चिराहिश्राममाप सा ॥ ३३ ॥ इंद्रदत्तो नदत्तूर्य-स्तोमस्तामुत्सवैनवैः ॥ पुरं प्रवेश्य विपुले । स्थापयामास मंदिरे ॥ ३४ ॥ निवृतिं नृपतिर्वीदय । तां मूर्तामिव निति ॥ मत्सूनोः कतमस्येयं । नवितेति व्यचिंतयत् ॥ ३५ ॥ चंचपुलोचरोचिष्णु-जिष्णु जिष्णुसदस्तदा ॥ ब्रह्मांममिव संदिप्तं । शिलपिनो मंगपं व्यधुः ॥ ३६ ॥ तस्यांतः कांचनं रत्न-प्रजासं. जारजासुरं ॥ तनुतामागतं मेरु-मिव स्तंन्नं निचिदिपुः ॥ ३७॥ चतुष्टयतया ब्राम्यं-त्यनु| लोमविलोमतः ॥ महावेगानि ते चक्रा-ण्यष्टौ तदुपरि न्यधुः ॥ ३० ॥ तेषामुपरि राधेति। ।। For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २३३ प्रसिद्धां शालजंजिकां ॥ अधोमुखीं सतां दृष्टु - मित्र ते समतिष्टिपन् ॥ ३५ ॥ रचितोदारशृंगाराः। कुमारास्तत्र तेऽखिलाः ॥ लीलालसपदा भूपे-नाहूताः समगंसत ॥ ४० ॥ श्रीमाचिंता ली प्रथमस्तेषु । पुत्रः पित्राच्यधीयत ॥ युष्मान् विचक्षणान् श्रुत्वा । राजकन्येयमागता ॥ ४१ ॥ अधोगास्यराद्धया । विध्यन् वामकनीनिकां ॥ त्वमिमां निरृतिं भूस्थामिव रंजामुरीकुरु ॥ ४२ ॥ मित्युक्त्वा ययौ स्तंजा - निमुखं सोऽपि वर्ष्मणा ॥ परंपलायितुं पश्चान्मनसा व्यमृशदिशं ॥ ४३ ॥ अधोदृग् धनुषा बाणं । मुंचन्निति जजल्प सः ॥ यत्र वा तत्र वा यातु । मुक्तः श्रीमाबिना शरः ॥ ४४ ॥ अंतरा स्खलितश्च । राधामप्राप्नुवन् शरः ॥ स्वनायकाय पूत्कर्तु - मित्र पश्चान्यवर्तत ॥ ४५ ॥ उत्तालतालिकादाना कोलाहलाकुले ॥ कथं चिन्मंमपात्पाशा - दिव रंकुः स निर्ययौ ॥ ४६ ॥ द्वितीयोऽथ सुराजा । राधावेधा ढौकितः ॥ न हस्तलाघवानक्त । श्वाग्रजमती यिवान् ॥ ४७ ॥ एवमेव कुमारेषु । च्युतेषु परेष्वपि ॥ शुचा मुदा च मूर्धान- मधुन्वत सुहृद्खलाः ॥ ४८ ॥ सिंहाकृतीन पि कोष्टा - यितांस्तान् वीक्ष्य दक्षिणा || स्वपाणिपीमनस्याशा - मपि तत्याज For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता नप० ॥ निवृतिः ॥ ४ ॥ राजा तु हृतसर्वस्व । श्व नमना नुवं । रसातले प्रवेशार्थ-मिवाधो ॥ दृष्टिरकत ॥ ५० ॥ रंजास्तंनैरिवासारै --रंतश्चेतोहरैर्वहिः॥ पुत्रैः स्वकुलसौधस्या-वष्टंनं कः समीहते ॥५१॥ मन्ये द्वाविंशतिः पुत्रा । रुडाद द्विगुणिता अमी।मम स्फूर्तियशःस्मृ. २३४ टि-संहारायैव जझिरे ॥ ५२ ॥ अनंदनं कुलं श्रेयो । न पुनर्निद्यनंदनं ॥ अविहंगो वरं वृ. क्षो । न तु गृध्रविहंगमः ॥ ५३ ॥ बालस्वभावलोलानां । यहामीषां न दूपणं ॥ स हि वृ. तिं मुधा गृह्णन्नुपाध्यायोऽपराध्यति ॥ ५४ ॥ एवं विषादविवाय-वदनं मेदिनीपतिं ॥उवाच सचिवो देव । किमेवमनुशय्यते ॥ ५५ ॥ पंचनिः कुलकं ॥ अद्यापि मम दौहित्रः। पुत्रोऽस्ति विजयी तव ॥ यः स्वधुकृतं वक्त-मालिन्यं तेऽपनेष्यति ॥ ५६ ॥ नाथ पुत्रकुपुत्राणां । संप्रत्यंतरमीदयसे ॥ नेदः सिंहशुनां हि स्यात् कुंनिजनिदि स्फुटः ॥ ५ ॥ स्मरानि न च तस्याह-मिति जल्पति भूनुजि ॥ पत्रकं दर्शयामास । स निधेरिव शासनं ॥५७ ॥ सोऽस्मरत्पत्रके दृष्टे । सर्वानुनवसाहिणि ॥ चिर, स्वप्नमिव । मंत्रिपुत्र्याः करग्रहं ॥ ५॥ ॥ अथ तस्याश्या मंत्री । सारगारसुंदरं ॥ सुरेंद्रदत्तमानपी-न्मनीषी भूनुजों For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २३५ तिकं ॥ ६० ॥ दृष्ट्वाश्रुजतो भूपः । पूर्वदुःखं वमन्निव ॥ हृदा सुदृढमालिंग्य | क्षणमंकं निनाय नं ॥ ६१ ॥ राधावेधेन वत्स त्वं । कुमारीं वृणु निर्वृतिं ॥ निर्वृतानामेवं स्ता-दस्माचिंता कमपि निर्वृतिः ॥ ६२ ॥ इति तातगिरा जाता -- वष्टुंजः स्तंजः सन्निधौ ॥ द्रोणीं निवेशयामास । स तैलपरिपूरितां ॥ ६३ ॥ स वंदित्वा कलाचार्य । तद्दृशि द्विगुणोद्यमः ॥ पूजयामास बाणेन । समं चापमचापलः ॥ ६४ ॥ संधाय विशिखं तीक्ष्ण - मुग् धनुषि स दणं ॥ तिष्ठत्तैलसंक्रांत - चक्रविश्रांतलोचनः ॥ ६५ ॥ ऊर्ध्वमुष्टिमधोदृष्टि - मेनमेकांत निश्चलं ॥ परीपहा इव मुनिं । कुमारास्ते हसंस्तरां ॥ ६६ ॥ स्फुरद्भिः परितः कार्यं । स्पृशङ्गिः कोनितोऽपि सः ॥ तैर्दारैर्न चुक्षोज । कषायैरिव साधकः ॥ ६७ ॥ स्खलितश्चेत्तदा मूर्ध्ना । विमुक्तोऽसीति वादिनौ ॥ उज्जौ तमजितोऽस्थातां । खव्यग्रकरौ नरौ ॥ ६८ ॥ लघुहस्ततया तेन । प्रेषितोऽवसरे शरः ॥ अतिचक्राम चक्राणि । कर्माणी वाष्ट संयमी ॥ ६७ ॥ राधां सर्वोपरि स्थित्या । सापराधामिवाशुगः ॥ स वामदृष्टिं विव्याध । साधुरस्य हि नायकः ॥ ॥ ७० ॥ मिलिताः कुतुकं दृष्टुं । व्योमन्यमरखेचराः ॥ पुष्पवृष्टिं व्यधुस्तस्य । मौलौ स्तुति For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परायणाः ॥ ३१ ॥ नदषट्पददंनेन । तत्कीरिव गायिनी ॥ राजकन्या निचिदेप । तत्कंठे || वरणस्रजं ॥ ७२ ॥ परस्परगुणकीतौ । तुल्यौ रूपवयोगुणैः ॥ भूमानुछाहयामास। तावथ चिता० प्रथितोत्सवं ॥ ३३ ॥ श्रन्यासहीनस्य नरस्य राधा-वेधो पुराराराधतया प्रसिद्धः ॥ यथा २३६ तथा पुण्य विना कृतस्य । नृजन्म दुःप्रापतयांगजाजः ॥ ४ ॥ इति सप्तमदृष्टांतः ॥ अथाष्टमकूर्मदृष्टांतः-अनेकयोजनायाम-विस्तारोऽस्ति महाहृदः ॥ यस्य न दीयते जातु । नीरं हीरोदधेरिव ॥१॥ क्वचिन्नकाः क्वचिद् ग्राहाः । कचिनेकाः कचिनषाः॥ वसंति यत्र नगरे । नानावर्णा श्वानयाः ॥॥ दुर्नेदैराशुगौघस्य । प्रजूतपुटशालिनिः॥ यस्योपरिष्टाबेवालैः । प्रवरप्रदायितं ॥३॥ तत्रानुकलपः कोऽपि। यश्चिरायुरवेदत ॥ पुत्रपौत्रप्रपौत्रादिसंतानं सकलं स्वकं ॥॥ अन्यदा वायुवशतो। विशीणे कापि शैवले ॥ उग्रीवं शारदं वि. श्वा-प्यायनैकविशारदं ॥५॥ इंदुमंमलमादी-दुडुमंगलमंमितं ॥ मिथ्यादृष्टिर्जिनमिव । मोहे क्षीणे कथंचन ॥ ६ ॥ युग्मं ॥ स स्वेषामीदृशं तत्वं । दर्शयामीति चिंतयन् ॥ |॥ जवाद्ययौ हृदस्यास्य । तवं स्वजनवत्सलः ॥७॥ यावत्कुटुंबमादाय । कूर्मः सत्वरमाययो॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता १३७ || तावन्मिमेल शेवाल-पटलं पवनेरितं ॥ ७ ॥ ब्रमं ब्रमं हृदं सर्व । स निवेदमुपागतः ॥ ॥ नालुलोके पुनश्चळ । चिंतारत्नमिव च्युतं ॥ ए ॥ स नदेऽत्र कदाप्यशारदः। कमवः शारदमि दुमीक्षते ॥ न पुनर्मनुजो रजोधिको । मनुजत्वं पुनरेति संस्कृतौ ॥ १०॥ इत्यष्टमदृष्टांतः ॥ अथ नवमयुगदृष्टांतः-यो वयस्यमिवालिंग्य । जंबूही स्थितः सदा ॥ हिलायोज नायामो । जात्यसौ लवणोदधिः॥१॥ परिधौ योजनानां यो। लक्षाः पंचदशाधिकाः ॥श्रवगाहे पुनस्तेषां । सहस्रं कथितं जिनैः ॥॥ पातालकलशा यत्र । चत्वारो लक्ष्योजनाः कमलौघं वर्धयितुं । वार्वाधुषिका श्व ॥३॥ कर्कोटायाद्रयः स्थैर्य । यत्र वीच्यस्तु चापलं ॥ मिथः संगेऽपि नोति । खनावः खलु पुस्त्यजः॥४॥ तिमि गिलादयो मत्स्याः । प्रसारितमुखाः सुखं ॥ कोडे क्रीमति निर्बीमं । यस्य वस्तुरियांगजाः ॥ ५॥ क्वचिदापीड्य वै. खोम्या-बोकं जाततृपा इव ॥ सूर्याद्या यस्य लीयतेऽत्युच्चतोयशिखांतरे ॥६॥ ब्रांति छीपाः परे खक्षा । अधृष्या यत्र वारिणा ॥ कहोलाहतसत्वोघ-मुपकर्तुमिवोडिताः॥ ७॥ अमरः कौतुकी कोऽपि । तत्पूर्वापरकूलयोः ॥ तत्संगमविनोदेच्छु-युगं शम्यां च मुंचति ॥ || For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥॥ पृष्टानुपाति पवना-कावत्यपरतो युगं ॥ शम्या च पूर्वतो देशां-तरे जिन्ना हि वायवः ॥ ए ॥ न रुझा शैलाद्यैर्न परिशटिता नीरनिवहै-युंगबिर्ष शम्या कथमपि कदाचिहिशचिता ति सा ॥ प्रमादप्रावल्यादकृतसुकृतो मानवनवा-परिटो चूयो न जवति मनुष्योऽत्र २३० तनुमान् ॥ १० ॥ इति नवमदृष्टांतः. अथ दशमपरमाणुदृष्टांतः-दृष्टुकामः खसामर्थ्य-ममरः कोऽपि कौतुकी ॥ श्वदणचूर्णीकृत्तं स्तंनं । निनाय परमाणुतां ॥१॥ तैः पुजलैः स नलिकां । चर्मचक्कुरगोचरैः ॥ श्रापूर्यागबत्तुंगं । श्रृंगं मेरुमहीनृतः ॥५॥ नसिकायंत्रयोगेन। रंहस्वति ननस्वति ॥ पुजलास्तानिचिदेप । काष्टास्वष्टासु निर्जरः ॥३॥ यंत्रनिर्युक्तमात्रास्ते। पूरं बिन्नेदिरेऽणवः ॥ चिरसंघट्टजां बाधां । जिहांसव श्च क्षणात् ॥ ४ ॥ स्वशक्तितो विधातेव । देवस्तैरेव पुजलैः ॥ कर्तु तथाविधं स्तंज-मदनः प्रावृतत्पुनः ॥ ५॥ करोत्यनूनाधिकमेव देवः । कदापि तं स्तंजमिहाणुनिस्तैः ॥ प्राप्नोति मानुष्यनवाच्च्युतोंगी । पुनर्न मानुष्यमक्तृतपुण्य ॥ ॥ ६॥ इति दशमदृष्टांतः. ॥ श्युक्ता दशापि दृष्टांताः ॥ For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपण चिंता इह यथा मानुष्यस्य दशनिदृष्टांतैर्दुखजस्वमुक्तं, तथाग्रतः क्षेत्रकुलादीनामपि प्रत्येकं ।। वाच्यं. यथाह नाष्यकारः-दसहि उदाहरणेहिं । पुलहं मणुयत्तणं जहा चणियं ॥ तह | जाकुलाईणिवि । दसदिहंतेहिं दुल्लहाई॥ १ ॥ अथ निगोदवासादारभ्य यथा जीवः कृहए लेण मानुष्यं लजते तथाद * ॥ मूलम् ॥-श्ह सवेसि जियाणं । तिरियगई होश आश्मं गणं ॥ तिबंकराविजम्हा । वासंतु पुवं निगोएसु ॥२॥ व्याख्या-इह तावत्तिर्यग्गतिः सर्वेषां जीवानामादिमं प्रथम स्थानं वासभूमिवर्तते, यस्मात्कारणादास्तां देवनारकादयस्तीर्थकरा अपि नगवंतस्त्रसत्वलब्धेः पूर्व निगादेषु सूक्ष्मसाधारणशरीरेष्ववात्सुः. निगोदाश्च तिर्यग्योनिका एवेति प्रतीतं प्रवचनझानात्. अयमर्थः-यदि नाम विजुवनप्रनवस्तीर्थकरा अपि प्रथमं निगोदवासमासंसारमनुभूय ततस्त्रसत्वं प्राप्य सिध्यंति, ततः किमुच्यते शेषजीवानां? उक्तं च-अबवहारनिगोएसु । ताव चिहति जंतुणो सवे ॥ पढमं अणंतपुग्गल-परियट्टे थावरत्तेण ॥१॥ अथैषु | निगोदेषु जीवो यथा वसति तथाह For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंता २४० ॥ मूलम् ॥-तेसु अणंतजीएहिं । समजम्माहारदेहसासो ॥ कम्मवसो वस जि । अणंतपुग्गलपरिश्रद्दे ॥ ४॥ व्याख्या-जीवः प्राणी तेषु निगोदेष्वव्यावहारिकेष्वनंतानपरिमितान् पुजलपरावर्तान् वसति तिष्टति. कालस्यानादित्वादाकालं च निगोदेषु वासातहासकालस्यानंतानंतैरपि पुजलपरावर्तेः संख्यां कर्तुं न पार्यत इत्यर्थः. कथंनूतो जी. वः? अनंतैरनंतलोकाकाशप्रदेशप्रमाणैर्जीवैः सह समाः समकालनाविनो जन्मादारदेहोवासा यस्य स तथा. उक्तं च प्रज्ञापनायां-समगं वञ्चत्ताणं । समग तेसिं सरीरनिवत्ती॥ समगं ाणुग्गहणं । समगं ऊसासनिसासो ॥१॥ साहारणमाहारो । साहारणमाणपाणगहणं च ॥ साहारणजीवाणं । साहारणलकणं एवं ॥२॥ ननु किमसावत्यंतविषमेषु तेब्वियं कालं तिष्टतीत्याह-' कम्मवस्सेत्ति' हेतुबारेण विशेषणमिदं, ततः कर्म ज्ञानावरणादिकं साधारणकर्म वा तहशः, यथा ह्यनिन्छन्नपि सापराधः कोऽपि कुपितभूपतिनिर्दिष्टदु. टारक्षकवेष्टिते श्वथसंधिबंधपतयाबुनित्यंतराल कृतालयफणिस्फारफूकारनीषणे तीक्ष्णतरतुंमाग्रजापयूकामकूणमशकप्रायकुमजंतुसंततिस्मारितनरककुहरे कुहुरजनीजित्वरप्रसृत्वर For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंता २४१ विषमतमतमःपूरितेऽपि चारकगृहे राजानुरोधात्सु चिरमवतिष्टते, तथा कर्मपरवशः प्राण्यनंतानंतजंतुसंघट्टकष्टेष्वपि निगोदेवनंतान पुनलपरावर्तानिति जावः. अथ कोऽयं पुगगलपरावर्त इत्युच्यते-ह यदा सर्वलोकवर्तिनः सर्वानपि पुजलान् संसारे संसरन्नेको जीवोऽनंतानंतैर्नवैरौदारिकवैक्रियतैजसकार्मणजापानपानमनोरूपतया परिणमय्य मुंचति तदासौ पुस्लपरावर्त इत्युच्यते. अन्ये वाचार्या अव्यदेवकालनावनेदाचतुर्धा पुजलपरावर्तमाहुः. अयं चैकैकोऽपि द्विधा, बादरः सूक्ष्मश्चेति, तत्र यदा संसारे ब्राम्यतैकेन जीवेन सर्वेऽपि पुजलाः सामान्येनौदारिकवैक्रियतैजसकार्मणशरीररूपतया परिणमय्य मुच्यते तदा अव्यतो बादरः पुजलपरावर्तः, यदा तूक्तशरीरचतुष्टयमध्ये प्रत्येकमेकैकशरीररूपतया सर्वेऽपि पुजवाः परिणमय्य विसृज्यंते, विवक्षितशरीराबेषशरीररूपतया परिणमिता न गण्यते तदा द्रव्यतः सूक्ष्मोऽसौ नवति. देवतस्त्वनंतानंतैवैर्निरंतरेषु व्यवहितेषु वान्यान्याकाशप्रदेशेषु क्रियमाणो यदा सर्वानपि लोकाकाशप्रदेशान् स्पृशति तदा बादरपुजलपरावर्तः. यदा पुनर्येष्वाकाशप्रदेशेष्वेकदा मृतस्तेषामेवानंतरेष्वन्यान्येष्वाकाशप्रदेशेषु म्रियमाणो नानालवैः सर्वान For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लपण २४२ 1 पि लोकाकाशप्रदेशान् स्पृशति पूर्वमरणावगाढननःप्रदेशेच्य एकेनापि प्रदेशेन व्यवहितेषु तेष्वेव वा प्रदेशेषु त्रियमाणो न गण्यते तदा सूक्ष्मः पुमलपरावर्तः. कालतस्तु यदोत्सर्पिचिंता एयवसर्पिणीरूपकालचक्रसमयेषु सर्वेष्वपि क्रमेणोत्क्रमेण वानंतानंतैनवैरेको जंतु तो भव ति तदा बादरः पुजलपरावर्तः. यदा पुनरादितोतं यावत्सकलानपि कालचक्रसमयान् प्रथमद्वितीयतृतीयादिसमयक्रमेणाव्यवहितानेव नानामरणैर्जीवः स्पृशति तदा सूक्मपुजलपरावर्तः. श्ह विवक्षितमरणसमयादेकेनापि समयेन व्यवहितेषु तेष्वेव वा समयेषु म्रियमाणो न गण्यते. अथ लावतः पुमलपरावर्त उच्यते द ये एकस्मिन् समये सूक्ष्मा निकायिका जीवा उत्पद्यते तेऽसंख्यलोकाकाशप्रदेशराशिप्रमाणास्तेज्यस्तु सूमाग्निकायिकाः सर्वेऽप्यसंख्यगुणाः, यत एकः सूक्ष्माग्निकायिकोंतर्मुहूर्त जीवति, सर्वसूक्ष्मजीवानामेतावन्मात्रायुष्कत्वात्. तस्मिंश्चांतर्मुहर्ते ये समयास्तेषु प्रत्येकमसंख्यलोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिका उत्पद्यते, अतः सिकं. एकसमयजेन्यः सू|| माग्निकायिकेन्यः सर्वेषां तेषामसंख्येयगुणत्वं, तेन्योऽपि तेषां काय स्थितिरसंख्येयगुणा, ए-|| For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० कैकस्यापि सूक्ष्मा निकायिकस्यासंख्योत्सर्पिण्यवसर्पिणीरूपायाः काय स्थितेरुक्तत्वात्. ततोऽप्यः । नुनागबंधाध्यवसायस्थानान्यसंख्येयगुणानि, कायस्थित्यामसंख्येयानां स्थितिबंधानां नावात्. चिंता एकैकस्मिंश्च स्थितिवंधेऽसंख्येयानामनुनागबंधाध्यवसायस्थानानां सनावात् , संयमस्थाना२४३ न्यप्यनुनागवंधाध्यवसायस्थानैस्तुल्यान्येव, तत्र यदैककस्मिन्ननुनागबंधाध्यवसायस्थाने क्र. मेणोत्क्रमेण वा नियमाणो जंतुः सर्वाण्यप्येतानि स्पृशति तदा बादरपुशलपरावर्तः. यदा तु येनैव विशुभविशुद्धतमादिक्रमेण व्यवस्थितान्येतान्यनुनागबंधाध्यवसायस्थानानि तेनैव क्रमेण नानानवनियमाणः सर्वाण्यपि स्पृशति, व्यवहितानि तु स्पष्टान्यपि न गण्यते तदा सू. क्ष्मो लावपुलपरावर्तः. ॥४॥ तदेवमनादिनिगोदवासमुपदर्याथ ततो निर्गतस्य जं. तोः स्वरूपमाह ॥ मूलम् ॥-कह कहवि त मुक्को । निगोयश्रयसंकलाश्गहिलोब ।। अश्गदणे नवगहणे । जमइ जिउ विविहवेसेहिं ॥ ५॥ व्याख्या-ततो निगोदवासानंतरं, निगोदा ए. ॥ व सुचिररोधकत्वादय श्रृंखला लोहदाम, तस्याः कथमपि बद्मस्थाल देण प्रकारेण मक्तो For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ उप० निर्गतो जीवो विविधैः पृथ्व्यप्तेजोवायुवनस्पत्यादिनिरतिगहनेऽत्यंतगुपि नवगहने संसा- || रकांतारे ग्रथिल व ब्रमति. यथा प्रथिलो लोहशृंखलाबकः सुचिरमपि तिष्टति, ततचिंता श्च कथमपि मुक्तो विविधैर्विकलोचितैर्वेषज्रमतीत्यर्थः. ॥ ५॥ अथ यत्र नवे यावंतकालं ब्राम्यति तावंतमाह ॥ मूलम् ॥—साहारणेसुणंतं । संखाश्यं परित्तजोणीसु ॥ तसकाए संखिजं । कालं परियट्टए जीवो ॥६॥ व्याख्या-श्ह ये एकस्मिन् देहे समयनाषया निगोद इति प्रसि ऽनंता जीवाः पूर्वोक्तयुक्त्या संभूय तिष्टंति, ते खलु वनस्पतिकायिकाः साधारणदेहवासिवात्साधारणा इत्युच्यते, एते च सूक्ष्मबादरनेदाद् द्विधा. ये च एकैकस्मिन् देहे एकैकतया वसंति ते जीवाः परित्तयोनयः प्रत्येकयोनयो वाभिधीयंते, ते च पृथ्व्यतेजोवायुवनस्पति नेदारपंचधा. तत्र पृथ्व्यतेजोवायवः सूझ्मा बादराश्च नवंति, प्रत्येकवनस्पतयस्तु बादरा एव, तथा त्रस्यति बुद्धिपूर्वमितश्चलंतीति साहित्रिचतुःपंचेंद्रियन्नेदाच्चतुर्धा. एवं जीवस्वरूपमुपदाथ गाथार्थ उच्यते-स विवक्षितो जीवः साधारणेष्वेव ब्राम्यन् नूयःस्वपि जवेषु नै For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता २४५ उप० || रंतर्येण साधारणत्वममुंघन् जघन्यतोतर्मुहूर्तमुत्कृष्टतोऽनंतं कालमनंतोत्सर्पिण्यवसर्पिणील-1 | कणं परिवर्तते. ततः परमवश्यं प्रत्येकत्वं त्रसत्वं वा प्रतिपद्यते, एतव्यावहारिकनिगोदापेदं. यदाह-तह कम्मविई काला-दउँ विसेसे पमुच्च किर जीवे ॥ नाणाश्वणस्सश्णो। जे संववहारबाहिरिया ॥१॥ इह व्यवहाराव्यवहारराशिन्नेदाजीवानां वैविध्यं सूत्रे साकादनुक्तमपि प्रतिपत्तव्यं. यदाह प्रज्ञापनावृत्तिकारः इह द्विविधा जीवाः सांव्यवहारिका असांव्यवहारिकाश्च, तत्र ये निगोदावस्थात उ धृत्य पृथिवीकायादिके जावे वर्तते ते संव्यवहारमनुपतंतीतिसांव्यावहारिका उच्यते, तेच यद्यपि योऽपि निगोदावस्थामुपयांति तथापि ते सांव्यावहारिका एव, व्यवहारपतितत्वात्. ये त्वनादिकालादारज्य निगोदावस्थामुपगता एव तेव्यवहारपथातीतत्वादसांव्यवहारिका इति. एषानंतोत्सर्पिण्यवसर्पिणीलक्षणा साधारणेषु कायस्थितिः सूक्ष्मा बादर विशेष विना सामान्य तः प्रतिपत्तव्या. यत्प्रझापनासूत्र-निगोएणं नंते निगोएत्ति काल केवचिरं होश? गोय. | मा! जहन्नेणं अंतोमुहुत्तं जक्कोसेणं अतं कालं अणंता उसप्पिणीसप्पिणी काला || For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० खित्तसो ढाका पुग्गलपरियहा. यदि पुनः सूक्ष्मेषु बादरेषु वा साधारणेषु पृथक्पृथक्कायस्थितिश्चित्यते तदाद्येष्वसंख्येयोत्सर्पिण्यवसर्पिण्य इतरेषु तु सप्ततिः सागरकोटाकोट्यः. उक्तं चिंता० च - सुदुम निगोएणं नंते! पुष्ठा, गोमा ! जन्मंतोमुत्तमुको सेण मसं खिजं कालमसं खिज्जारी २४६ उसपिणी सप्पिणी कालर्ट, खित्त असं खिज्जा लोगा, बायर निगोए पुछा, गोयमा ! जदन्नमंतोमुडुत्तमुकोसेणं सत्तरिसागरोव मकोकाकोमी. तथा स एव जीवो निगोदेज्य उध्धृ यदि परियोनिषु जाम्यति तदा सामान्यतः परितत्वममुंचयन् जघन्यतोंतर्मुहूर्त, उत्कृष्टतः संख्यातीतं कालमसंख्येयोत्सर्पिण्यवसर्पिणी रूपं परिवर्तते, उक्तं च- कायपरिते पुछा, गोयमा ! जहन्नमंतोमुडुत्तं, उक्कोसमसंखितं कालमसं खिजाउं उसपिणी सप्पिणी काल, and संखिजा लोगा. यदा पुनः सामान्यतः प्रत्येकानामेव पृथ्व्यादिजेदेन प्रत्येकं कायस्थितिश्चियते तदैवं - पुढवीकाइएणं पुछा गोयमा ! जन्न मंतो मुदुत्तमुक्को से एमसं खिजां कालं कासं विजाने उस प्पिणी उसप्पिणी कालर्ट, खित्त असं खिजा लोगा. एवमाजतेउवा उकाया वि. वनस्पतयस्तु सामान्यतः साधारण मिश्रिता एव जवंतीति न तेषां चिंता कृता, य For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता হ83 दा तु सूक्ष्मवादरजेदेन प्रत्येकमेषां कायस्थितिश्चिंत्यते, तदैवं-सुहुमपुढविकाइएणं ते पुवा, गोयमा! जहन्नमंतोमुहुतं, उकोसेणमसंखिजे कालं असंखिजा उत्सपिणी सपि. णी काल, खित्त असंखिजा लोगा. एवं सुहृमचाउकाइए तेउकाइए बाउकाइएवि. सूक्ष्मवनस्पतयस्तु प्रत्येका न जवंतीति नोदाहृताः, प्रत्येककायस्थितेः प्रयुक्तत्वात्. बायरपु. ढविकाइएणं नंते पुत्रा, गोयमा! जहन्नमंतोमुहुत्तं, नकोसं सत्तरिसागरकोमाकोमीन, एवं बायरयाउबायरवाजबायरतेउकाए पत्तेयसरीरबायरवणस्सश्काश्एवि. तथा स एव जंतुरनादिनिगोदवासमुत्सृज्य पृथिवीकायिका दिलवक्रमेण मूलत एव त्रसकायं प्राप्य तनावममुंचन् जघन्यतोतमुहर्तमुत्कृष्टतः संख्येयं कालं संख्येयानि सागरोपम.णि परिवर्तते. उक्तं चतस्सकाएणं जते पुना, गोयमा ! जहन्नेणमंतोमुहुत्तं, उक्कोसंदोसागरोवमसहस्साई, संखिजावासमन्नहियाति. यद्यप्ययमालापकः सामान्यत्रसविषयः प्रवर्तते, ह च मनुष्यनवदुसंजतायां मनुष्यवर्जा एव तसा विवदितास्तथापि संख्येयकालतोच्यमाना न विरुध्यते, के॥ वसविकलेंद्रियाणामपि कायस्थितेः संख्येयकालत्वेन भणनात्. तथा च जीवसमाससूत्र For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० विगलेसुसंखिजो कालोति यदा तु सानामेव जियादिनदेन कायस्थितिश्चिंत्यते तदैवं- ।। बदिएणं नंते पुछा, गोयमा! जहन्नेणमंतोमुहुत्तं, उक्कोसेणं संखिजं कालं, एवं तेइंदियचनचिंता रिदियाणवि. पंचेंजियतिरश्चां तु कायस्थितिः काप्युक्ता न टेति न लिखितेति गाथार्थः. | नन्वेवं परिवर्तमानाः सर्वेऽपि जीवा मानुष्यमासादयेयुराहोश्चित्केचिदेवेत्याशंक्याह ॥ भूलम् ॥ एवं परिप्रमंतो । जवकंतारे उहहिं परितत्तो ॥ कप्पतरुव दरिदो। कहवि सह को मणुअत्तं ॥ ॥ व्याख्या-स्पष्टा, ननु कोऽयं विशेषो येनेतरजवेज्यो मानुष्यमेव सर्वसारमुच्यते ? इत्याद ॥ मूलम् ॥-नाणेण केवलेणं । पुरिसे जिणगणहराइजम्मेण ॥ चरणमि सबविरई । को भव तुल माणुस्सं ॥ ७ ॥ व्याख्या-ज्ञानेन ज्ञानमाश्रित्य — केवलेणेति ' केवलज्ञानेन, कोऽन्यो नवः? सुरनारकादिर्मानुष्यं मनुष्यनवं तुलयति ? अपि तु न कोऽपीत्यर्थः. अयं जावः-ययन्येष्वपि नवेषु सर्वनावस्वनावावनासकं केवलज्ञानं स्यात्तदा तेऽपि मनुष्यजवस्य तुखो खनेरन्न चास्ति तेष्वाद्यज्ञानत्रयस्यैव संजवात् , ततः कथममी तेन तुझ्या नवेयुः ? For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपण चिंता २४ए तथा 'पुरिसेत्ति' महाकं पुरुषं प्रतीत्य जिनगणधरादीनां जन्मनावतारेण, तत्र जिना अर्हतः, गणधरा छादशांगीकर्तारः, आदिशब्दाच्चतुर्दशपूर्वविदादयः, श्ह नारकतिरश्चां च. चैव का? सर्वाधमत्वात्. देवत्वे तु यद्यपि दिव्यश्रीसंजारनासुराः शक्रादयः पुरुषाः संति, तथापि गुणाधिकतया तेषामपि गौरव्या जिनादयो मनुष्य जव एवावतरंतीति जावः. तथा चरणेन चारित्रमाश्रित्य सर्वविरत्या, यतः सकलकर्मव्याधिविध्वंसमहौषधीसर्वविरतिर्मनुष्याणामेव संनवति, देवनारकाणामविरतत्वात्. तिरश्चां तूत्कृष्टतोऽपि देशविरतत्वात्. यत एवं मनुष्याः सर्वोत्तमाः. अत एव शेषजीवेन्योऽमी स्वल्पा इत्याह ॥ मूलम् ॥-चंदनतरुव मुत्ता-गरव मरगयमणिव कणयंव ॥ सव्वुत्तप्रतिको वा। मणुश्रा सेसेसु जीवेसु ॥ ए ॥ व्याख्या-यथा धवखदिरपलाशादिवृदेषु भूयस्वपि सर्वोत्तमत्वाञ्चंदनतरवः स्तोकाः, यथा वाऽयःशीशकाद्यकरेषु मुक्ताकराः, काचस्फटिकादिमणिषु च मरकतमणयः, लोहत्रपुताम्रादिषु च कनकं सुवर्णधातुः, तथा शेषेषु नाकिनारका दिजीवेषु प्रायुक्तयुक्त्या सर्वोत्तमा इति मनुजाः स्तोका एव विवक्षितक्षणे प्राप्यते. तथाहि-श्रागमे For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता २५० . तियचोऽनंता उक्ताः, वनस्पतिजीवानामनंतलोकाकाशप्रदेशप्रमाणत्वात्. देवा नैरयिकाश्चा संख्येयाः यतः प्रतरासंख्येयतमनागवर्तिश्रेण्याकाशप्रदेशरा शिप्रमाणा देवाः, तथांगुलमात्रदेत्रप्रदेशराशेः प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिनवति तावत्प्रमाणासु श्रेणिषु यावंत आकाशप्रदेशास्तावत्प्रमाणाश्च नैरयिका मनुष्याः पुनस्तत्र संख्येया एव पविताः, अत एव ज्ञायतेऽमी सर्वोत्तमा इति. सर्वसारस्य वस्तुनः शेषजातीयवस्त्वपे. दया स्तोकस्यैव प्राप्यमाणत्वादिति गाथार्थः ॥ ए ॥ स्तोकत्वमेव व्यनक्ति ॥ मूलम् ॥–ठो वग्गो पंचम-ग्गगुणोतित्तिया जहन्नेणं ॥ उक्कोसपए मणुका । संखिजा कोमाकोमी ॥ १० ॥ व्याख्या-इह मनुष्याणां प्रमाणं द्विधा, जघन्यत उत्कृष्टतश्च. तत्र यदा सर्वत्रापि मनुष्यक्षेत्रे मनुष्याः कालानुनावेन स्तोकाः स्युस्तदा कियंत उच्यते -षष्टो वर्गः पंचमवर्गगुणः सन् यावान् जायते तावंतो जघन्येन मनुष्याः-इह राशेस्तेनैव राशिना गुणनं वर्ग उच्यते, एकस्य च वगों न नवति, एकेन गुणितं तदेव नवतीति व. || चनात्. ततो विकस्य वर्गश्चत्वारः, ४. चत्वार चतुर्निगुणिताः षोमश, १६, एष द्वितीयो व- || For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २५१ र्गः षोकश पोकश निर्गुणिताः षट्पंचाशदधिके द्वे शते २५६, एष तृतीयो वर्गः स्यापि राशेरनेनैव राशिना गुणने जातं पंचषष्टिसहस्राणि पंचशतानि षट्त्रिंशदधिकानि ६५५३६, चिंता. एषश्चतुर्थी वर्ग:. अयमपि राशिरनेनैव राशिना गुण्यते, जातमेकोनत्रिंशदधिकानि चार कोटिशतानि, एकोनपंचाशलाः सप्तषष्टिसहस्रा द्वे शते पणवत्यधिके ४२७५७६१२९७६, एष पंचमो वर्गः अयं च पृथग् धियते, अस्मिन् राशावनेनैव राणिना गुणिते जातमेकं लक्ष् चतुरशीतिसहस्राश्चत्वारि शतानि सप्तषष्ट्यधिकानि कोटाकोटिनां चतुश्चत्वारिंशलकाः सप्तसहस्रास्त्रीणि शतानि सप्तत्यधिकानि कोटीनां पंचनवतिर्लदा एकपंचाशत्सहस्राः पट्ातानि षोमशोत्तराणि १८४४६०४४०१३०५२१६१६. एष षष्ठो वर्गः अयं च पृथग् धृतेन पंचवर्गेण गुण्यते, जातं १९१२८१६२५१४२६४३३७५०३५४३०५०३३६. अयं च कोटाकोट्यादिप्रकारेण वक्तुं न शक्यत इत्यंकत एवं लिखितः अथांकगाथा - सत्तेव य कामी । लरका बाणवई सदस्य वीसा ॥ एगं सयं च जाएद । नरं कोकाकोमी कोमीणं ॥ १ ॥ वात्रि atid | कावन्नं हवंति लकाई ॥ बायाली ससहस्सा । उच्चसया को मिकोमीणं ॥ २ ॥ ते For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप चिंता ॥ बालीस कोमी । सत्तत्तीसं तहेव लकाई॥ एगुणसठिसहस्सा । तिन्निसया मणुसकोमीणां ॥३॥ चउपन्नं कोमी । लका गुणयाल सस्स पलासा ॥ तिलि सया बत्तीसा । सन्ना गप्नयमणुस्साणं ॥ ४॥ एतावंतो जघन्यतोऽपि मनुष्याः. तथा चानुयोगटारसूत्रं-जहन्नप२५५ ए मणुस्ता संखिज्जा कोमाकोमी हुंति, जमलपयस्स उवरिं, चउजमलपयस्स हिठ्ठा, अ. हवणं बटो वग्गो, पंचमवग्गपमुप्पन्नो, अहवा बन्नउ व्यणादारासित्ति. ननूस्कृष्टतस्तेऽसं. ख्येया अपि नविष्यंतीयाह-उत्कृष्टपदे यदाजितनाथवारक व सर्वत्रापि मनुष्यदेत्रे सामस्त्येन चिंतमाना मनुष्याः सर्वोत्कृष्टा जति तदानीमपि मनुजाः संख्पेयाः कोटिकोटयो नवंति. संख्येयकोटिकोटित्वं च जघन्यपदेऽप्यस्ति, परं तस्मादिदं बृहत्तरमवसेयं, संख्येयकस्य संख्येयनेदनिन्नत्वात्. ततः स्थितमेतत् , मनुष्या जघन्यत उत्कृष्टतश्च संख्येयत्वात्स्तोका एव. ॥ १० ॥ ननु संमूर्बिममीलनेन मनुष्या अप्यसंख्येयाः स्युस्तेषां श्रेण्यसंख्येय नागवर्तिनभःप्रदेशराशिप्रमाणत्वादत आह ॥ मूलम् ॥-जीवियमईहिं तणुया-मुछिममणुया निगोयजीवव ॥ तम्हा श्ह अ-|| For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ॥ हिगारो । न हु तेहिं असंखएहिंपि ॥ ११ ॥ व्याख्या-मूनं मूळ, गोत्पातव्यतिरेके. उप० णोत्पादः, तेन नित्ता मूर्बिमा, जावादिम श्तीमप्रत्ययः, मूर्बिमाश्च ते मनुजाश्च मूर्बिमम नुजा गर्नजानामेव वांत पित्तादिसमुन्नवाः. यदागमः-कहिणं नंते समुचिममणुस्सा संमु. २५३ छंति ? गोयमा! अंतो मणुस्सखित्ते, अहाज्जेसु दीवसमुद्देसु, पनरससु कम्मभूमीसु, तीसाए अकम्मभूमीसु, बपन्नाए अंतरदीवेसु, गमवक्रतियमणुस्साएंव उच्चारेसु वा, पासत्रणेसुवा, खेलेसु वा, सिंघाणेसु वा, वंतेसु वा, पित्तेसु वा, पूएसु वा, सोणिएसु वा, सुक्केसु वा, सुक्कपुग्गलपरिसाडेसु वा, विगयकलेवरेसु वा, श्रीपुरिससंयोगेसु वा नगरनी घमणेसु वा, सल्वेसु चेव असुश्वगणेसु वा श्च णं समुचिममणुस्सा समुचंति, अंगुलस्स असंखडाइजागमित्तीए उगाहणाए असणी मिडादिष्टी सबाहिं पज्जत्तीहि अपजत्तगा अंतोमुहुत्तानया चेव कालं करंति. एते च निगोद जीवा श्व जीवितमतिन्यामायुश्चैतन्यान्यां तनवो हीना जवंति, यथा निगादजीवा उत्कृष्टतोऽप्यंतर्मुहूर्तायुषस्तथैतेऽपि, यथा च निगोदजीवानां म॥ हामोहत्वादल्पीयसी चेतना तथैषामपि, मनसाऽपर्याप्तानामेव मरणात् . बद्मस्थचैतन्ये च म For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता । नःपर्याप्तिनिबंधनत्वात् , यत एवं. तस्मादिह धर्मसामय्या विचारे तैः संमूर्छिममनुष्यैरसंख्यैरपि नाधिकारः, आयुष्मत्त्वेन सचेतनत्वेन च गर्नजानामेव तदधिकृतत्वात्. ते च संख्येया एवेति गाथार्थः. ॥ ११ ॥ एवं मानुष्यं पुर्खनमुक्त्वाऽथार्यक्षेत्रस्य दुलनतामाह२५४ ॥ मूलम् ॥-पत्तेवि माणुसत्ते । आरियखित्तेसु फुलहो जम्मो ॥ सपणवीस आरिय -देसा जरहंमि मगधार ॥ १२ ॥ व्याख्या-उत्तानार्था. नवरमाराद् पूरेण हेयधर्मेन्यो याता आर्यास्ते च द्विधा झछिपाता अझद्धिप्राताश्च, तत्र शकिपाताः षोढा तद्यथा-तीर्थकर १ चक्रवर्ति ५ वासुदेव ३ वलदेव ४ चारणमुनि ५ विद्याधराः ६. अधिप्राप्ताश्चार्या नवधा-देत्र १ जाति ५ कुल ३ कर्म ४ शिटप ५ भाषा ६ ज्ञान प्रदर्शन ७ चारित्रार्यन्नेदात् ए. एषां तत्वार्थः श्रीप्रज्ञापनातो नुसतव्यः. इह तु देवा रेवाधिकारः ॥ १५ ॥ अथायदे. शानामग्राहमाह ॥ मूलम् ॥ मगहंगवंगकासी। कलिंगकुरुकोसला कुसट्टा य ॥ जंगलवछ विदेदा । | पंचालसुरहसंदिग्ना ॥१३॥ मलयबसिंधुवेई । वरामदसन्निनंगिवेट्टा य ॥ लाटा य सुरसेणा | For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ उप ...कुणाल तह केयई अकं ॥ १४ ॥ व्याख्या- अपि सुबोधे, नवरं केतकीदेशस्यार्धमेवा- || र्य, अर्धं स्वनार्यमतएव सार्धपंचविंशतिसंख्यार्यदेशानामुपपद्यते, यदा-खित्तारिया अझचिता०|| ब्बीसविड़ा पमत्ता, एते च सम्यगुपलक्षणाय प्रज्ञापनायां प्रथमपदे राजधानीसहिताः प व्यन्ते, तद्यथा-रायगिह मगह चंपा-अंगा तह तामसित्ति वंगा य ॥ कंचणपुरं कलिंगा । वाणारसीमेव कासी य ॥ १ ॥ साएए कोसला गय-उरं च कुरु सोरियं कुसट्टा य ॥कंपिवं पंचाला । बाहिबत्ता जंगला चेव ॥२॥ बारवई य सुरठा । मिहिलविदेहा य वचकोसंबी ॥ नंदिपुरं संदना । नदिलपुरमेव मलया य ॥३॥ वश्राम व वरणा । अब तह सुत्तियावई दसणा ॥ सुत्तियमई य वेई । वीतभयं सिंधुसोवीरा ॥ ४ ॥ महुरा य सूरसेणा । पावा नंगी य मासपुरि वहा ॥ सावठी य कुणाला। कोमीवरिसं च लाटा य ॥५॥ सेयवियावि य नयरी। केयर अहं च आरियं नणियं ॥ इच्छुपत्ति जिणाणं । चक्कीणं रामकण्हाणं ॥ ६ ॥ एते च प्रत्यासत्या चरतक्षेत्रवर्तिन एव प्रोक्ताः, उपलक्षणवादन्येऽप्यै| रावतमहाविदेहांतर्वर्तिविजयमध्यखंमादिषु यथासंभवं वाच्याः. अमी च कालविशेषेण सी For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० म्ना नाम्ना च परिवर्ततेऽपि ततः श्रोतृणामव्यामोहाय तवक्षणमाह ॥ मूलम् ॥-जब न जिणकराणा । न चक्किबलकेसवाण अवयारा ॥ न य जिणधम्मपवित्ती । सगजवणाई अणजा ते ॥ व्याख्या-यत्र जिनानामहतां संबंधीनि कल्याणानि २५६ जन्मदीदादीनि न जायंते, तथा यत्र चक्रिवलकेशवानां चक्रवर्तिबलदेववासुदेवानामवता रा न नवंति, तथा यत्र साधूनामुपगमान्न च जिनधर्मस्य प्रवृत्तिापारः कोऽप्यस्ति, ते देशाः शकयवनादयोऽनार्या श्त्युच्यते. यदागमः-सगजवणसबरबब्बर--कायमुरंमोमुगो. पक्कणया ॥ अरवागकणरोमस-पारसखसखासिया चेव ॥ १ ॥ दुबिलयलजसवोकसनिवंबपुलिंदकुंचनमररया ॥ कुंचायचीणचंचुत्र-मालवदमिला कुलग्या य ॥२॥ केकयकिराय हयमुह-खरमुह तह तुरगमिंढगमुहा य॥हयकमा गयकमा । अणेय अणारिया बहवे ॥ ३॥ पावा पचंमरुद्दा । अणारिया निग्घिणा निरणुकंपा ॥ धम्मोत्ति अकराई। जेसु न नजंति सुविणेवि ॥ ४॥ एवं चानार्यलक्षणे प्ररूपिते आर्यलक्षणमपि प्ररूपितमे. || व तद्विपरीतत्वात्. ॥ १५ ॥ अथ तत्तथा दुर्खनमपि लब्धं मानुष्यमार्याणामेव सफलं ना For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० || नार्याणामित्याह मूलम् ॥-जह जह तेसिमिंदिय-मणोबलं तह तहायरो पावे ॥ ता तेहिं तो चिंता० मन्ने । पवरं एगिदियत्तंपि ॥ १६ ॥ व्याख्या-यथा यथा तेषामनार्याणामिद्रियमनोवलं प. २५७ टुपटुतरं स्यादिति गम्यते, तथा तथा पापे जीवसंहारमांसाहारपरदाररमणाद्यकृत्ये आदर स्तीव्रतरो जायते, ततो मन्ये इति वितर्काथों निपातः, तेन्योनार्यमनुष्येच्य एकेजियत्वमपि प्रवरं श्रेयः. अयमर्थः-वयमपि जानीमो न हि पापप्रकृतय एकेंद्रियाः कदापि पंचेंजियेन्यः प्रशस्या नवंति, परं तेषामिजियपटुतया मनोबलेन च दुस्तरतरनरकनिबंधने पापकमणि सविशेषां प्रवृत्तिमालोक्य स्यादयमपि वितकों यदेच्य एप्रिया अपि वरियांसः, स्वपप्रयत्नतया स्वल्पचेतनतया च तेषां नरकाईकर्मबंधानावात्. न च वाच्यमनार्यदेश्योऽपि संयमश्रियं बनार श्रीयाऽकुमार इति परमसुहृत् श्रीअजयकुमारबुद्धिसाध्यत्वात्तत्प्रतिबोधस्येत्याह ॥ मूलम् ॥-नुप्पन्नोवि अणारिश-देसे जं श्रदर्व वयं पत्तो ॥ सो बुद्धिमहानिहि For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यो । महिमा खलु अनयमित्तस्स ॥ १७ ॥ व्याख्या-स्पष्टा, जावार्थस्तु कथानकगम्यः. || अथार्षकुमारकथा-आसीन्मगधदेशस्ये । ग्रामे नाना वसंतके ॥ सामायिक इति क्षेत्री । चिताण|| तस्य बंधुमती प्रिया ॥१॥ अन्यदा सुस्थिताचार्य-व्याख्यायां तावुनावपि ॥ संसारजार२५७ निर्विलो । नेजाते युगपद् व्रतं ॥२॥ सूत्रार्थलालसः साधु-यहरदगुरुनिः सह ।। साध्वी पुनः प्रवर्तिन्या । साकं देशे पृथक्पृथक् ॥ ३ ॥ अन्यदा विहरतौ तौ । कंचन पाममीयतुः ॥ सस्मार प्राग्विलासानां । साधुः साध्वी निरीक्ष्य तां ॥४॥ चित्तमुवृंखलीभूतं । यदा तेन निरुध्ध्यते ॥ तन्मत्तशंगवत्क्षेत्रं । प्रत्यधावत्तदाधिकं ॥ ५॥ तच्चेतश्चापलं तेन । द्वितीयो शापितो मुनिः ॥ जगाद ही प्रमादस्ते । कोऽयं साधो श्रुतोदधेः ॥ ६ ॥ शल्यं कामा वि. पं कामा । कामा विषधरोपमाः ॥ कामान् प्रार्थयमाना । अकामा यांति दुर्गतिं ॥ ७॥ सोऽप्यूचे किं करोम्येष । एषा दृग्गोचरं गता ॥ फलं मर्कटिकेवोच्च-माकृष्यत्येव मे मनः ॥ ॥७॥ सोऽप्यथाख्यत्प्रवर्तिन्या। बंधुमत्याश्च साप्यहो ॥ वातोध्धूतं रज श्व । साधोर्गोप्यं || वितस्तिरे ॥ ॥ ॥ दध्यो बंधुमती धिग्मां । सर्वथानर्थहेतुकाम् ॥ यथा धूमलहर्येव । मुनेर्म For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० चिंता ՉԱՍ लिनितं मनः ॥ १० ॥ शीलात्मा मयि जीवंत्यां । साधोरस्य न जीवति ॥ तन्मे मृत्युरपि श्रे- | या-नित्यचे सा प्रवर्तिनीम् ॥ ११॥ सा सबकः स्वमदृष्या-नशनेन दिवं ययौ॥ तनिशम्य यतिर्जात-बैलयो दध्यिवानिति ॥ १५ ॥ अबलाया अहो सत्त्वं । यदेवं सा विपेदुषी ॥ पुरुषस्यापि धिक् क्कैव्यं । ममाद्यापि जिजीविषोः ॥ १३ ॥ अथात्तानशनः सूरेस्तदनालोच्य दुष्कृतम् ॥ स प्रियोत्कंठित श्च । तदैव त्रिदिवं ययौ ॥ १४ ॥ छीपोऽस्त्यंतरकूपारं । कूपाराममनोहरः ॥ श्रीमानमुद्रसामुग्-सारकोश वार्डकः ॥ १५ ॥ राजाभूदाईकस्तत्र । शत्रुनिन्मित्रवर्धकः ॥ वार्षिकेति प्रिया तस्य । प्राप्ता श्रीरिव वारिदेः ॥ १६ ॥ साधुजीवो दिवश्युत्वा । तस्याः कुक्षाववातरत् ॥ जातः सोऽप्याईकानिख्यां । लेने तेषां ह्यसौ स्थितिः ॥ १७ ॥ पितृन्यामार्डको भूमि-जलान्यामाईकंदवत् ॥ अवयंत गुणेजींवैरिवानंतैः श्रितः सदा ॥ १७ ॥ मंत्री श्रेणिकराजस्य । सदःस्थं नृपमन्यदा ॥ निर्दिष्टो वेत्रिणानंसी-हिमुच्योपायनं पुरः ॥ १५ ॥ प्रफुलवदनः प्रीत्या । तं बनाये नरेश्वरः ॥ अस्ति नः कुशली बंधुः । श्रीमान् श्रेणिकनूपतिः ॥ २० ॥ सोऽप्यूचे नोत्पलस्येव । तस्याकुशलसन For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० । कः ॥ बालमित्रं नवान् यस्य । दिवाकर श्वोदितः ॥ २१॥ अत्रांतरे कुमारेणा-णिकिणालपितं पितुः ॥ यहार्ताश्रवणे यूयं । सतृष्णाः श्रेणिकः स कः ॥ २२ ॥ बनाये भूपतिर्वत्स । देशोऽस्ति मगधानिधः ॥ केदाराश्च विहाराश्च । यत्रोरुकलशालयः ॥३॥ पुरं राजगृहं २६० पाति । तत्र श्रीश्रेणिको नृपः ॥ न छिपामायुधैलोहै-जिंद्यते पार्थिवोऽपि यः ॥ २४ ॥प्रीतिः कुलक्रमायाता । वर्तते सह तेन नः ॥ मिथो मंत्रिगतायातैः । प्रानृतप्रेषणैरपि ॥ २५ ॥ अ. यं च सचिवस्तेन । प्रजिध्ये सौहृदान्मयि ॥ मयापि समये तस्मै । निजमंत्री प्रदेष्यते ॥ ॥ २६ ॥ अथो आर्जकुमारेण । सचिवोऽवादि सादरं ॥ त्वत्प्रनोः कोऽपि पुत्रोऽस्ति । येन मैत्री विधीयते ॥ २७ ॥ सानंदं सचिवोऽवोचत् । कुमारेंज किमुच्यते ॥ रत्नानीबोदधेस्तस्य । संति पुत्रा अनेकशः ॥ २७ ॥ पुनस्तेषु समस्तेषु । श्रीमान् कौस्तुनरत्नवत् ॥ तेजसा क. यसा ज्येष्टो । जयत्यजयनंदनः ॥ २५ ॥ मूर्तिस्थ श्व जीवो यः । प्रजायाः परिवर्धनः ॥ हिपछिखंमनः षष्ट-गृहस्थ व सद्ग्रहः ॥ ३० ॥ नवमस्थ व क्रोमो। जिनधर्मस्य पोषकः ॥ अभूत्प्रजुत्वहेतुश्च । दशमस्थ श्वार्यमा ॥ ३१ ॥ स एव तब मैत्र्याई । इति जल्पति मंत्रि For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता नपण || णि ॥ कुमारः स्माइ संगच्छे-स्त्वं गछन् मगधेषु मां ॥ ३२ ॥ वत्स स्वचकुलीनोऽसि । || यन्नः पूर्वक्रमागतां ॥ प्रीतिं दृढयसीत्येन-मन्वमोदत भूपतिः ॥ ३३ ॥ तं मंत्रिणमवस्थाप्य । दिनानि कतिचिन्मुदा ॥ समं स्वमंत्रिणा दत्त-प्रानृतं व्यसृजन्नृपः ॥ ३४ ॥ सो थामि२६१ लत्कुमारस्य । सोऽपि तस्मै ददौ मुदा ॥ चिरसंचितरत्नाढ्य-मनयाय स्वढौकनं ॥ ३५ ॥ ऊचे च सचिवें त्व-मजयाय वदेरिति ॥ चकोर श्व शीतांशु-माईकिस्त्वां सखीयति ॥३६॥ सोऽथ राजगृहं प्राप्तो । ददो श्रेणिकभूलुजे ॥ आईकस्वामिनः सर्व । प्रानृतं वाचिकैः समं ॥ ३ ॥ सचिवः स वयस्यस्य । वयस्य व जुजा ॥ कुशलः कुशलप्रश्न-पूर्व गौरवितो नृशं ॥ ३० ॥ अथाककुमारस्य । स वाचिकमुपायनं ॥ प्राप्य स्त्रपुरुषाध्या-विति श्रेणिकनंदनः ॥ ३ ॥ अहो चित्रमहो चित्रं । यदेषोऽनायदेशजः ॥ वयस्यीयति मामार्य । का मैत्री वन्यपौरयोः ॥ ४० ॥ यहा ज्ञातमनार्योऽयं । जातः कोऽपि च्युतवतः ॥ श्रासन्नसिफिकत्वेन । मया मैत्री विधित्सति ॥४१॥ अनव्या पूरभव्याश्च । नेछंति मनसोऽपि मां ॥ पुरीषशुकरा दिव्य-चंदनैः किमु कुर्वते ॥ ४५ ॥ मम मैयाः फलं किं चे-नासो धर्म For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विता २६२ नविबुध्यते ॥ कर्परं तत एवेष्टं । यइते स्वीयसौरनं ॥ ४३ ॥ स राजा न्यायदेष्टा यः । स दी. पो यस्तमोपदः ॥ तहनं यत् त्रिवर्गार्थ । तन्मित्रं यत्प्रबोधकं ॥ ४० ॥ पूरस्थोऽसौ कथं बो. ध्यो । यहादविदर्शनात् ॥ जातिं स्मरेत्कदाप्पेष । बुध्येत च ततः सुखं ॥ ४५ ॥ ध्यात्वे. त्यादीशितुर्विध । हैमं हैमविभूषणं ॥ बीजं बोधिधुमस्येव । स न्यधत्त स मुझके ॥४६॥ समु. मकं च तं दिव्ये । वासती भूषणानि च ॥ मंजूषायां निचिकेप । पूजोपकरणानि च ॥ ४ ॥ पुनर्यदाउँकेशाय । प्राहिणोन्मंत्रिणं नृपः ॥ तदा प्रदाय तस्मै तां । मंजूवामनयोऽज्यधात् ॥ ॥ ४ ॥ सौम्येयमाऽकेरा । वाच्यमंतच वाचिकं ॥ स्नात्वा मित्र रहः सेयं । पेटोदघा. व्या त्वया स्वयं ॥ ४ ॥ उमित्युक्त्वार्डकछीपं । गत्वा श्रेणिकढौकनं ॥ दत्वा नृपाय सोगबत् । कुमारस्य गृहं रहः ॥ ५० ॥ तस्मै पेटां प्रदायाख्य-दजयस्य स वाचिकं ॥ तन्निशम्य सुधासिक्त । श्वार्ड किरमोदत ॥५१॥ स्नातश्च विजनं गत्वा । स्वयं पेटां व्यमुद्रयत् ॥ न्यधाकिमत्र मे मित्र-मित्युत्कलिकयाकुलः ॥५॥ चंधांशुभिरिव च्यूते । वीदयांतर्वाससी || रसी ॥ पर्यधत्त ततो दिव्य-भूषणैः स्वं व्यञ्जूषयत् ॥ ५३ ॥ उन्मुद्रिते समुझेथ । सोऽद्रा For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० झीबिंबमाईतं ॥ तस्यांतरं तमो जेतुं । जानुबिंबमिवोदितं ॥ ५४ ॥ तदाचरणबुद्ध्या सौ | सर्वांगेषु नियोजयन् ॥ घटनां वापि न प्राप । त्रिलोकाजरणं हि तत् ॥ ५८ ॥ वीक्षापनो चिंता वीक्षमाणो । विं दृष्ट्या निमेषया ॥ कापीदृग्दृष्टमित्यूहा - दस्मरत्पूर्वजन्म सः ॥ ५६ ॥ - २६३ || ध्यौ च प्राहं भृत्वा । नाम सामायिको मुनिः ॥ जावसामायिकामष्टः । प्राप्तोऽस्म्येवमनार्य तां ॥ ७ ॥ मन्ये ममैव बोधार्थ — मनार्यस्य दवीयसः ॥ अजयः प्रेषयामास । मतिमान् प्रतिमा मिमां ॥ ५० ॥ अजयस्याद्भुतं बुद्धि - वैजवं न स्तवीति कः ॥ योंधायेव दृशं वोधं । दूरस्थायापि मे ददौ ॥ ५९ ॥ दृष्टं जानाति रत्नं सुवणिगपि नटो दृष्टमाहंति लक्ष्यं । ग्लानं वैद्योऽपि दृष्टं पटयति सुगुरुर्बोधयत्येव दृष्टं ॥ दृष्टं पांथं पथिज्ञः पथि लगयति योऽबोधयन्मामदृष्टं । दिष्ट्या धीमत्सु सीमा स जयति मगधाधीशजन्मा सखा मे ॥ ६० ॥ त दबंधोर्दर्शनात्तस्य । कृतार्थीकृत्य लोचने ॥ अनुनेष्ये पुनर्दीहां । रोषितामिव वजां ॥ ६१ ॥ arit पूजयामास | सोल्लासः परमेश्वरं || मा पुनर्दुर्लजोऽस्त्वं । देव देवेत्युदीरयन् ॥ ॥ ६२ ॥ सोऽथ व्यजिज्ञपद्रूप -- मनुमन्यव तात मां ॥ मिलित्वाजय मित्रस्य । येन रयां For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नया ॥ दृढसौहृदः ॥ ६३ ॥ वत्सास्माकं च तेषां च । प्रीतिः प्रानृतवानिकैः ॥ नान्योन्यमिलनेने. ति।निषिध्यत नृपेण सः ॥ ६॥ ॥ गुर्वादेशवशस्त्यक्त्वा । शेषकृत्योऽथ दध्यिवान् ॥ योगीव चिंता परमात्मान-मनयस्यैव नाम सः ॥ ६५ ॥ अपृष्ट्वाप्येष गंतेति । चकितस्तस्य चेष्टया ॥ २६४ तजदार्थ नृपोऽमुंच-पंचयोधशतानि च ॥ ६६ ॥ कुमारस्तैर्निरुकोऽपि । श्रमायुरिव कर्मनिः ॥ न मित्रमिलनोत्कंठां । जही मोदस्पृहामिव ॥ ६७ ॥ स विश्वासयितुं विश्वान् । योधान् व्याह्यालिकं व्यधात् ॥ तुरगेणाग्रतो गत्वा-मिलतेषां दणात्पुनः ॥ ६ ॥ घव्यर्धयामयामायैः । क्रमालां विवर्धयन् ॥ नित्यं व्यायामकारीव । पूरादप्यवसिष्ट सः ॥ ६ए । एहिरे याहिरे शश्वत् । कुर्वतस्ते पदातयः ॥ योधाः सर्वेऽपि निर्वेदं । ययुः सूर्यातपाकुलाः ॥ ७० ॥ ततस्ते जातविश्रंजा-स्तस्थुरवायासु शाखिनां ॥ प्रहरायंतरं कृत्वा । सोऽपि तेज्योऽमिलत्पुनः ॥ १ ॥ विश्वान् विश्वास्य तानेवं । कालेन कियतापि सः ॥ सङ्गीचकार प्रचन्नं । पोतं प्रत्ययितैनरैः ॥ ७ ॥ तरुबायानिविष्टेषु । योधेष्वेव कदाचन ॥ बारूढः पोत|| मादाय । प्रतिमां सह कांचनैः ॥ ३३ ॥ तीणोऽब्धि हनुमान् यस्य । वायोः पोतः स्वयं सु For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उप० खं ॥ तत्सहायेन पोतोऽयं । तत्पारं प्राप नादृजुतं ॥ ७४ ॥ मन्यमानस्ततस्तीर्ण-मपि संसारसागरं । दीक्षायामुत्सुको नैछ - न्मित्रस्यापि स संगमं ॥ १५ ॥ बिंबमाशातनाजीरु - रजयाय स्वकैर्नरैः ॥ स प्रैपीन्न हि रत्नस्य । स्थानं रत्नाकरं विना ॥ ७६ ॥ स तत्रैव नवत्र्या२६५ मुत्वा किंचन कांचनं ॥ शेषं समर्प्य नृत्यानां । यावद्गृह्णाति संयमं ॥ ७७ ॥ तावदेवं दिवो देवी | वागभूदाईकांगज || जोगकर्म न तेऽद्यापि । क्षीणं तन्माग्रहीतं ॥ ७७ ॥ तपसा बेतुकामस्त - कर्म रज्जुमिवासिना । नाकण्र्येव तां वाचं । व्रतं भेजे स साहसी ॥ १९ ॥ निधिकृतं धनमिव । प्राप्य प्राग्नविकं श्रुतं ॥ तेनात्तदीपत्र मार्ग । मौनद्रं पश्यतिस्म सः ॥ ॥ ८० ॥ तपसा शयन् देहं । नृषयन् शुजजावनां ॥ पक्षीव पाशनिर्मुक्तो । विजहे सम हीतले ॥ ७१ ॥ इतश्च स्वरामणीयकग्रामी - कृतत्रिदशपत्तनं ॥ वसंतपुर मित्यस्ति । नगरं गरिमास्पदं ॥ ८२ ॥ तत्रेयो देवदत्तोऽभून्मान्यो राझोऽपि यो गुणैः ॥ तस्य संचितसोशीस्य -- धना धनवती प्रिया ॥ ८३ ॥ स च बंधुमतीजीवः । समतीत्यामरं जवं ॥ उदपादि तयोः पुत्री । पुत्रेच्यो Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir বিনা २६६ minsप्यतिवबजा ॥ ३ ॥ विश्रुता श्रीमती नाम्ना । धाना कनकजित्वरी ॥ विद्या निरिती. सादा-दिव सा ववृधे क्रमात् ॥ ५ ॥ नियत्या प्रेरितः प्राप्य । वसंतपुरमाईकिः ॥ बहिदेवकुले क्वापि । तस्थौ प्रतिमयाथ सः ॥ ६ ॥ स्तश्च श्रीमती सापि। सखीनिः सह खेखितुं ॥ संकेतितेव प्राग्जन्म-जळ तत्रागमत्तदा ॥ ॥ कुर्वत्यो वरवरण-क्रीमां बीमां विनाखिलाः ॥ सख्यो देवकुलस्तंजान् । वर्धिग्वालचापलं ॥ ७ ॥ मृगीव मुग्धा ब्राम्यंत।। । सर्वतोऽपीच्यनंदिनी ॥ स्तंनं कमपि नापश्यत् । सा स्वस्य वरणोचितं ॥ ॥ स्वं स्वं स्तंनममुंचंत्यः । सत्यं पतिमिवाथ सः ॥ ऊचुः किं दुर्लगासि त्वं । सखि नाप्नोसि यदरं ॥ ॥ ए ॥ तदरंतुदमाकर्ण्य । वचनं सा दणं स्थिता ॥ निन्नेव शक्त्या दृष्टेवा-लीना लि. ढैव वह्निना ॥ ॥ वस्त्रैणलोचना सापि। ब्रमंतीतस्ततस्ततः ॥ तमेव मुनिमविष्ट । । प्राक्पुण्यदर्शितं रहः ॥ ए२ ॥ अयं मया वृतः सख्यो। नाहं मोदये कदाप्यमुं ॥ वं खं वरं नवंत्योऽपि । मात्यानुश्चेत्पतिव्रताः ॥ ए३ ॥ इति तस्यां प्रजस्पंत्यां । वृतं सुष्ट्विति ला. | पिणी ॥ रत्नोपं देवतावर्ष-गर्जिजरितांबरा ॥ ए ॥ सखी गर्जिवस्तासु । साधुपादठ्यां. For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० तरा ॥ शारदीव नदी कूल-हयांतः श्रीमती स्थिता ॥ ए५ ॥ अवधूयाथ तां बालां। तू- || लालानमिव छिपः ॥ ततः प्रतस्थे वेगेन । दिव्यवाक्चकितो मुनिः ॥ ए६ ॥ तत्रैय नृपतिः चिंता पौरैः । सहादित्सत तझनं ॥ अनाथस्य धनस्य स्या-शाजा स्वामीति नीतिवित् ॥ ए॥ २६७ सादेपमाचचदेथ । देवी किं भूप गृध्यसि ॥ धनमेतन्मयादायि । श्रीमतीवरणोत्सवे ॥ ॥ ए७ ॥ तद्देवदत एवैत्त-दादत्ता कोऽपि नापरः ॥ देव्येत्युक्ते. तदादत्त । श्रेष्येव सकलं धनं ।। एए ॥ देवदत्तो धनैः पूर्णः । कौतुकैश्च महाजनः ॥ स्वं स्वं धामेयतुः क्वापि । कन्यापि फलदायिनी ॥ १०० ॥ काले जामातृचिंतात । श्रीमती जनकं जगौ ॥ तात यः प्राग्मया ववे । भीता यं शरणं व्यधात् ॥ १॥ गृह्णता वरणं अव्यं । यस्मै दत्ता त्वयाप्यहं । मुनी. श्वरः स एवास्तु । वरो मे किमु ताम्यसि ॥२॥ साक्षिणोऽत्र पुरीलोकाः । साक्षिणी सा च देवतो ॥ वदामि नीतिबाधं चेत्तदा मां वारयंत्वमी ॥३॥ एवं तन्निश्चयं ज्ञात्वा । ब. जापे श्रेष्टिपुंगवः ॥ वद विझे स विज्ञेयः । कथं वायुरिव चमन् ॥ ४॥सा प्रत्यवोचतामंद॥ मंदाक्षमृदिताक्षरं ॥ सम्यग्जानाम्यहं तात । तमवामांहिलक्षणा ॥ ५॥ ददाना दानशा || For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपण चिंता २६ ॥ .लायां । तब दानमनारतं ॥ काले तमपि लप्स्येऽहं । दानं जोगफलं यतः ॥ ६ ॥ मंति निक्षवो दानि-गेहेविति विचारयन् ॥ श्रेष्ट्यथातिथिवर्गाय । पुत्र्या दानमदापयत् ॥ ७ ॥ सापि तत्रेयुषां दत्वा । शुझान्नमनगारिणां ॥ नत्वा पदिकवत्पादा-वेव लक्ष्मार्थमैदत ॥ ॥ ७ ॥ सात्कल्पलता साधु-विष्टजक्तादिदानतः॥ ईप्सितापूरणात्ते तु । तत्रासन्नवकेशिनः ॥ ए ॥ एवं निष्फलतारुण्या-रण्यानी मालतीव सा ॥ याशयैवातिचक्राम ।क्रमाद् द्वादशव स्सरी ॥ १० ॥ विहरन् वसुधापीते । विस्मृत्या विधुरीकृतः ॥ तदेव दैवयोगेना-जगाम पुरमाईकिः ॥ ११ ॥ स नोगकर्मवित्रांत-मानसो दानसा तत् ॥ अनाहूतोऽप्यगाद मुंग । श्व सत्कुसुमं पुमं ॥ १५ ॥ मुदा प्रदाय शुशान्न-पानमानम्य सा मुनि ॥ लक्षणं दक्षिणां. हिस् । वीक्ष्य सम्यगलदयत् ॥ १३ ॥ तत्कालोदभूतरोमांच-त्रुटत्कंचुकवंधना ॥ शमयंतीव हर्षाश्रु-सलिलविरहानलं ॥ १४ ॥ मेघागमे मयूरीव । नृत्यंती निजगाद सा ॥ जाने दा. नेन नश्यति । दुरितानीति सुवृतं ॥ १५ ॥ स्वागतं स्वागतं स्वामिन् । स्थितस्त्वमियश्चिरं ||॥ कोऽयं स्निग्धजने वेषः । कृपापि एव नास्ति किं ॥ १६ ॥ जीविताह मियत्काल-माशया For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप फलिताद्य सा ॥ तदंगीकुरु मां यासि । कथं संप्रति लक्षितः ॥ १७॥ भ्रातरस्त्वरितायाता | -स्तावत्तस्या बत्नाषिरे ॥ भक्तेलो जक्तदात्री ते । मिलिता विमुखोऽसि किं ॥२७॥ मुने त्वचिंता मेव विज्ञो य-न्मुक्त्वा बालामिमां तदा ॥ संप्रत्युद्यौवनां ज्ञात्वा । पारापत वापतः ॥ २६ए ॥ १५॥ व्रतं पालयितुं तुर्य-मेतां मुंचसि चेत्तदा ॥ आय ढुपसि ही पादौ । रक्षतो लि. प्यते शिरः ॥ ५० ॥ रे रे नंदव व्रतं किं मे । नाहं सोऽस्मीति वादिनं ॥कन्योचे मुनिमग्रेऽपि । जग्ना पंचव्रती तव ॥१॥ स्थूले जीवे मयि त्यक्त-कृपस्यायं व ते व्रतं नाहं स इति वाचैव । द्वितीयमपि हारितं ॥ २२ ॥ मम चौरयतश्चेतो । रत्नं क च तृतीयकं ॥ शमाया मे हृदि स्थान-कृतस्तुर्यमपि क्षितं ॥ २३ ॥ तृतीयतुर्ययोर्नंगे । नग्नमेवास्ति पंचमं ॥प्र. पन्नायां मयि पुन-जीवति व्रतमादिमं ॥ २४ ॥ यहा नाहं स इत्युक्त्या । त्वमेव ज्ञापयनसि ॥ हंसोऽस्मि पुनरेषोऽस्मि । हंसीसंबंधमर्हति ॥ २५ ॥ अथ पित्रापि कन्याया। भूपे नाप्येत्य कौतुकात् ॥ नृशमप्यर्थितोऽस्मार्षी-न्महर्षिर्दैवत्तं वचः ॥ २६ ॥ नंष्टुमप्यक्षमः || सर्वैः । प्राकारीभूय वेष्टितः ॥ वसत्यपि पुरे वेषं। मोचितः शालकर्मुनेः ॥ १७ ॥ सोऽपवादप- || For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| ॥ देनेव । श्रीमती परिणीतवान् ॥ पायोधिपूरवत्कर्म-विपाकः केन सध्यते॥ १७ ॥ कन्याया वरणे देव्या । यत्प्राप मापसादिकं ॥ अदत्त देवदत्तस्त-हित्तमस्मै तदा मुदा ॥ २ ॥ मुंजानस्य तया साकं । नोगान् प्राग्नवनार्यया ॥ तस्याभूत्तनयः काले । फलं गार्हस्थ्यनूरुहः २७० ॥ ३० ॥ संजाते व्यक्तसंझेऽस्मिन् । बाले सौजाग्यशालिनि ॥ मुक्तमंतर्यहं साधु-वेषमेष स्वमैदत ॥ ३१ ॥ स्वं समुहर्तुकामोऽथ । श्रीमतीमन्यधत्त सः॥ प्रिये पुत्रसहायासि । मुं. च मामार्डिये व्रतं ॥ ३ ॥ अदत्वैवोत्तरं सापि । शोकाहापायितेक्षणा॥ कुतोऽपि तकुमानीय । समारजत कर्तनं ॥ ३३ ॥ पुत्रः प्राक शिक्षितस्तस्य । श्रीमती लसगीगौ ॥ मातस्त्वमपि कर्मेदं । निर्वीरेव करोषि किं ॥ ३४ ॥ जीवत्सु जनकत्रातृ-पतिपुत्रेष्वपि त्वया ॥ एतच्च किं समारने । रोदनं शोकलक्षणं ॥ ३५ ॥ सा प्रोचे वत्स मां मुक्त्वा । त्वत्पिता का. पि यास्यति ॥ चाद्यापि त्वं शिशुस्तन्मे । वृत्तिरेषैव शाश्वती ॥३६॥ अद्यापि तारतारुण्यमकारुण्यश्च मन्मथः ॥ दुर्लध्या कुलमर्यादा । न जाने किं नविष्यति ॥ ३७॥ वारयिष्याम्यहं यातं । मातस्तातमिति ब्रुवन् ॥ बालोऽकर्कशधीस्त'-माछिनऊननीकरात् ॥ ३० ॥ लो. For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपत्र लचकुश्चलकाक-पक्षः किंचिस्मिताननः ॥ तर्क-धृतेन सूत्रेण । स वप्तारमवेष्टत ॥ ३ए। ऊचे च मातर्मारोदी-मारोदीरितवेदना ॥ मया नियंत्रितो बाढं । न तातः क्वापि यास्यचिंता ति ॥ ३० ॥ वद तात समर्थोऽपि । कथं यास्यस्यतःपरं ॥ नवे वयसि मुक्त्वा मे। मातरं २७१ विरहातुरां ॥ ४१ ॥ सोऽवक सत्यमिदं पुल । बद्धोऽहं वचसैव ते । वेष्टव्यथां वृथा कुर्व त्येते किं तव तंतवः ॥ ४२ ॥ यावंतस्तंतवः संति । समाः स्थास्यामि तावतीः॥ ते चासन् कादशैवेति । सोऽस्थाद् द्वादशवत्सरीं ॥ ४३ ॥ ततो द्वादशवर्षेषु । गतेषु लवलीलया ॥स दध्यौ ही प्रमादेन । बलितोऽयं जनः कथं ॥४४॥ यत्पुराजयमित्रेण । बोधिरत्नमढौक्यत ॥ तज्जाग्रतोऽपि मेऽहारि । इहा विषयतस्करैः ॥ ४५ ॥ अनार्येष्वहत्मुपेदे । मनसा प्राक्च्युतव्रतः ॥ सर्वथा च्युतचारित्रो-धुना यास्यामि कां गतिं ॥ ४६ ॥ लब्धपोतोऽप्यहं मग्नो। लब्धानः कुधितोऽस्म्यहं ॥ ऋष्टोऽहं लब्धसार्थोऽपि । ग्लानो लब्धौषधोऽप्यहं ॥ ४ ॥ लब्ध श्रीरपि दुःस्थोऽहं । लब्धवियोऽप्यहं जमः ॥ यसब्धजिनधर्मोऽपि । विषयैर्व्यथितोऽस्म्यहं ॥ ॥४७॥ यहा कि चिंतया शुध्यै । संप्रत्यपि तपः कृतं ॥ नावोऽस्ति चेत्तदा पश्चा-दपि ।। For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० पूरे न निर्वृतिः ॥ ४५ ॥ निश्चित्येति प्रियां पृष्ट्वा । प्रातः परिजनं च सः ॥ नीकादिवांजो गेहान्निर्ययौ व्रतवेषजाक् ॥ ५० ॥ सोऽथ वीरं जिनं नंतुं । पुरं राजगृहंप्रति ॥ प्रचलचिंता० नंतराद्राक्षी - टपंचशतीं वने ॥ ५१ ॥ प्रत्यनिज्ञाय तैः सर्वैर्ववं मुनिपुंगवः ॥ सोऽपि २१२ तानुपलक्ष्योचे । कुतो यूयं वनेऽत्र जोः ॥ ५२ ॥ तेऽप्यूचुस्त्वं पलायिष्ठा । विश्वास्यास्मान् यदा तदा ॥ च्युतन्यासा इव जिया । न नूपमुपजग्मिम ||२३|| जव दिदृक्षया चांत्वा । जुवं संजूय भूयसी ॥ त्रायाता अतिष्टाम । जीवंतश्चौर्यचर्यया ॥ ५४ ॥ साधुः कृपोदधिस्तेषां । बोधायेदमुपादिशत् ॥ जवद्भिः कुलजैः केयं । प्रारेने पापजीविका ॥ २५ एतद्धनं शिवस्याध्वा | स्याद्योग्याय निषेवितं ॥ तदेव सेवितं चौर्य-कृते नरकवर्तिनी ॥ ५६ ॥ चौरो हारयति स्वार्थं । परार्थहरणोद्यतः ॥ साधुस्तु साधयन् स्वार्थं । परार्थायापि कल्पते ॥ ५७ ॥ तनोः स्तन्यं समुत्सृज्य । जजध्वं संयम श्रियं ॥ माभृन्मानुष्यकं पापा । दुःप्रापं जवतां पुनः ||५| यातबोधा गतक्रोधा । योधास्ते तस्य शिक्षया ॥ यत्तदीक्षा न्यषेवंत । तं चिरखामिनं पुनः ॥ ५९ ॥ अन्वितैस्तैर्मुनींद्रोऽथ । कलजैरिव कुंजरः ॥ त्रजन् राजगृहं हस्ति-तापसाश्रममी For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ...॥ यिवान् ॥ ६० ॥ निवाराथै गाद्यैश्च । बहुजंतुक्षयो ह्यतः ॥ तापसा नंति यत्रैकं । वारणं प्र. तिपारणं ॥६१ ॥ तापसैनि बिमं वको। लारश्रृंखलया तदा ।। आलोकत तमायांतं । गजो गजगति यति ॥ ६ ॥ वंदेऽहमप्यमुं मुक्त-बंधः स्यां चेदिति द्विपे ॥ ध्यायत्येवात्रुटत्तस्य । २०३ । श्रृंखला जीर्णरज्जुवत् ॥ ३ ॥ सिंधुरे धावमानेऽस्मिन् । मुनिप्रति विवंधने ॥ इतस्ततो ज. नोऽत्रस्य-धीरधीन पुनर्मुनिः ॥ ६४ ॥ अवंदि स पदो स्पृष्ट्वा । स्वकरण करेणुना ॥ निजितेनेव शोमीर्यो-नत्यगत्यादिनिर्गुणैः ॥ ६५ ॥ मनसा मुनिसारेऽत्र । भूरिनक्तिपिस्ततः ॥ स्वधाम्नीव वनेऽवीक्षा-बोकानां कृतकौतुकः ॥ ६६ ॥ तं तस्यातिशयं इस्ति-तापसा असहिष्णवः ॥ सर्वेऽप्याजग्मुरुचुश्च । जटिलाः कुटिलाशयाः ॥ ६७ ॥ निदो व्यर्था क्रिया भूरि-जीवर्षिमाशिनस्तव ॥ वायं तु धार्मिका कुर्मों। हस्तिनेकेन पारणं ॥ ६ ॥ पशुना पशुदेश्यस्त्वं । गजेन यदि वंदितः ॥ तत्विं नश्चित्रमित्युक्ते । तैरुवाच मुनीश्वरः॥ ६॥ ॥ एकापि पापाय यथोरुजंतु-हत्या तथा न प्रचुरापि वान्या ॥ अंगस्य नंगाय शिलेककापि । | यथा तथा स्यास्किमु कर्करोघः ॥ ७० ॥ स्वार्थसाधितनक्तेषु । मध्याह्ने लोकसद्मसु । अल्पा- ।। For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० चिंता ॥ पमाददानस्य । नास्ति हिंसकता मम ॥ ११ ॥ मांसवता न तावछः । करुणा करिघातिनां ॥ निःकृपाणां कुतः पुण्यं । निःपुण्यानां क्रियेव का ॥ २ ॥ एवं वो लालमितूनां । मूलक्षि तिरुपस्थिता ॥ तनजध्वं कृपामेका-मेकांतसुकृतार्थनः ॥ १३ ॥ द्विपः कृपास्पदं सौम्यं । १७४ यदि मां शरणं गतः ॥ जवदन्यो घातकेन्योऽयं । विन्यत्तत्किं प्रकुप्यथ ॥ १४ ॥ यतेः स्यायोगसिकस्य । महिमा हि स कश्चन ॥ आसतां सुधियो येनो-पासते पशवोऽपि हि ॥ ॥ ३५ ॥ साधोः सुधामुचा वाचा । शांतक्रोधकृशानवः ॥ कणेन तापसाः सर्वे । जैनी दी. कां प्रपेदिरे ॥ ७६ ॥ तैरन्वितो मुनिर्याव-द्ययौ राजगृहांतिकं ॥ गोशालः संमुखस्तावदासीदशकुनो यथा ॥ 9 ॥ जमोऽसौ मर्दितुमना । पाणिना गोकुरोत्करं ॥ उन्मादबहुलो वादं । ययाचे मुनिमाड किं ॥ ७० ॥ अनाव्यं न लवत्येव । नाशोऽस्ति न च नाविनः । नियतेरिति सावक्ष्ये । वृथा ते संयमश्रमः ॥ ए ॥ जंतूनां पौरुषं व्ययं । बलिनी जवितव्य ता॥ पश्य मुजा न पच्यते । वहियोगेऽपि केचन ॥ ७० ॥ इत्यस्मिन् जस्पति प्रेक्ष्य-माणः खेचरभूचरैः ॥ इषिर्बनापे पाखंमिन् । केयं ते.लीककल्पना ॥ २ ॥ नियतिश्चेत्प्रमाणं ते। || For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० तदेव रारटीषि किं ॥ त्वद्बोधायेति चेन्नासौ । नियतेरौ जानुकः ॥ ८२ ॥ न हि धूमध्वजे - मादि - सामग्रीरहिताः कचित् ॥ पाच्यमाना नियत्येव । मुद्धा अपि निरीक्षिताः ॥ ८३ ॥ चिंता अन्यच्चाहं क्रियानिष्टो । नियत्या वान्यथापि वा ॥ श्रन्यथा चेत्तदा जग्न - प्रसरा सा वरा१७५ किंका ॥ ८४ ॥ नियत्या चेत्तदा किं तन्निमित्तं कलहायसे ॥ किंच व्याधिः स्वयं शाम्य - त्येकोऽन्यस्त्वौषधैः पुनः ॥ ८५ ॥ स्वयं जायेत कोऽपि डु-रपरो रोपितः खलु ॥ ततो द्वितीयं नियतेः । पौरुषं मन्यसे न किं ॥ ८६ ॥ एवं निगृय गोशालं । स्तूयमानः सुरैर्नरै ॥ समवसरणं प्राप्तः । सोऽनमच्चरमं जिनं ॥ ६७ ॥ श्रुत्वा तमागतं साधु-माहूत इव तद्गुणैः ॥ सवाजयकुमारेण । तत्रागाछ्रेणिको नृपः ॥ ८० ॥ प्रदक्षिणय्य तं भक्त्या । नत्वा च रचितांजलिः ॥ तच्चरित्राद्भुतं शंस न्नन्यधान्मगधाधिपः ॥ ८ए ॥ घनो गुणैस्त्वमाद्राभू-जस्मतापसवर्ष्मसु ॥ गोशालक दवार्चिश्च । युक्तमेव निवारयेः ॥ एव ॥ तच्चित्रं यत्त्वयाऽलोटि । नाहकरटिशृंखला ॥ ततो मुनिर्मनाग्हास्य - रम्यास्यः क्ष्मापतिं जगौ ॥ ५१ ॥ न दुष्करो मे नृप बंधमोक्षो । गजस्य मत्तस्य वने बभूव ॥ पुनः स तर्कष्धृततंतु बंधा-त्सुदुष्करो मे प्रतिजाति मोक्षः For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उप० ॥ २ ॥ इतिवृत्तं पठित्वास्य । वृत्तं स्त्रं वदतोऽजवत् || विशिष्य वीरतां स्तोतुं । मागधो मगधेश्वरः ॥ ९३ ॥ अथाजयं मुनिः प्रोचे । मित्रैष महिमा तव ॥ अनार्यदेशजन्मापि । वंचिंता०| येऽहं यन्नरेश्वरैः ॥ ए४ ॥ चकोर इव चंद्रे चेन्नाधास्यं सौहृदं त्वयि ॥ चारित्रचंडिका२७६ पानं । तदवाप्स्यमदः कथं ॥ ए५ || अहं तवोपकारस्य । नानृणः स्यां कदाचन ॥ एतद्वच्मीमेव त्वं । सम्यक्त्वं द्योतयेः सदा ॥ ए६ ॥ मुनिं सम्यक्तमानम्य । ययौ राजा यथागतं ॥ सहाजयेन तद्दीका - भावनापावनाशयः ॥ ए ॥ केवलैराश्रितः साधु-गुणैरुत्पन्न केवलः ॥ मुनीश्वरोऽपि स प्राप । समये शाश्वतं पदं ॥ ए८ ॥ अनार्यदेशप्रभवोऽपि मंकु । मोदं ययावाकुमारसाधुः ॥ सौहार्दतः श्रेणिकनंदनस्य । कार्या ततः साधुनिरेव मैली ॥ एए ॥ इति श्री कुमारकथा समाता. नन्वान्योऽन्ये हूणचिणादयो धर्मबाह्या इत्यवसितं परमंतरीपादिमनुष्याणां का वार्तेत्याह ॥ मूलम् ॥ - उपन्नंतरदीवेसु । तह य ती साइजोगभूमीसु ॥ जे जुलधम्मिमणुचा । न वि धम्मस्स कर जुग्गा | १० | व्याख्या - इह कुंकलित कोदंगाका रजरत क्षेत्रप्रत्यंचानूतस्य पूर्वा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ...|| परकोटिन्यां जगतीं नित्वा लवणसमुहं स्पृष्टवतः पीतप्रजापसितहेम्नो हिमवतः पर्वतस्य || पूर्वातात्पश्चिमांताच्च के के दाढे समुतांतर्निर्गते, चतसृष्वपि तासु प्रत्येकं सप्त सप्त संती. ति हिमवन्निश्रयाष्टाविंशतिरंतरछीपाः. एवमैरावतक्षेत्रसीमावस्थिते शिखरिण्यपि पर्वत ए. तावंतः संतीति सर्वसंख्ययामी षट्पंचाशत्. एतेषां विशेषस्वरूपं जीवा निगमादवसेयं. तथा जोगः प्राकृतसुकृतफलानुनवः, तदर्हा भूमयो लोगभूमयस्ताश्च हैववतं हरिव देवकुरव उत्तरकुरवो रम्यकमैरण्यवतं चेति षम् जंबूझीपे, धातकीखंडे द्वादश, द्वादश पुष्करार्धे चेति सर्वसंख्यया त्रिंशत् , एताश्चाकर्ममयोऽप्युच्यते. अत्रोद्भूतानां कृषिवाणिज्यादिकर्मर हितत्वात् , एतेषु षमशीतो स्थानेषु ये युगलमेव धर्मः स्वभावो येषां ते युगलधार्मिणो मनुजा जायंते, किलेति निश्चये तेऽपि न धर्मस्य योग्याः, धर्मसामग्रीचिंतायां तेऽप्यनधिकृता एवेत्यर्थः, जोगप्रधानत्वात्तेषां. एतेनार्यक्षेत्रोङ्गवा एव मनुजा धर्मयोग्या जवंतीति समर्थितं. ॥ ॥१०॥ अथ कुलसामग्रीमाह___॥ मूलम् ॥ तहवि सुसावयकुलं । दुलहं मुत्तागरुत्व बहुसुत्ति ॥ जलोदयाउ दीस। || For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| Hai कमेण मुत्ताण परिणामो ॥ १५ ॥ व्याख्या-तत्रार्यक्षेत्रेऽपि मुक्ताकर श्व शृएवंति सदगु- ॥ पदेशमिति श्रावकाः, शोजनाश्च ते श्रावकाश्च सुश्रावकास्तेषां कुलं फुर्लनं, कथंभूतं ? बहवः सूक्तयः सुवचनानि यत्र तहहुसूक्ति, धर्मझतया तेषां जापासमितत्वात्. अथ श्रावककुलस्य २७० विशेषमाह-यत्र श्रावककुले उदयावतारात्प्राणिनामिति गम्यते, क्रमेण सम्मक्त्वदेशविर त्यादिरूपेण मुक्तानां सिझानां परिणामो दृश्यते, मुक्ताकरपदे-बहवः शुक्तयो यत्र तहहुशुक्ति, यत्र मुक्ताकरे उदकारस्वातिजलात्क्रमण मुक्तानां मौक्तिकानां परिणामो दृश्यते. अयमर्थः-आर्य क्षेत्रं हि समुद्रप्राय, समुडेऽपि मुक्ताकरेष्वेव मेघमुक्तमंनो मौक्तिकत्वेन परिणमति, न सर्वत्र, तत्र पतितमात्रस्य तस्य कारजलसंपर्केण नि मनाशात् , एवमार्यक्षेत्रेऽपि सत्कुल एव जातो जंतुर्मुक्तत्वं लनते, न शेषेसु. ॥ १५ ॥ तलोत्पन्नस्य नव्यस्यापि स्वन्नावत्रंशादित्येतदेवाह-- ___॥ मूलम् ॥-मिसु कूरकम्मसु । कुलेसु नवोवि असरिसेसु ग ॥ अप्पाणं नासे । खारजले साश्सलिलंव ॥ २० ॥ व्याख्या-म्लेशेषु, जनंगमादिषु क्रूरकर्मसु चाक्रिकादिषु, || For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप०/ ...|| एवं विधेष्वसदृशेष्वयोग्येषु कुलेषु गत उत्पन्नो जव्योऽप्यात्मानं नाशयति, नैर्भव्यप्रतनुकर्म || स्वादिस्वस्वरूपानश्यतीत्यर्थः, कारजले स्वादुसलिलमिवेति प्रागेव जावितं. ॥ २०॥ अथ चिंता न केवलं म्लेछादय एव पुःकुलत्वेन रूढाः, किंतु मिथ्यादृशो पीत्याह ॥ मूलम् ॥-देवगुरुधम्मतते । जल परिकापरम्मुहा बुद्धी ॥ तेसुवि कुलेसु जाउँ । कुलगवं बह ही मूढो ॥ १॥ व्याख्या-यत्र येषु कुलेषु जातानां बुद्धिदेवगुरुधर्मतत्वविषये परीक्षापराङ्मुखी विचारवंध्या वर्तते, हीति खेदे, खेदश्चासमंजसदर्शनात् , किमस. मंजसमिति चेदुच्यते-यत्तेष्वपि कुलेषु जातो मूढो मूर्खः कुलिनोऽहमिति गर्व वदति, श्द मत्र हृदयं-श्ह तत्कुलं वस्तुतः स्तुतिपदे नवति, यत्रोत्पन्नाः प्रज्ञालुतया सारासारताविवेकं विधाय वस्त्वाभियंते परिहरंति वा, एतच्च श्रावकाणामेव दृश्यते देवादिसम्यक्तत्वानुरागात् , कुदेवादिमिथ्यात्वपरित्यागाच. यत्र पुनरमी देवगुरुधर्मा अस्मत्पूर्वजैः प्रमाणीकृतास्त देत एव प्रवरा शति वृथागर्वगरलतरलितचेतनाःसारासार विवेकविकलाः कलाधिष्टातारः स || दपि परमतं घ्षयंति, असदपि स्वमतं भूषयंति, हंत तेष्वपि कुलेषुजातो यदि कुलमदं धत्ते, For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः को नाम न खिद्यत इति गाथार्थः ॥ २१॥ पुनः श्रावककुलस्य शेषकुलेच्यो नंग्यंत रेण वैशिष्ट्यमाहचिंता ॥ मूलम् ॥-जलगलणणंतकाश्य-निसिनत्तसुराशविरमणाश्यं ॥ जं अन्नास दुग्गं । २० सो मग्गो सावयकुलेसु ॥ २२ ॥ व्याख्या-जलगलनं प्रतीतं, अनंतकायिका मूलकार्डका दयः, निशान रात्रिनोजनं, सुरा मदिरा, आदिशब्दादामिषादिपरिग्रहः, तत एषां छः, एतेच्यो विरमणं निवर्तनं, जलगलनं चानंतकायिकादिविरमणं, च जलगलनानंतकायिकनिशाजक्तसुरादिविरमणं, तदादिर्येषां, कंकतग्रहणसर्पादिमारणातपशय्याप्रस्फोटनादिनियमानां यत्र तङलगलनानंतकायिकनिशानक्तसुरादिविरमण दिकमनुष्टानं यदन्येषां श्रावकव्यतिरिक्तानां कुले दुश्चरत्वाद् दुर्गे दुर्गप्रायं वर्तते स श्रावककुलेषु बालैरपि सुखासेव्यत्वान्मागों राजमार्ग व लवति. ॥ २२ ॥ अत एव श्रावक कुलाय देवा अपि स्पृहंतीत्याह ॥ मूलम् ॥-सुरलोयंपि सुरिंदा । सुरकं तं तारिसं अणुहवंता ॥ बोहिसुलहत्तहेडं । | सावयकुलजम्म मिति ॥ २३ ॥ व्याख्या–व्यक्तार्था. अथ श्रावककुलेषु प्रेष्यजावोऽपिबो For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धिवीज निबंधनत्वाद्वाढं कमनीय इत्याह उप० २०१ || मूलम् ॥ -- आय पिऊण जम्मं - तरंभि सुहयस्स तारिसं उदयं ॥ सावयकुलेसु पेसचिंता -पि वाढं सुहावेइ ॥ २४ ॥ व्याख्या-सुजगस्य कर्मकृतः श्रावककुलसान्निध्यादधिगतपंपरमेष्टिमंत्रस्य जन्मांतरे तादृशं त्रिदशानामपि श्लाघ्यमवतारमाकर्ण्य श्रावककुलेषु प्रेष्यत्वं दासत्वमपि मम बाढं सुखायते, बोधिहेतुत्वेनायतौ स्वर्गापवर्गसुखकारणत्वात् न पुनः सामत्वमपि मिथ्यात्वोपहतं प्रेत्य नरकादिक्केशमूलत्वात्. यदाह - जिनधर्म विनिर्मुक्तो । माभूवं चक्रवत्यपि ॥ स्यां चेटोऽपि दरिद्रोऽपि | जिनधर्माधिवासितः ॥ १॥ सुभगस्य कथा चैवंअस्त्यंगदेशशृंगार-चंपा संपद्वरा पुरी ॥ यस्यां दृष्टो ध्वजेष्वेव । कंपः किल महाबलात् ॥ १ ॥ दधिवाहनभूपाल - स्तत्र लोकमपालयत् ॥ जैलो यस्य प्रतापोऽभू-त्खस्तु करभूषणं ॥ २ ॥ स्मरवीरवधूगर्व - सर्वस्वापहृतिक्षमा ॥ सुनटी वाजयेत्याख्यां । दधानास्य प्रियाजवत् ॥ ३ ॥ जनोधरंजनौ जैन- शासनोपासनोन्मनाः ॥ भूषनदासाख्य-स्तत्र श्रेष्टी महाधनः ॥ ४ ॥ काईदासीति तस्यासी - प्रेयसी श्रेयसी गुणैः ॥ न हि धर्मेऽपि कामेऽपि । या जत्र For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपा चिंताoll । व्यनिचारिणी ॥ ५ ॥ महिषीश्वारयामास । तस्य कर्मकरो वने ॥जझे न केवलं नाम्ना । सु जगः कर्मणापि यः॥ ६ ॥ अन्यदा मासि माघे सौ। महिषीश्चारयन् बहिः ॥ कायोत्सर्ग स्थमझाक्षी-त्कंचिद्ध्यानधरं मुनि ॥७॥ इषिरेष कथं रात्रि-मत्र स्थातेति चिंतयन् ॥ शन्शा | काचिदतिचकाम । यामिनी स गृहं गतः॥ ७॥ महिषीः प्रातरादाय । स जगाम वनं पुनः ॥ ववंदे तं च सानंदः । कंदर्पदमनं मुनि ॥ ए ॥ तस्य शीतव्यथां हर्तु-मिव सूर्ये समुजते ॥ नमस्कारादिमपदं । वदन व्योम ययौ मुनिः ॥ १० ॥ उत्पपात यया साधुः । सेयं विद्या खगामिनी ॥ इत्यादृतमतिर्मनु । तत्पदं सुनगोऽग्रहीत् ॥ २१॥ यातने शयने स्थाने। गमने जोजनेऽपि सः ॥ नामुंचत्तत्पदं नाग्या-खब्धं तझनव जनं ॥ १२ ॥ श्रेष्टी पप्रन तं वत्स । त्वमेतजंजपीरि किं ॥ सोऽन्यधत्त मुनेलब्धां । विद्यां गगनगामिनीं ॥ १३ ॥ ईन्योऽवदन्न विद्यासौ । केवलं व्योमगामिनी ॥ सर्वकामकरी किंतु । स्वबचित्त विचारय ॥ १४ ॥ जग छश्यकरी वैरि-स्तंजिनी बंधमोक्षणी ॥ विधेयं श्रीकरी मोदा–कर्षिणी बुद्धिवर्धिनी ॥१५॥ ॥ श्मा पुनरनुनिष्टः । समस्तां सततं जपेः ॥ श्रेष्टीत्युक्त्वा नमस्कारं । तं संपूर्णमपीपठत् ॥ || For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ ॥ १६ ॥ अथाखमनमस्कार-परावृतिप्रमोदतः ॥ स्वं दासमपि शक्रीयन् । सोऽतिचक्राम वा | सरान् ॥ १७ ॥ प्राप्ते घनागमे जाते । शाम्बले भूतलेऽखिले ॥ सोऽगात्पुरावहिः सर्वा । गृ. चिंता हीत्वा सौरनीरनीः ॥ १७ ॥ श्यामाः पयो नृता धीर-निःस्वना उन्मदिष्णवः ॥ मह्यां महि. श्३ यो गगने । कादंबिन्यश्च रेजिरे ॥ १५ ॥ परदे महिषीः । अमृता असतीरिव ॥ विनिवर्तयितुं कंपां । सोऽदादतर्नदीजले ॥ २० ॥ स नत्र उनकीलेन । विको ध्यायन् नमस्कृति ॥ विपद्यर्षनदासस्य । पन्याः कुदाववातरत् ॥ २१॥ तस्मिन् गर्जगते श्रेष्टि-न्युत्पन्नान् पु. एयदोहदान् ॥ भर्तुः प्रसादतः सर्वान् । यथाकालममानयत् ॥ २२ ॥ सा काले सुषुवे पुत्रं । दर्शनानंदमिंदुवत् ॥ सुदर्शनाख्यया ख्यात-स्ततः स बवृधे क्रमात्॥ २३ ॥कलासु कुशलः काले । साधूनां सन्निधौ सुधीः ॥ अधीयानः श्रुतं धर्म । गृहिधर्ममधत्त सः ॥ २४ ॥ अध्यारुढः स तारुण्यं । पुण्यमूर्तिरुपायत ॥ महेन्यनंदिनी नाम्ना । गुणैरपि मनोरमाम् ॥ २५ ॥ बभूव कपिलस्तस्य । मित्रं राज्ञः पुरोहितः ॥ स्मरस्येव विधुर्वायु-दक्षिणात्यो मधोरिव ।। |॥ २६ ॥ एकतानः सदा सद्म । श्रेष्टिनः स न्यषेवत ॥ स्वगृहं व्यवहारेण । नजमानोंतरां For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंताo २०४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरा ॥ २७ ॥ स्वजर्तरि परस्त्रैण व्यसनाशंकिनी मनाक् ॥ एकांते कंपिला कांता | प कपिलं प्रियं ॥ २० ॥ नायासि प्रायशो गेह – मायातोऽपि न तिष्टसि ॥ कांत किं तत्र वेराग्य - मद्यश्वः सत्यमुच्यतां ॥ २५ ॥ कपिलः प्रोचिवानस्ति । सुहृन्मन सुदर्शनः ॥ नजामि नामिनि प्रायः । तस्यैव सदनं सदा ॥ ३० ॥ कः सुदर्शन इत्युक्ते । पल्या प्रोचे पुरोहितः ॥ सुदर्शनं न चेद्वेत्सि । वेत्सि तकिं विशारदे ॥ ३१ ॥ सुदर्शनोऽयमृषन - श्रेटिस तुरनूनधीः ॥ श्राराजरंकं स्वगुणै- रजीष्टो जात्यरत्नवत् ॥ ३२ ॥ औदार्येण घनाघनस्य घटितो बुला च वाचस्पतेः । गांभीर्येण सरस्वतो रतिपतेर्देवस्य रूपत्रिया || धीरिम्णा धरणीधरस्य रजनी जतुः कलाजिश्च यः । सोऽयं श्रेष्टिसुदर्शनो विजयते विश्वत्रयीभूषणं ॥ ३३ ॥ तस्य सर्वे गुणा दृष्टा । यत्नः शीले पुनर्महान् ॥ चंद्रस्य जगदुल्लास्त्रं । कुमुदं तु विशेषतः ॥ ३४ ॥ ६त्याकर्ण्य सकर्णा सा । कपिला चपलाशया ॥ सुदर्शनं रमयितुं । चक्रे चिंतां स्मरातुरा ||३५|| अन्यदा भूभृदादेशा -- त्पत्यौ ग्रांमांतरे गते ॥ कपिला फलितं मेने । स्वमनोरथशाखिनं ॥ ॥ ३६ ॥ उपेत्य सान्यधादिन्य --- मद्याजी र्णात्पुरोहितः ॥ श्रामयावी मया विज्ञ । त्वामा For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता जय ...|| यति संप्रति ॥ ३७ ॥ परित्यक्तान्यकृत्योऽथ । तया सह सुदर्शनः ॥ मध्ये मित्रगृहं प्राप्तो ऽपश्यत्तामेव कामिनीं ॥ ३० ॥ चाटूक्ति निर्वृषस्यंतीं । पश्यंती स्निग्धया दृशा ॥ स्वशीलरत्न रक्षार्थ-माचख्यो तां सुदर्शनः ॥ ३५ ॥ यशाषसे मृगादि व – मेतत्कस्मै न रोचते ॥ परं | हंत विधेर्वाम्या-क्लीवोऽस्मि करवाणि किं ॥ ४० ॥ नग्नाशा साथ तत्कालं । गृहछारमपावृ. णोत् ॥ व्रज बजेति जयंती । सामाना स्वकर्मणा ॥ ४१ जालादिव तिमिः पाशा-दिव पक्षी गृहात्ततः ॥ निर्गत्य त्वरया गढ़-चिंतयामासिवानसौ ॥ ४२ ॥ या विलासविषावेशा-दिवशीकुर्वते जगत् ॥ नुजंगीब्धिव नारीषु । विश्वासस्तासुको वृणां ॥ ४३ ॥ शस्त्रीव स्त्री बुधैश्चिंत्या । प्राणही प्रमादिनां ॥ ज; करगृहीतापि । या परंप्रति धावति ॥ ४॥ वरं वजनिपातेन । शतधा चूर्णतं शिरः॥ न तु निर्धर्मनारीवा-विश्वासोपडतं मनः ॥ ४५ ॥ ततः स स्वं मनः सादी-कृत्यानिग्रहमगृहीत् ॥ नातःपरं । परगृहं गम्यमेकाकिन मया ॥ ॥ ४६॥ तदादि चिंतयन् योषाः । सदोषा निखिला अपि ॥ सदा स्वदारतुष्टोऽधा-हमें ! विशिष्य सः ॥ ४७ ॥ प्राते शक्रोत्सवेऽन्येद्यु-र्वनं प्राप्तोऽवनीपतिः ॥ समं मंत्रिपुरोधान्यां ।। For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० | क्रीमा बहुविधा व्यधात् ॥ ४ ॥ यांत्याः क्रीमार्थमुद्यान-मनयायास्तदामिलत् ॥ नद्या श्वांतरनदी । पथि पत्नी पुरोधसः ॥ ४५ ॥ सुदर्शनवधूं वीक्ष्य । बनं यांतीं षमंगजां ॥ केयं चिताणा रामाभिरामांगी-त्यपृचकपिलाजयां ॥५०॥ वनर्तृसुहृदो नार्या । राज्यश्रीरिव षम्गुणा २६ | ॥ मुग्धे मनोरमा सेयं । षट्पुत्रेत्यनयान्यधात् ॥ ५५ ॥ सावइं कपिलालापी-देवि किं जा. षसे वृथा ॥ सुदर्शनप्रिया नेयं । यद्यस्यास्तनया अमी ॥ ५५ ॥ स हि क्लीवोऽस्ति निःशेषमनुन्नूतमिदं मया ॥श्युक्ता प्रकटीचके । कपिला निजचापलं ।। ५३ ।। हसंत्यथ जगौ राज्ञी । निःपुण्ये विदुषि त्रुवे ।। अमुना उद्मना मुग्धां । शवः स त्यामवंचयत् ॥ ५५ ॥ स हि षंगः परस्त्रीषु । प्रचंडस्तु स्वयोषिति ॥ अमी षट् तनयास्तस्य । जानातीति जनोऽखिलः ॥ ५५॥ तन्निशम्य विलदा सा । च्युतलक्षास्त्रयोधवत् ॥ आलापीकपिला कोऽयं । देवि दो वृथा तव ॥ ५६ ॥ वाचा तं स्वगृहानीतं । मुग्धाप्यहमरीरमं ॥ त्वं जोगिनि प्रगन्नापि । प्राभूस्तनाषणेऽपि न ॥ ५७ ॥ ग्राव्णोऽपि द्राविका धत्ता-मेका चंद्रकला मदं ॥ शेषाः खखनियप्रीति-कृतो मायंति किं स्त्रियः ॥ ५० ॥ तहाणीनिः कृपाणीनि-रिव जिन्नाजया नृशं ॥ For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1ET 2091 प्रतिज्ञामित्यनात्मज्ञा । चक्रे वक्रेण चेतसा ।। एए ॥ शीलशैलाश्रृंगाचे-सातयामि सुदर्शनं ॥ तदा मामनयां जुयाः । सनयामन्यथा सखि ॥ ६० ॥ कोऽयं मम पुरोऽसत्व-वणिग्मात्रं सुदर्शनः ॥ सुदर्शनधरोऽपि स्याद् । दृष्टायां मयि निर्मदः ॥६१ ॥ मृणाल लीलया हेतीः । सहते ये रणांगणे ॥ न स्पंदंते नटास्तेऽपि । दृ मात्रानिहता मया ॥६॥ एवं मिथः प्रजस्पंत्यौ । ते गत्वोपवनं बहिः ॥ तत्र रत्वा चिरं सायं । पुनः स्वस्थानमीयतुः ॥ ॥३॥ राझ्यथो पंमितां धात्रीं । स्वप्रतिज्ञामजिज्ञपत् ॥ सा स्माह अहिले कोऽयं । सग्नस्तव कदाग्रहः ॥ ६ ॥ स्वात्मभूमि परिज्ञाय । प्रतिजानाति नीतिमान् ॥ किमजा प्रतिजानीते । तरणं सरिदीशितुः ॥ ६५ ॥ अन्ये ते वालुकासम-समानमनसो नराः ॥ नारीनदीनिरक्षोन्यो । वज्रस्तंजस्त्वयं पुनः ॥ ६६ ॥ परेऽपि श्रावकाः प्रायः । परस्त्रीषु पराङ्मुखाः ॥ असौ किं पुनराजन्म- शीलशाली सुदर्शनः ।। ६७ ॥ गुरुवक्ताजजाता-जरंदास्वादपटपदः ॥ रमते रमणीदेह-वर्षोंगेहेष्वसौ कथं ॥ ६७ ।। सुप्रापाः फणिरत्नाब्धि-तलकेसरि|| केसराः ॥ पुरापं परनारी जि-र्वकः सौदर्शनं पुनः ॥ ६॥ ॥ शीललीलायितं तस्य । ख्यातं ।। For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता दितितलेऽखिले ॥ याकाशवल्गनप्रायां। कदाशां तदिमां त्यज ॥ ७० ॥ अत्यधादलया । साधु-शिक्षा ते पंमिते पुनः ॥ प्रतिज्ञानंजने जाने । जीवितं मरणाधिकं ।। ७१ ॥ ज्ञात्वा | तवैव साचिव्यं । प्रतिज्ञातमिदं मया ॥ विना वायुवलं धूति-नहि व्योमारुरुक्षति॥ ७ ॥ २०७ तदेकदा तमानीय । निजं नाम कृतार्थय । तस्मिन्नत्रागते शेपं । शेषमीषत्करं मया ॥७३॥ एवमन्यर्थिता राझ्या । तदाझामनिगृह्य सा ॥ यस्यानयनोपायं । वीक्षांचके विचक्षणा ॥ ॥ ४ ॥ एष कामसमः काम-उन्ननानीयते सुखं ।। इति सा पंमिता काम-मूर्ति नव्यामचीकरत् ॥ १५ ॥ तां चोत्सवैः सदा साय-मंतःपुरमवी विषत् ॥ एवं च कंचुकिनातं । विदुषी सा व्यशिश्वशत् ॥ ७ ॥ श्तश्च लवनिर्वेदा-दार्षणिः सर्वपर्वसु ॥ प्रतिमाम्थोऽतिचक्राम । यामिनीः शून्यसनसु ॥ ७ ॥ अन्यदा कौमुदीपर्व-ण्यागते नागरैः सह ॥ विधातुं विविधाः केली-रवनीशो वनं ययौ ॥ १० ॥ महीपतिमनुज्ञाप्य । शिरोतिबद्मना गृहे ॥ मदनानिया तौ । सा हि कूटोक्तिजन्मभूः ॥ ए ॥ विधित्सुर्धर्मकर्माणि । चतुर्मासकपर्वणि ॥ प्रानृता|| र्पणतः माप-मापन सुदर्शनः ॥ ७० ॥ अनुज्ञातो नरेंप्रेण । स सर्वमपि वासरं ॥ सरंगो। For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 उप० चिंता० विदधे चैत्य - परिपाटीमुपोषितः ॥ ८१ ॥ सायं निर्माय निर्मायः । पौषधं दुरितौषधं ॥ स गृहस्थोsu योगीव । तस्थौ शून्यगृहे क्वचित् ॥ ८२ ॥ सख्यानस्तिमितं प्राणा- यामजातांगलाघवं । ज्ञात्वा तत्रस्थमुध्धृत्य । तं मूर्ध्नाधत्त पंकिता ॥ ८३ ॥ श्रुतामृत नृतः साधु - वृत्तो मांगल्य२८|| दर्शनः ॥ सस्मेराब्जमुखो जेजे । तन्मौलौ पूर्णकुंजवत् ॥ ८४ ॥ मुक्तकामोऽप्यसौ काम - दंजान्निःशंकया तथा ॥ मध्ये शुद्धतमानीय | पुरो राइया अमुच्यत ॥ ८५ ॥ खियंती धर्मतसेव | वेपनामा जयार्त्तवत् ॥ हृष्यंत्याप्त निधानेव । तं बजाषेऽजया रयात् ॥ ८६ ॥ चिरा जीवितसर्वस्व | चिंतया गोचरीकृतः ॥ सुकृतैः प्राक्कृतैरद्य । त्वं दृशोर्गोचरेऽनवः ॥ ८७ ॥ प्राग्मां गुणैरबनास्त्वं । यंत्रितोऽसि ततो मया ॥ कृते प्रतिकृतं कुर्वन् । जनोऽयं नापराध्यति ॥ ८८ ॥ त्वया रूपश्रिया जिग्ये | कामस्तन्मां त्वदाश्रितां ॥ स बाधतेऽमुना त्वं तु । शक्तोऽपि किमुपेक्षसे ॥ ८ ॥ सुमते सर्वसत्वेषु । समता संपता तव ॥ शरीरेणावयोजद - मधुनानाधुनाति किं ॥ ७० ॥ जानाम्यजन्म ते जंतु - जाते जातोदया दया ॥ मयि पंचे बुडूनायां । सा किमग्राहि तस्करैः || १ || ध्यानं च मुंच मुंचेदं । न ध्यानावसरोऽधुना ॥ प For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० चिंता । रातिनंजनात्तिं मे । हत्वा ध्यानं ततो नजेः ॥ ए३ ॥ श्रृंगारवाधिकझोले-विश्वविप्लावकै ।। रिति ॥ तचोनिन चुरोन । सुरशैल श्वार्षनिः ॥ ए३ ॥ पाणिज्यां सास्पृशतं च । कटा दैनिशितैरहन् ॥ न्यौंडच केशैस्तस्यां हि-मंशदेशे त्वलंवत ॥ ए४ ॥ अगृह्णन्मध्यमुरुज्यां ।।। २० स्तनाच्यां हृद्यतामयत् ॥ बध्ध्वा च वस्त्रांचलेनाशु । तं सर्वांगमधूनयत् ॥ एप ॥ एनिर्विला-|| सितैस्तस्या । न चकंपे सुदर्शनः ॥ कृकलासीविलासैः किं । कंपते दृढपादपः ॥ ए६ ॥ हंसकध्वनिपादाब्जां । वखित्रयतरंगिणीं ॥ किं सुधादीर्घिकां भूप-प्रियां प्राप्य न खेलसि ॥ ॥ ७ ॥ निशा याति कमात्कास्यं । प्रायेणोवृंखलाः खलाः ॥ त्वं च मानानिमारूढो।।। धिग्मां दुर्दैववंचितां ॥ एत ॥ जयंतीति मुहुश्चके । सोपसर्गान् यथा यथा ॥ आरुरोह परां! कोर्टि । ध्यानस्य स तथा तथा ॥ एए ॥ स्थूलस्तनस्थले देका-दशश्रोत्रमहाविले ॥ अ. रोमहरिति श्याम-शिरोजाजोगनोगिनी ॥ १० ॥ तृष्णा विवर्धते तस्याः । शरीरमरुमंगले ॥ तादृग्मुनिमुखांनोज-राजहंसी चिखेल न ॥ १ ॥ युग्मं ॥ यभ्य माता गृहे नास्ति । तस्य || माता हरीतकी ॥ तस्यामित्यजयख्यायां । स दधौ जननीधियं ॥ २॥ अथ सामवचोनि For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० स्त-मकुत्र्यंतं सुदर्शनं ॥ अन्यधाकुटी जीम-जालदत्तजयाजया || ३ || रे रे यथा यथा चाटु - शतैरन्यसे मया ॥ तथा तथा स्वसौभाग्य - गर्वेणैव प्रपूर्यसे ॥ ४ ॥ अद्यापि स्त्रीचिंता० चरित्रस्यानभिज्ञोऽसि व रे ॥ जयास्मि वशक्त्याहं । वीरानपि विरेचये ॥ ५ ॥ क२१त्वं वणिगणुः स्त्रीजि - श्यंते भूधना अपि ॥ पातयंति तरुन्नद्य स्तृणस्तंवस्य का कथा ॥ ॥ ६ ॥ प्रसन्ना जीवितं दत्ते । मेघवृष्टिरिवांगना ॥ श्रप्रसन्ना पुनः प्राणान् । गृह्णाति जगतो. ऽपि सा ॥ 9 ॥ सरसे नीरसो दीने । शूरः स्निग्धे च कोपनः ॥ कोऽपि नालोकितः कापि । नरस्त्वदपरो मया ॥ ८ ॥ जिजीविषा स्ति चेन्मानं । मुक्त्वा मानय मां तदा || नो चेत्प्रयासि मत्क्रोध -- कृशानौ तृणपूलतां ॥ ९ ॥ एवं चिकीरती वाक्य - गरलं तरली नृजुः ॥ ध्यानमंत्रनृतस्तस्य । प्राजवनोगिनी न सा ॥ १० ॥ दध्यौ सुदर्शनो धिग्मा-मजाग्यानां शि रोमणिं ॥ यदेवं कुर्वतः पुण्य-मुपसर्गो ममोचितः ॥ ११ ॥ यद्यस्य व्यसनां नोभेः । पारं पश्याम्यसुं तदा ॥ मुंचे पोतमिवोत्सर्ग-मन्यथानशनं श्रये ॥ १२ ॥ आजवान्यस्तसंजोग --- गीली निराहतः ॥ राज्ञ्या सर्वां निशां नाप । तयैजरदो जिदां ॥ १३ ॥ अथालोक्य तमा For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप०|| বিনা|| कोनं । खिन्ना तीक्ष्ण शिख खैः ॥ सा रंजास्तंजसोमालं । विलिलेख निजं वपुः ॥ १४ ॥ | पूच्चके च तथा सर्वे-ऽप्याययुर्यामिका यथा ॥ नासान्यस्तदृशं तत्र । ददृशुस्ते सुदर्शनं ॥१५॥ | अस्मिन्नेतदसंजाव्य-मिति तैापितो नृपः ॥ तत्राययो क्रुधा काल । श्व पप्रन चाभयां ।। २०३ || ॥ १६ ॥ सान्यधानभूर्भाग्य-हीनाहं नाथ किं त्रुवे ॥ तदा त्वयि वनं याति । यजाता मे शिरोव्यथा ॥ १७ ॥ तयाकुलीकृताकस्मात् । त्वदादेशादिह स्थिता ॥ यावत्तावदयं भूत । ३. वायासीत्कथंचन ॥ १७ ॥ चिरं चकार चानि । रिरंसुरसको मया ॥ परं वशीलरक्षार्थमौनमेव व्यधामहं ॥ १५ ॥ नित्रपोऽयं वलात्कार-मपि चक्रे यदा मयि ॥ तदोः पूच्चकाराह-मेतदेव बलं स्त्रियां ॥ २० ॥ घटते नात्र कर्मेदं । तमस्तिग्माताविव ॥ ध्यायन्निति नृपोप्रादी-दलूयोभूयः सुदर्शनं ॥ २१॥ कृपालुपनामिन्या । अन्यायं वक्तुमक्षमः ॥स मौनमादधेसंतो । ह्यन्यदोषेष्वनाहताः ॥ २२ ॥ तूष्णीकत्वान्महीनाथ-स्तं निश्चित्यापराधिनं । नामयित्वाखिले पुरे । धीवंध्यो वध्यमादिशत् ॥२३॥ महत्तमखिनी राज-दयितामे ष नास्पृशत् ॥ इत्याख्यातुमिव ज्योती-रूपः सूर्यस्तदोद्ययौ ॥२४॥ रदैः कारितः सोऽन्य For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || गुह्याचादी गुणाश्रयः ॥ शुलायतिं खरारोहं । पटो निर्णेजकैरिव ॥ २५ ॥ तं वधोचितनेपथ्यं । प्रतिरथ्यां पुरांतरा ॥ नामयित्वा तलारदा-श्चक्रुरुद्धोषणामिति ॥ २६ ॥ सुदर्शनोऽयं शु. चिंता झांते । स्खलितो वध्यते ध्रुवं । नयनिष्टो नृपो नात्र । मनागप्यपराध्यति ॥ २७ ॥ यस्मि२९३|| न्नेतदसंभाव्यं । वेत्ति कः कर्मणां गतिः ॥ एषोऽपि कर्मजेयः किं । कोऽयं तैर्हि जगजितं ॥ ॥ २७ ॥ यथेषोऽपि जवेदीह-क्तविश्वासोऽपरस्य कः ॥ इति पंक्तिस्थपोराणा-मालापानशृणोदसी ॥२॥ दध्यौ च जीव क्लीवत्वं । माधा बाधाजरेऽपिरे॥ दोषः कस्यैष सर्वोऽपि । वकर्मफललाग्जनः ॥ ३० ॥ यांति चेद्यांतु मंदवेव । प्राणाः सत्वरगत्वराः ।। माभून्मत्तः पुनर्जातु । लांबनं जिनशासने ॥ ३१॥ दुःखमदतशीलस्य । नाकालमरणान्मम ॥ इदमेव महदुःखं । यद्वताशा वृथानवत् ।। ३२ ॥ इति ध्यानसुधाधौत-मुखकाबुष्यमागतं ॥ गृहाग्रतः पति वीदय । हृदि दभ्यो मनोरमा ॥ ३३ ॥ अहो पुण्यवतोऽमुष्य । मुख दुःखेऽप्यकश्मलं ॥ इंदुः किमपरागेऽपि । प्रसत्तिं स्वां समुन्नति ॥३४॥ वीक्ष्य सवृतमुख्यस्या-मुष्य साक्षादिमां दशां ॥ जीवत्यद्यापि पाषाण-हृदया हि मनोरमा ॥ ३५ ॥ बारप्स्यते यदा नळ । मम || For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० । किंचन चापलं ॥ तदा यास्यत्यधो भूमि-शिष्यत्युमुमंगलं ॥ ३६ ॥ सुता गता मृता वा | किं । सर्वाः शासनदेवताः ॥ यदेकापि न सान्निध्यं । मन्नतुः कुरुतेऽधुना ॥ ३ ॥ ततः स्व. चिंता | गृहचैत्ये सा । पूजयित्वा जिनेश्वरान् ॥ चक्रे तदाग्रतः कायोत्सर्गमेवं कृताश्रवा ॥ ३० ॥ ए पारयामि तदोत्सग । यदा संगबते पतिः ॥ नो चेदनशनं मेऽस्तु । सर्वाः शृएवंतु देवताः॥ ॥ ३॥ ॥ मा शोचीः पुति नर्तुस्ते । सन्निहिता वयं सदा ॥ इत्यकस्मान्ननोलाषा-श्रावि श्राविकया तया ॥ ४० ॥ श्तश्चारोपि शूलायां । तला रदैः सुदर्शनः ॥ शूली शीलमहिम्नास्य । दधौ स्वर्णारविंद नां ॥४१॥ दत्ता असिप्रहारास्तै--स्तन्मौलौ मोलितां ययुः ॥ हृये फावलिता पाणि-पादे त्वंगदतां पुनः ॥४२॥ जय जीव जगजेत्र-गुणास्पद सुदर्शन ॥इति वाक्पुष्पवृष्टिश्च । तदा प्रादुरभूद्दिवः ॥४३॥ नृपस्तत्क्षणमारदै-विज्ञप्तो जात विस्मयैः ॥ तत्रैत्य गाढ. मालिंग्य । तुष्टावेवं सुदर्शनं ॥४॥ सास्विकानां त्वमेवासि । सुदर्शन निदर्शनं ॥ यदेवं देवताः शील-सादयमातन्वते तव ॥४॥ अवश्यं तव देहस्य । संति केचन रक्षकाः ॥ किं वेत्यह। दयश्चर्म-लोचनो दधिवाहनः ॥४६॥ वितन्वंत्या रजःपूरं । वा नापचनवा यया मितोम्यवशो || For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृप० शल्य दंत । जूधरोऽपि तृणं यथा ॥ ४७ ॥ वंश्य : सद्धर्मसंज्ञोऽपि । त्रिया को न वियते ॥ - ज्या संगतः दिपेच्चापो | वक्रीभूय शरानृजून् ॥ ४८ ॥ अजानतापराऊं यन्मया गुणमये चिंता त्वयि ॥ कम क्षमस्व सर्व तत् । क्षमा हि जवदाश्रया ॥ ४९ ॥ सत्यं वद परं येन । प्रत्येमीति महीभुजा ॥ पृष्टः श्रेष्टी जगौ वृत्त मनयाया यथातथं ॥ २० ॥ एतन्मम पुरावादि । वया न किमिति ब्रुवन् ॥ भूपस्तं करिणीस्कंधे । न्यस्यानैषी निजं गृहं ॥ ५१ ॥ रुषा नजन् जुजंगत्व - मजयायां वो विजुः ॥ श्रेष्टिना स्ववचोमंत्र - निर्मत्सर विषीकृतः ॥ ५२ ॥ तन्नि शम्यानया हीणा । स्वमुख्य विपेदुषी || शुभजावेन केनापि । लेने वैयंतरों श्रियं ॥ ५३ ॥ तदावे निराधारा । जग्ननीडेव पक्षिणी ॥ पलाय्य पाटलीपुत्रं । प्रययौ पंमितापि सा ॥ ॥ ५४ ॥ तत्रासौ देवदत्ताया । गणिकाया गृहे स्थिता ॥ घटते चष्टशीलाना - मशीलैः सह संगतिः ॥ ५५ ॥ संस्नप्य जोजयित्वा च । परिधाप्य विभूष्य च ॥ श्रेष्टिनं स्वगृहे प्रैषीमहर्ष्या मेदिनीपतिः ॥ ५६ ॥ तदा च पारितोत्सर्गा। तीर्णसंसारसागरा || मनोरमा यमानंदं । लेने सैव विवेद तं ॥ ५७ ॥ मनःसमक्षमकाम - मतिर्दध्यौ सुदर्शनः ॥ श्रभवत्कीय For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ॥ धर्मदेशनां ॥ ७० ॥ व्यंतरी पंमिता देव-दत्ता चान्येऽपि नागराः ॥ श्रुत्वा तद्देशनां के के। ॥ न प्राबुध्यंत जंतवः ॥ ३१ ॥ श्वं विहृत्य वसुधावलये विलीन-मीनध्वजो नवरजो दलयन् जनानां ॥ श्रीमान् सुदर्शनमुनिर्वनिताविरक्तो-प्यालिंगतेस्म शिवनायकया क्रमेण ॥ ७ ॥ ए|| इति श्रीसुलगकथा समाप्ता. ॥ इत्युक्ता श्रावककुलस्य दुर्खन्नता. अथ गुरोर्खनतामाह-- ॥ मूलम् ॥-विमलंपि कुलं अहलं । जइ लप्न धम्मदेसन गुरू ॥ पत्तंपिजाणवत्तं । विहलं निजामएण विणा ॥ २५ ॥ व्याख्या-सुगमा ॥ २५ ॥ इदानीं गुरोः स्वरूपमाह ॥ मूलम् ॥-उत्तीसगुणसमे । तयनावे अप्पमत्तगीयबो ॥ जो सो नौजव गुरु । तरे तारे जवजलहिं ॥ २६ ॥ व्याख्या--पत्रिंशता गुणैः समेतो युक्तो गुरुनवति, ते चामीदेसकुलजारूबी । संघयणी धीजु अणासंसी ॥ अविकबणो अमाई । थिरपरिवामी गहियवक्को ॥१॥ जियपरिस्सो जियनिहो । मनबो देसकालजावन्नू ॥ आसन्नलरूपश्नो। नाणाविहदेसनासन्नू ॥ २॥ पंचविहे आयारे । जुत्तो सुत्तबतकुनयविहिन्नू ॥ अहरणहे. || उकारण । नयनिजणो गाहणाकुसलो ॥३॥ ससमयपरसमयविऊ । गंजीरो दित्तिमं सिवो || For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० चिंता ॥ सोमो ॥ गुणसयकलि जुत्तो। पवयणसारं परिकहेलं ॥४॥ आसां लेशतो व्याख्यादेशो मध्यदेशस्तत्रोत्पन्नः सुखावबोधवाग्जवति. कुलं पैतृकं तहान् यथोदितं भारं निर्वाह यति. मातृकी जातिस्तयुक्तः सुविनीतो नवति. रूपवानादेयवाक्यो जवति. संहननी दृढसंहननो व्याख्यानतपोऽनुष्टानादिषु न खिद्यति, धृतियुतः कथंचिदलाने न दैन्यं याति. अनाशंसी श्रोतृन्यो न वस्त्रादीहते. अविकबनोऽस्वश्लाघी, स ह्यनुरुतः स्यात्. यमायी न शाव्यो न शिष्यान् वाहयति. स्थिरपरिपाटिः स्थिरपरिचितग्रंथस्तस्य हि सूत्रं न गिलति. गृहीतवाक्योऽप्रतिहतवचः स्यात्. जितपरिषद् परवाद्यकोच्यो जवति. जित निमः सूत्रार्थपरिवर्तकः शयानुशिष्याणां शिक्षयिता. मध्यस्थः संवादको नवति. देशकालजावको यथायोगं देशादिगुणानवबुध्य विहरति हृदयंगमां च देशनां विधत्ते. श्रासन्नलब्धप्रतिजो वादिनावष्टब्धः सद्यः प्रत्युत्तरदानदमो नवति, नानाविधदेशनाषाको नानादेशजविनेयप्रत्यापयनसमर्थः स्यात्. ज्ञानदर्शनचारित्रतपोवीर्यलक्षणे पंचविधे श्राचारे युक्तः श्रद्धावान् स्यात्. सूत्रार्थतहुनयविधिज्ञः सम्यगुपसर्गापवादौ वक्ति. उदाहरणहेतुकारणनयनिपुणस्ताम्यान् । For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० Iuu जावान् सम्यक्प्ररूपयति, नागममात्रमेव प्रमाणीकुरुते तत्रोदाहरणं - वह्नपादिसिद्धौ महानसादिहेतुर्ज्ञापको घूमत्वादेः कारणं कुंजादे टेलिंगादि, नया नैगमादयः ग्राहणाकुशलोऽचिंता पबुद्धीनपि शिष्यान् जंग्यंतरेण ग्राहयति. स्वसमय पर समय वित्परमताक्षेपेण सुखं स्वसमयं परूपयति. गंजीरः कृतेऽपि कार्येऽनौत्कर्ष याति दीतिमान् दृष्टोऽपि परवादिनः कोजयति. शिवो मारिरोगापवान् दंति. सौम्यः सर्वजनत्रियो जवति इयंभूत एवाशेषैरपि गुणशतैः कलितः सन् प्रवचनसारमागमरहस्यं परिकथयितुं युक्तो जवति एते च सूरिगुणाः क्वचिदन्यथापि दृश्यते, तद्यथा - - अविदा गणिसंपई । चगुणा नवरि हुति बत्तीसं ॥ विष य चने । बत्तीसगुणा इमे तस्स ॥ १ ॥ अस्यापि व्याख्या - श्राचारश्रुतशरीरवचनवाचनामतिप्रयोगसंग्रहरूपाष्टविधा गणिसंपच्चतुर्विधा सती द्वात्रिंशत्सूरिगुणा जयंति तत्र संयमेऽध्रुवोपयोगिता मदरहितत्वम नियतवासित्वमचंचलत्वं चेत्याचारसंपच्चतुर्धा. बहुश्रुतत्वं क्रमोमादिवाचनया स्थिर सूत्रत्वं, उत्सर्गापवादादिनिर्विचित्रसूत्रत्वं, उदात्तादिधो वशुद्विश्वेति श्रुतसंपच्चतुर्धा आरोहपरिणायोः समत्वं श्रहीनांगतयाऽखजनी यावयवत्वं, संपूर्णेद्रियत्वं, For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० in दृढसंहननं चेति शरीरसंपञ्चतुर्धा. ग्राह्यवाक्यत्वं, मधुरवाक्यत्वं, रागाद्यनिश्रितवाक्त्वं स्प ष्टवावं चेति वचनसंपञ्चतुर्धा. योग्यं ज्ञात्वोदिशति, समुदिशति, अपरिणतादौ दोषसंजचिंता वात्तत्रेदमध्ययनं त्वया पवितव्यमिति गुरुवचनमुदेशः, तस्मिन्नेव शिष्येणाधिते गुरोनिवेदि. ते स्थिरपरिचितं कुर्विति गुरुवचनसमुद्देशः, तथाग्रेतने परिचिते नवं वाचयति, अर्थस्य निवहिं करोतीति वाचनासंपञ्चतुर्धा. सामान्यतोऽर्थस्यावग्रहणमवग्रहः, अहं किंचित्पश्यामीत्यादि, तदर्थ विशेषालोचनमीहा, अयं स्थाणुर्वा पुरुषो वेत्यादि, प्रकांतार्थविशेषनिश्चयो ऽवायः, स्थाणुरेवायमित्यादि, निश्चितार्थस्य पश्चादपि स्मरणं धरणं धारणा चेति मतिसंपञ्चतुर्धा. आत्मनः शक्तिं पुरुषमुपासकादिवलं, केत्रं साधुनावितमि तरछा, अयं प्रतिवादी राजामात्यो वा सांख्यः सौगतो वेति वस्तु विमृश्य वादमारजते, इति प्रयोगसंपञ्चतुर्धा. बा. लवृशादियोग्यदेत्रग्रहण निषद्यादिमालिन्यपरिहाराय वर्षासु पीठफलकादेग्रहणं, यथाकालं स्वाध्यायोपधिप्रत्युपेक्षणानिदादिषु विनियोगः, दीदागुरोः श्रुतगुरोः, पूजनं चैते संग्रहसंपञ्चतुर्धा. तथा विनयश्च चतुर्नेदः, स चायं-आयारे सुसविणए । वरकेवणे चेव होइ बो For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपा चिंता ३०१ . धवे ॥ दोसस्सयनिग्याए । विणए चउहे सपमीवत्ती ॥ १ ॥ तत्र स्वयं संयमसमाचरणादि । || राचारविनयः, सूत्रं चार्थ वाचयतीत्यादिः श्रुतविनयः, अदृष्टधर्म दृष्टपूर्वमिव ग्राहयतीति विक्षेपणाविनयः, कुलस्य क्रोधं बिनयतीत्यादिदोषनिर्घात विनयः, सर्वेऽप्यमी मिलिताः षट्त्रिंशत्. अथवा–समत्तनाणचरणं । पत्तेयं अह अट्ट नेश्खा ॥ बारसने अ तवो। सू. रिगुणा हुँति बत्तीसं ॥ १॥ यहावयबकाइ अठार-सेव श्रआयारमा अहेव ।। पायचित्तं दसहा । सूरिगुणा हुँति उत्तीसं ॥१॥यदिवा-विगहासणा य पिमो । कसायनवसग्गनाणसामाश्यं ॥ नासा धम्मो एए । चनगुणिया हुँति सूरिगुणा ॥ १॥ ननु यस्मिन्नेते गुणाः सामस्त्येन न स्युः, स किं गुरुरेव न जवतीत्याह-' तयनावेति' कालादिदोषाणां तेषां षत्रिंशतो गुणानां समुदितानामनावे सत्यप्रमत्तो गीतार्थश्चेति गुणयसहितोऽपि गुरुर्नवति, तत्राप्रमत्तः क्रियास्ववहितः, स हि परमपि प्रमायंतं निःशंकं वारयति. गीतार्थः सूत्रार्थादिवेदकतया कुशलः, यदाह-सुत्ते अच्छे य तहा । उस्सगाववायजावववहारे ॥जो कुस॥ सत्तं पत्तो । पवयणकुसलो त बझा ॥१॥ अयं हींगिताकारादिनिः परेषां नावमवबुध्य त- || For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ नप|| दुचितदेशनया सुखं बोधं जनयतीत्येतद्गुणध्यस्य मुख्यता, शेषास्तु गुणास्तत्परिकरप्रायाः, ।। य एवं विधः स गुरुः पोत व प्रवहणमिव स्वयं जवजलधि तरत्यन्यानप्यनिश्रितांस्तारयति. चिताण यदाह-जह लहुदारुविरईन । पोर्ट तारे गुरुयपि ॥ तह कम्मलहुयपत्तं । सयं तरं तारए अन्नं ॥१॥ ननु गुरुः परं कयं तारयतीत्युच्यते उपदेशहारेण, तथा चाह ॥ मूलम् ||-जन्ठ न मणी न दीवा । न य चंदा न य रवीवि दिप्पंति ।। तंपि सुगुरूवएसा । अचं हेलाइ पयमंति ॥ २७ ॥ व्याख्या-यत्र जीवाजीवादिके थे न मणयश्चंधकाताद्याः, न दीपा गृहमणयः, न च चंद्राः शीतांशवः, न रवयोऽपि दीप्यंते, बहुवचनं जिनमतापेदा, मण्यादयोऽपि यमर्थ न प्रकाशयंतीत्यर्थः, तमप्यर्थ वस्तु सुगुरूपदेशा हेलया सुखेनैव प्रकाशयंति. अयमर्थः-न हि गुरुः करे धृत्वा कंचन संसारात्तारयति, किंतूपदेशक्षणे पुण्यपापादिकान् नावांस्तथा कथंचित्प्ररूपयति, यथा संजातवैराग्याः श्रोतारः परिणाम वि. शुद्ध्या स्वयमेव संसारसागरं तरंतीत्युपचारादगुरवोऽपि तारका एव. ॥ २७ ॥ उपदेशसारत्व|| मेव गुरोर्दर्शयति For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| mil ॥ मूलम् ॥-नीणिति कहं नविया । गंजीरा नबंधकूवा ॥ ज अवलंबं सुगुरू वएसरासी न करिति ॥ २७ ॥ व्याख्या-स्पष्टा, नवरं नीतित्ति निर्गवति. उक्तं च अज्ञानबन्नदृशां । नविना लवकूपसंकटे पततां । एकैव नवति गुरुजन-वचनवरत्रा परित्राणं ३०३ ॥१॥ एवं सद्गुरुस्वरूपमुक्त्वाथ व्यतिरेकमाह ॥ मूलम् ॥-न य चोयंति पमत्तं । नेव पयासंति विहिपथं सम्मं ॥ सबचचामुवाई। ते गुरुणो जवपहसहाया ॥ २५ ॥ व्याख्या-ये गुरवः प्रमत्तं धर्मे मंदादरं साधुं श्रावकं वा वत्स! किं प्रमाद्यसि ? पुनः पुनदुर्लन्नेयं सामग्री, विरसावसाना हि विषयाः, कस्तेषु व्या. मोहः? परमार्थबंधुर्धर्म एव, न ह्यसावादृत्य मोक्तुं युक्तः, इत्याद्युपदेशैर्न चोदयंति प्रवर्तयंति स्वकृत्येषु, तथा तथाविधाचार विकलतया मास्म लोकेऽस्माकमवज्ञाभूदिति न सम्यग्यथाव स्थितं विधिपथं विधिमार्ग साधुश्रावकसामाचारीरूपं प्रकाशयंति, किंतु सर्वत्र पुण्यपापनिवृत्ते जने केवललोनावेशाच्चाटु मुखप्रियमेव वदंतीत्येवंश लाश्चाटुवादिनः, ते गुरवो लवपथं जाम्यतां जीवानां सहाया श्व जवंति. यदाह--जह लोहसिला अप्पंपि । वोलए तह For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक वंता विलग्गपुरिसंपि ॥ श्य सारंजो अ गुरु । परमप्पाणं च बोवे ॥१॥ इदानीं दृष्टांतगर्न स. । द्गुरोर्माहात्म्यं वक्ति ॥ मूलम् ॥-खीणोवि धम्मधाक । पएसिरजमि जे समुहसि ॥ तं किर सम्मं से. ३०४ विय। गुरुचरणरसायणस्स बलं ॥ ३० ॥ व्याख्या-गाथार्थः सुगमः, जावार्थस्त्वयं-यथा रो. गिणो देहे राजयक्ष्मणा क्षीणोऽपि धातुः सुसेवितेन सम्यग्वैद्योक्तेन रसायणेनोपचर्यते, तथा प्रदेशिभूपते राज्ये नास्तिक्येन वीणोऽपि धर्मधातुः सुसेवितेन श्रीके शिकुमारगुरोर्वचनरसाय-|| नेन पुनर्नवीकृत इति. व्यासार्थः कथानकगम्यस्तच्छेद___समस्ति केतकीनिवृ-भूरिवासात्र जारते ॥ चित्रमीश्वरवालच्यं । न मुंचति कदापि या ॥१॥ तदर्धे श्वेतवीनाम । पूरस्ति स्वस्तिनाजनं ॥ यत्रामाश्च कवींद्राश्च । विशिष्टार्थंकदृष्टयः ॥॥ प्रतापतपनस्तत्र । प्रदेशिभूपतिर्बनौ ॥ मित्रशत्रुदृशं योऽदा-दंनोजकुमुदोपमा म् ॥ ३॥ यः स्वयं नास्तिको लोकान् । लोकायतिकशासने ॥ दृढीचक्रे चिरं द्यूत-कारवद् । || यूतदेवने ॥ ४॥ यः प्रमादो व्रतानीव । गव्यानीव सुरालवः ॥ पंचापियूषयामास । शासना For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप०॥ चिंता नि कुवासनः ॥ ५ ॥ प्रत्यदोकप्रमाणो यो। जीवखनरकादिकान् ॥ निहुतेस्मा खिलानर्थान् ।। सिकचौर श्वोहितः॥ ६ ॥ शुक्लपक्षाः सदाचार-चतुरा अनगारिणः ॥ न यस्य विविशुः | शं। मराला इव जंगलं ॥ ७॥ सूर्यकांतालवत्तस्य । शौर्यवृत्तिग्वि प्रिया ॥ सूर्यवन्महसां रा३०५ शिः । सूर्यकांतस्तु तत्सुतः ॥ ७ ॥ बनूव सारथिस्तस्य । चित्रश्चित्रधियां निधिः ॥ स ययौ राजकार्येण । श्रावस्ती पुरमन्यदा ॥ ए ॥ अजिरामोपदापाणि-मिलितस्तत्र जूजुजः ॥ पृ. थुश्रि श्रीपदान्यासे । वासमंदिरमापसः ॥ १० ॥ अन्यदा पुत्रमित्रायै-र्युक्तं स्नातमलंकृतं ॥परिपुरं स तत्रस्थो । यांतं लोकमलोकत ॥ ११ ॥ अस्कंदमुकुंदादि-याखान्यो वा महो. त्सवः ॥ किं बहिर्विद्यते कोऽपी-ति नृत्यानन्वयुक्त सः ॥ १२ ॥ तेऽपि ज्ञात्वा जगुः स्वा. मि-श्चतुनिमहोदधिः ॥ श्रीपार्श्वनाथसंताने । विश्रुतः श्रुतकेवली ॥ १३ ॥ केशी गणधरः पुर्या । उद्यानमधुनापुनात् ॥ तमनंतशमं नंतु-मयं याति जनबजः ॥ १४ ॥ युग्मं ॥ अथा. रूढो रथं चित्रो । विनोदेन वनं गतः ॥ प्रणम्य परया प्रीत्या । निषसाद गुरोः पुरः ॥१५॥ || पौरवातं च चित्रं च । समुदिश्याथ के शिना ॥ देशना विदधे धर्म-पुमपीयूषसारिणी ॥१६॥ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ प|| यथाशक्ति प्रपेदाने । धर्म धीजाजने जने ।। नामग्राहं गुरुश्चित्र-मब कौशलं ॥ १७ ॥ ॥ स्वत्तावन्नद्रकश्चित्रो । गुरुणा जाषितस्तदा ॥ महोदयपदं प्राप्त-मिवात्माननमन्यत ॥ १७ ।। ।चताण आदाय गुरुतः सार-सम्यक्त्वां कादशवतीं ॥ राजकार्यमसौ गौणी-कृत्य धर्म सदा व्यधात् |॥ १५ ॥ श्रावं श्रावं गुरोर्वाचं । सोऽनवन्नवतत्व वित् ॥ पायं पायं पयोदस्य । बद्धमूल व अमः ॥ २० ॥ सिङसाध्योऽन्यदा चित्रो वजन निजपुरीप्रति ॥गुरूणामाग्रहं तेने। तत्रागंतुं कृतांजलिः ॥ २१ ॥ तेऽप्यूचुः सौम्य सबायं । पुपितं फलितं वनं ।। नूयोनिरनिगम्येत । पथिकैविगैरपि ॥ २२ ॥ तदेवानजिगम्यं स्या-निलिंगुवयसाश्रितं ॥ यः कृषत्य रिवत्पांथ-पक्षिणां सहसाक्षिणी ॥ २३ ॥ एवं कुस्वामिना क्रांता । कांतापि श्वेतवी पुरी ॥ कथमाश्रीयते सङ्गि-स्ततः सारथिरज्यधात् ॥ २४ ॥ लब्धोऽप्यलब्धवनावी । धोऽयं जगवन्मया ॥ यावप्रदेशिस्वामी मे । धत्ते धर्मविरोधतां ॥ २५ ॥ न तं बोधयितुं शक्तिः । कस्यापि नवतो वि. ना ॥ विना जनार्दनं केन । दम्यते कालियोरगः ॥ २६ ॥ स्वरूपं स्वप्रनोर्जानन् । नाहं कुर्वे कदाग्रहं ॥ परं पश्यथ लानं चे-तत्तत्रांचध्वमेकदा ॥ ११ ॥ पूज्यैानार्थिनिस्तत्र । नचित्य || For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता amil खात्मसंकटं ॥ न लाजा सुखशीलस्य । वणिजोऽपि क्वचिद्यतः ॥ २७॥ विज्ञप्येति चचा- ॥ खाशु। चित्रः स्त्र विषयंप्रति ॥ यतिनक्तिं प्रतिग्रामं । बोधयन् जनतानताः ॥ २५ ॥ प्राप्तश्च श्वेतवीं सिद्ध । कार्य विज्ञप्य भू[जे ॥ स्थापयित्वांतत्यानं । स्वनृत्यानेवमन्वशात् ॥ ३० ॥ ३०७ यदा केचिन्नरा अत्रा-यांति भून्यस्तलोचनाः ॥ दंमहस्ताः स्फुरकर्म-ध्वजा उध्धृतमध. जाः ॥ ३१ ॥ तदांतःकाननं सर्वां-स्तानवस्थाप्य सत्वरं ।। अनवद्या निवेद्यास्ते । कर्णाज्य. णमुपेत्य मां ॥ ३५ ॥ धर्म व्यधादथो मंत्री रहः स्वगृहमध्यगः ॥ करोति प्रकटां लक्ष्मी । को वा राज्ये कुनायके ॥ ३३ ॥ गुरवोऽपि निजज्ञान-ज्ञातज्ञातव्यमंबराः ॥ चिंतयामासु. राबुद्ध्य । प्रबोधाई प्रदेशिनं ॥३४॥ ययसौ बोध्यते बोध-शक्तिस्तन्नः किमन्यथा ॥ न वजं वज्रमित्याख्यां । लजतेऽधिमदारयन् ।। ३५ ॥ सन्मार्गे स्थापयेन्मिध्या-दृशमेकमपीहयः ॥ त्रसस्थावरजंतूना-मनयं तेन घोषितं ॥ ३६ ॥ नूंगा व सरंगास्ते । केतकीमगमंस्ततः ॥ अबिन्यतो महीपाल-उक्किंटकदारणात् ॥ ३७ ॥ लोकान् पथि प्रतिग्राममवस्थाप्य स्वशासने ॥ प्रापुर्विजयरीतिज्ञा । गुरवः श्वेतवीं पुरीं ॥ ३७॥ प्राग्वर्णितस्वरूपास्ता || For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपर || -निरीक्ष्यांतर्वनं मुनीन् । ते नरास्तेनिरे शुकिं । बन्नमागत्य मंत्रिणं ॥ ३५ ॥ दिने तछंद. || ने शंक-मानः स्थानस्थ एव सः ॥ अवंदत गुरुन् दत्त-सप्ताष्टानिमुखक्रमः ॥ ४० ॥ मनो चिंता० गूढपथत्वेना-परिजेद्य गमागमं ॥ प्राहिणोद्गुरुसेवायै । दिवापि स पुनः पुनः ॥ ४१ ॥ सा३०० यं गत्वा गुरुन्नत्वा । सोऽवग्नाथ तथा कुरु ॥ जैनो धर्मः प्रथामेति । यथा पृथ्वीशपर्षदि ॥ ॥ ४५ ॥ सादीव शूकलमगस्त्युदयोबुधिं वा । मंत्रीव सर्पमिनपाल व हि ॥ अंजोऽनिषेक श्व दुग्धमुदस्तफेनं । एनं समर्थ शमयस्त्र नृपं विरुझं ॥४३॥ गुरुरूचे न चादृष्टं। वेध्यं वीरोऽपिविध्यति ॥ अष्टमातुरं धीमान् । वैद्योऽपि नो चिकित्सति ॥४४॥ काष्टं तदापि नादृष्टं । सरलीकुरुते क्वचित् ॥ अदृष्टं तं तवाधीशं । बोधयामः कथं वयं ॥ ४५ ॥ मयोपायेन स प्रा. त-रिहानेय इति ब्रुवन् ॥ चित्रः स्वमंदिरं गत्वा । भूपमूचे निशात्यये ॥ ४६॥ नेतर्ये तव कांबोजाः । संति प्राग्ढोकिता हयाः ॥ अद्य गत्या परीक्षस्व । चतुरश्चतुरोऽपि तान् ॥४७॥ तेष्वेकं हयमारुह्य । बाह्यालीउद्मना नृपः ॥ चित्रेण तां दिशं निन्ये । यत्र ते संति सूरयः ।। || ॥ ४ ॥राध्वक्रमणोत्पन्न-क्लमं प्रस्वेदविक्लिदं ॥ राजानमानयच्चित्रो । वनं निग्रंथपावनं ॥ For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता .. ॥ ४ ॥ कैर्वचनवैचित्र्या-नीयंते यां दिशं रयात् ॥ संचरंते तया पृथ्वी-पालका बा- || उप० सका श्व ॥ ५० ॥ तदा पुरो निविष्टेषु। केषुचिन्नद्रकात्मसु ॥ सुध्वानी विदधानोऽभू-श णधर्मदेशनां ॥ ५५ ॥ श्रुता तरुतलस्थेन । देशना सा प्रदेशिना ॥ ऊचे चित्र किमत्रास्ति ३०ए । घरटः कोऽपि कानने ॥ ५५ ॥ चित्र ध्वनिरियं कर्ण - कोटरे मे कट्टयसे ॥ स्वामिनक्तस्त्वमेनं चे-त्तदा वारय वारय ।। ५३ ॥ गत्वाथ पुनरागत्य । चित्रो भूपमनाषत ॥ देव धर्म वदन्नस्ति । वने कोऽप्येष निकुकः ॥ ५४ ॥ रुषोतालोऽथ भूपालो-ऽन्यधामकुटिनीषणः ॥ कथं चित्र विवेशासो । देशेऽस्मिन् मयि रदके ॥ ५५ ॥ कदर्थयिष्यतेऽनेन । मद्देशोऽप्यन्यदेशवत् ॥ यद्येष ताड्यते बाढं । तपैत्यपरोऽपि न ॥ ५६ ॥ एवमेवैवदित्युक्ति-नाजा चि. त्रेण संयुतः ॥ चचाल रोषरक्तादो । भूमानुजीर्णमुजरः ॥ ७ ॥ चित्रेणाथ धियां धाम्नान्यधीयत नराधिपः ॥ कोऽयं स्वामिन् वृथा निक्षु-मशके तव विक्रमः ॥ ५० ॥ पृच्च्यते स निजझान-हेतुः किंचिदगोचरं ॥ येनोत्तरप्रदानाया-शक्तो जिहेति स स्वयं ॥ ५ ॥ ततः || वीणानिमानोऽसौ । रात्रिमादाय नंदयति ॥ तत् श्रुत्वा नापरोऽप्यत्र । कोऽपि निक्षुः समे For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३१० ष्यति ॥ ६० ॥ एवं च तव चातुर्य - यशो जगति रंस्यते ॥ यादन्ते वीरमानी को । निक्षुकथनदुर्यशः ॥ ६१ ॥ साधुस्ते धीर धीरेषा | चित्रमेवमष्टिवन् ॥ पुरो गुरुमुदारांगं । चिंता निरीक्ष्येति जगाद सः ॥ ६२ ॥ पश्य चित्र कियन्मात्र – मेष स्थूलो निरीक्ष्यते ॥ निश्चितस्य परान्नस्य । न स्यात्किं स्थूलताथवा ॥ ६३ ॥ मन्ये चियेत जठरं । नास्यैकग्राम जिया ॥ त्रिवृष्टेऽपि । मेघे स्याद्यत्र यात्यसौ ॥ ६४ ॥ किमेवं रारटीत्येव । दह्यमान इवाग्निना ॥ यद्वा किंचिद्विनायामं । जुक्तमस्य न जीर्यति ॥ ६५ ॥ जेजुर्गुरोस्तरोर्दूरी - जावं जाविविइंगमाः ॥ पूर्वासीनास्तमायातं । दृष्ट्वा द्विपमिवोन्मदं ॥ ६६ ॥ अथ गत्वाग्रतः स्तब्धः । कृतकेदारयात्रवत् ॥ भूपः कोपविशामीति । सूरिं पप्रष्ठ शाव्यतः ॥ ६७ ॥ चक्रे स कृतिनां चकी । लापमालापगोचरं ॥ राजन् भृमिस्तवैवेयं । यथारुचि तदास्यतां ॥ ६० ॥ यथा स्थानं निविश्याथ । नृपः सोलंग्मन्यधात् ॥ देहानुमान निहादः । किमाचार्य वदन्नसि ॥ ६ ॥ धर्मं वच्मीति गुरुणा । प्रोक्ते धर्मस्तु कस्तव ॥ किं च धर्मफलं भूपे-नेति पृष्टे गुरुर्जगौ ॥ ॥ ७० ॥ धर्मोऽस्माकं दयासत्या - स्तैन्यब्रह्मादिलक्षणः ॥ फलं तत्कारिणो स्वर्गे । नरक स्त्वित For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| रस्य च ॥ १ ॥ ज्ञापयन्निव हुंकारे-जूतान् जूमिपतिर्जगौ ॥ वाक्प्रपंचममुं मुंच ।वच्येऽहं । न जवाहशेः ॥ १२ ॥ लोकेन सह किं वैरं । तवास्ति पितृघातजं ॥येन स्वैरमसौ जोगान् । मुंजानो दंब्यते त्वया ॥ ३ ॥ किं नाम पामरप्रायं । मायिन्मामपि मन्यसे ॥ सनासमक्ष मोद-कम वक्षि यदीदृशं ॥ ४ ॥ त्वया जटिपतं यदृष्छं । ये फले पुण्यपापयोः ॥ तो स्वर्गनरको धूर्ते-- रेव स्वमतिकल्पिती ॥ ५॥ नास्ति स्वर्गोत्र तहासि-जनानामनिरीक्षणात् ॥ यंताप्त्या साध्यसिझे-रुदाहृतिकथा वृथा ॥ ७६ ॥ एवं निषेधिते खगें । नरकोऽपि निषेधितः ॥ कषितो निष्तुषः पदो । ह्येष जात्यसुवर्णवत् ॥ ७ ॥ तथाहि-बाईस्पत्यमते विद्या-नासीन्मम पितामहः । स मामुत्साहयामास । द्यूताब्रह्मादिकर्मसु ॥ ७ ॥ अजूदईन्मते ब-मतिर्मम पितामही ॥ दयादमादिपुण्येषु । सा मां नित्यं न्ययोजयत् ॥ ॥ ॥ अनाबमुखो लोक-स्तदानीमित्यनापत ॥ गजायं नरकं याता । राज्ञी च विदि वं पुनः ॥ ७० ॥ तौ घावपि मया मृत्यु-समयेऽन्यर्थिती नृशं ॥ याथश्चेन्नरकं स्वश्च । कृत|| कर्मवशौ युवां ॥ १ ॥ तदागत्यावबोध्यास्तं । मां प्राणज्योऽपि बसनं ॥ येन कुर्वे सदाध. For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ॥र्म-कर्म निर्मुक्तपातकः ॥ २ ॥ तयोः प्रमितयोर्मार्ग-महमालोकयं चिरं॥ दवाग्निद ग्धः शाखीव । कोऽपि नाविरभूत्पुनः ॥ ३ ॥ तदादि नरकस्वर्ग-निषेधं दृढधीय॑धां ॥राशेत्युक्ते जगौ सूरिः । पूरयन् ध्वनिनांबरं ॥ ४ ॥ जनं स्वकर्मरोगात । विषयापथ्यतो वयं ॥ वारयन्नो हितधिया। नवामः किमु वैरिणः ॥ ५ ॥ तौ स्वर्गनरको धूर्ते---रेव स्त्रमतिकल्पितौ ।। इत्युक्तिरेव जवतो । नाति स्वमतिकल्पिता ॥ ६ ॥ तारतम्यं वचिताव-नवस्थसुखदुःखयोः ॥ विश्रामत्येव वैपुल्य-तारतम्यमिवांबरे ॥ ७ ॥ नूप तद्यत्र विश्रांतं । तो स्वर्गनरको मतौ ॥ श्राहादवृद्धिविश्राम-स्थानमेवं शिवोऽपि च ॥ ७ ॥ यः स्वर्गनरकानावे । प्रागुपादीयत त्वया ॥ न दोदपरशुस्पर्श-मपि हेतुः सहेत सः ॥ ५ ॥ स हि त्वदाश्रितः किं वा । किं वा सर्वजनाश्रितः ॥ आद्यश्चत्तर्हि पाथोधि-मध्यमीनैर्विरोधनाक् ॥ ए॥ द्वितीयश्चत्तदास्माभि-निाद्देवादिदर्शनात् ॥ अयमन्यतरासिको । याति हेतुरहेतुतां॥ | ॥ १ ॥ चार्वाका एव चेत्सर्व-शब्देन स्युस्तदप्यसत् ॥ अदृष्टो दृष्टिहीनहि । गिरि नाव- ।। || मर्हति ॥ ए ॥ स्तः स्वर्गनरकावेक-शब्दवाच्यत्वतो नृप ॥ घटपेटापटा यह-ध्यतिरेकेण || For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता नजोंबुजं ॥ ९३ ॥ तस्माद्विद्येत एव स्व-र्नरकौ नरनायक ॥ अनागमाच्च चेपिलो -- मूढोऽसि तदा श्रृणु ॥ ४ ॥ विद्यते तेऽनवद्यांगी। सूर्यकांतेति या प्रिया ॥ तदासक्तं नरं चेवं । सेसि तद् ध्रुवं ॥ ९५ ॥ हन्यमानस्त्वया वीर । निर्दयं वक्ति यद्ययं ॥ सुकृषि३१३ मुंच मां स्वामिन् । यामि धाम निजं यथा ॥ ए६ ॥ तत्रेति शिया स्वामिन् । जो जो त्यजत चापलं ॥ चापलस्यैव दोषेण । विरुंब्येऽहं मही जुजा || १ || रटन्नपीति चाटूनि । स त्वया न विमुच्यते ॥ नरकान्नारकारदैर्मुच्यते खपिता कथं ॥ ए८ ॥ किंच - अध्यासीनं सजामध्यं । त्वां दिव्यस्रग्विलेपनं ॥ सर्वांगसंगिशृंगारं । वीरविद्वत्परिदं ॥ एए ॥ अतिस्वपतिश्रीकं । मातंगो कोऽपि जायते ॥ श्रलोचाय सकृद्धच - गेहमेहि महीपते ॥ १०० ॥ तजिरा तां सजां मुक्त्वा । यासि त्वं तत्र चेन्नृप । तदा त्वदंबिका देवी - जूतात्रापि समेति सा ॥ १ ॥ योजनानां पंचशती - मूर्ध्वं याति निरर्गलः ॥ मनुष्यलोकदुर्गंधो । नायांति विबुधास्ततः ॥ २ ॥ मुनींदोः केवलोत्पत्तौ । जिनजन्मादिपर्वसु ॥ प्राक्प्रेम्णा वा समायांति । नृलोकमपि निर्जराः ॥ ३ ॥ अथ राजा जगौ स्वर्गं । नरकं वा प्रयाति कः ॥ आत्मा For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेत्तर्हि नास्त्यत्र । स एवेति विचार्यतां ॥ ४ ॥ संभूतादजुतसंघाता-दाविनवति चेतना ॥ || उप० तेषु काले विशीर्णेषु । सा नश्यति निरन्वया ॥ ५॥ यैरात्मासौ पृथग्नूतो । नूतेन्यः परिचिंता कहप्यते ॥ तैः प्रत्यक्षप्रमाणेना-नुमानेनागमेन वा ॥६॥ न जूतेच्यो विनिन्नोऽसौ । ता३२४ वदध्यदगोचरः ॥ न वा झेयोऽनुमानेन । तद्धि प्रत्यक्षपूर्वकं ॥ ७॥ मिथो विवदमानेनागमेनापि न मीयते ॥ यद्वानुमानागमयोः। प्रामाण्यमपि उर्घटं ॥ ७॥ अन्यच्चैको मया चौरो। धृतः क्षिसश्च नाजने ॥ जतुनिश्विजिते लोकै-तः स गदितः क्षणात् ॥ ए॥ न चौरजीवो निर्गळ-स्तत्र बिजमपातयत् ॥ नापरे कृमिजीवाश्च । विशंतस्तेन नास्त्ययं ॥ १० ॥ अथोवाच गुरु/र-ध्वनिध्वनितदिङ्मुखः॥ नूपेदं स्वसुहमोष्ट्या-मुच्यमानं विराजते ॥ ॥११॥ या भूतेन्यो ज़ुलमाणा । त्वया प्रोच्यत चेतना ॥ तेषु सत्यसती वा सा। सती चेकिमु नेदयते ॥ १५ ॥ नेदयते सानजिव्यक्त-रिति चेहेत्स्यदः कथं ॥ प्रापुर्जावं पुरोवीय । । सुझानैवेति वदि चेत् ॥ १३ ॥ प्रत्यदैकप्रमाणस्य । वक्तुं युक्तमिदं न ते ॥ अस्त्वेतदपि | || सा तेपु । विद्यते किं ध्रुवाध्रुवा ॥ १४ ॥ ध्रुवा चेत्तर्हि निर्नाम । नश्यतीति वृथा वचः ॥ अ-।। For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३१५ नुत्पन्नाच्युतस्थैर्य - रूपं हि धौव्यलक्षणं ॥ १५ ॥ श्रध्रुवा चेत्तदा भूतां - तरेभ्यः स्यात्स्वयं च वा ॥ भूतांतरेज्य इति चे - तदा स्यादनत्र स्थितिः ॥ १६ ॥ स्वयं चेत्तर्हि कायस्य । परिचिंता मेऽन्यदापि वा ॥ कायस्यैव परिणामे । न पूर्वनिति रौषि चेत् ॥ १७ ॥ सतीति मुख्य पक्षस्य । तदा लग्नोपदेहिका ॥ अन्यदापीति चेत्तर्हि । सेष्ट्वादिषु जवेन किं ॥ १८ ॥ सत्येवेति चेत्तरिक-मसदुत्पादनक्षमः || उत्पादयति नो तैलं । सिकताच्यो वली जत्रान् ॥ १९ ॥ मधुकधातकीपुष्प — सुगंधर्यादिवस्तुषु ॥ सत्यपि हि जायेत । शक्तिरुन्मादिकेति चेत् ॥ ॥ २० ॥ नैवं तेष्वपि सा शक्ति - रस्ति काचन सूक्ष्मका ॥ अन्यथा शालिसूर्पाज्यै - रपि मात कश्चन ॥ २१ ॥ सर्वदर्शि जिरात्मायं । प्रत्यक्षेण प्रमीयते ॥ शेषैरप्यनुमानेन । न च तस्याप्रमाणता ॥ २२ ॥ परजावमजानानो -ऽनुमानस्यापमाननात् ॥ ही चार्वाकः सनागर्ने । किमायाति च वक्ति च ॥ २३ ॥ श्रतोपज्ञः प्रमाणं स्या-दागमोऽपि न संशयः ॥ श्राप्तो हि रागरोषाच्यां । विमुक्तः स हि सत्यवाक् ॥ २४ ॥ श्रत्रानुमानं ज्ञानं हि । गुणः स न निराश्रयः ॥ अन्वयव्यतिरेकाच्या - मात्मैव स्यात्तदाश्रयः ॥ २५ ॥ कुर्वेऽकृषि करिष्येऽह -- मिति 1 For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपद चिंता ॥ कालिकी क्रिया ॥ ज्ञानभूतेषु नो पंगु-जडेषु लजते स्थिति ॥ २६ ॥ अहं सुखी त्वहं पुःखी । पुद्धिंगेनेत्यहं ध्वनिः॥ ज्ञानभूतेषु न क्लीव-जडेष्वाश्रयमश्नुते ॥ २७ ॥ सर्व क्रिया ॥ णामधिभू-रहं प्रत्ययगोचरः ॥ पुण्यपापफलं जोक्ता । संसर्ता च भवानवं ॥२०॥ देहाति ३१६ न्नोऽपि देहेन । संपृक्तः दीरनीरवत् ॥ चेतनालक्षणोऽनद-लक्ष्यश्चात्मा विचार्यतां ॥ ए॥ युग्मं ॥ किंच-पुंसा नीरंधकोष्टांतः । कृतशंखध्वनिर्बहिः॥ यथा याति तथा चौर-जीवः स निरगात्ततः ॥ ३० ॥ नीरंधेऽपि यथा लोहे। प्रविशत्याशु शुक्षणिः ॥ कृमिजीवा विशामीश । विविशुस्तत्र ते तथा ॥ ३५ ॥ भूपोऽथानिदधे सूरे । जीवो यदि सदा सदृक् ॥ तत्किं देप्तुं शरं पूरे । युवालं न तु बालकः ॥ ३२ ॥ किं वा वहति नूयांसं । युवा जारं न चेतरः ॥ श्रुत्वेत्यवोचदाचार्यः । संदेहद्रोहिणी गिरं ॥ ३३ ॥ युवापि मृदुना चापे-नेषु रं न निक्षिपेत् ॥ न विहंगिकया मृष्ट्या । वहे सारं च दुर्वहं ॥ ३४ ॥ एवं मृदुलदेहत्वा--न्न क्षप्तुं दूरतः शरं ॥ न वा नूरिजरं वोढुं । प्रनूयेत नृपार्जकः ।। ३५ ॥ यथा स एव च प्रौढ || -चापो दृढविहंगिकः ॥ खखकार्यक्षमस्तम-जीवः पर्याप्तविग्रहः ॥ ३६ ॥ भूपोऽन्यधान्म-|| For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाय ॥ या जीवन् । मृतश्चैको मलिम्बुचः ॥ यतोलि न पुनार-नेदोऽनूत्तेन नास्त्यसौ ॥ ३७॥ ॥ दृतेः पूर्णस्य वातेन । रिक्तस्यापि च तोलने ॥ तुला समा तथांगस्य । सात्मनोऽनात्मनोऽपि चिता च ॥ ३० ॥ एवमुत्तरयन् सूरि-रन्यधीयत जुजा ॥ स्तेनः कोऽपि मया खग-प्रहारैः खंम३१७ || शः कृतः ॥ ३ए । बुलोके न तु तत्रात्मा । प्रयत्नेनापि वीक्षितः ॥ यद्ययं स्यात्तदीयेत । स्फुरन्मीन खोदधौ ॥ ४० ॥ गुरुजगौ पशुपाते-रितेऽरणिदारुणि ॥ वह्निमालोकमानः स्या-द्यथा मूर्खस्तथा नवान् ॥४१॥ वह्निारुणि सौरज्यं । पुष्पे तैलं तिलेऽपि च ॥ तेजः सूर्योपले वारि-शशांकाश्मन्ययो मृदि ॥ ४२ ॥ शैत्यं हिमे चोष्णमग्नौ । श्वैत्यं सुरसरिजले ॥घृतं दध्न्यंकुरो बीज । श्च जीवोऽस्ति वर्मणि ॥ ४३ ॥ एवं तमोनं वाग्ज्योतिः । सूरिसूरे वितन्वति ॥ स पप्रच सदृग्जंतुः । कथं कुंथुगजांगयोः ॥ ४० ॥ सूरिः माह यथा दीपो । घ. टस्थस्तं प्रकाशयेत् ॥ महासद्म पुनः प्राप्य । तदपि द्योतयेदसौ ॥ ४५ ॥ एवमात्मा कुंथुदेहे । तिष्टन् शक्ति समस्य याम् ॥ प्राप्य द्विपवपुः शक्तिं । तादृशीं स्वां प्रकाशयेत् ॥ ४६ ॥ | साक्षादात्मानमप्रेक्ष्य । न प्रत्येमि कथंचन ॥ इत्यालापिनि भूपाले । बनाषे श्रुतकेवली ।। For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० ..||॥ ४ ॥ राजन्नमूनि पत्राणि । कंप्यंते केन भूरुहां ॥ वायुना चेत्तदा वायुः । स मे सादात्प्र- ॥ दर्यतां ॥ ४ ॥ अलक्ष्यमपि चेछाडे । यत्र कंपानुमानतः ॥ मन्यसे तरिकमात्मानं। न चैत न्यानुमानतः ॥ ४५ ॥ ततः प्रमुदितस्वांतो-- ऽवनीकांतोऽज्यधादिति ॥प्रनो चिराविदीर्णो. ३१७ ऽयं । कुग्रहग्रंथिरद्य मे ॥ ५० ॥ जीवाजीवादिकान् जावान् । जवदुक्तिसुधांजनैः ॥ नूजूध्रादीनिवांधोऽहं । स्वामिन् पश्यामि संप्रति ॥५१॥ परं न पूर्वजैः कुष्मं । पंथानं मोक्तुमुत्सहे ॥ तन्मंचन मुच्यते जंतः । श्रियापि श्रेयसापि च ॥ ५५ ॥ऊचे च सूरिणा राजन् । कोऽयं तव मतिनमः ॥ पूर्वजा ह्यनुवय॑ते । सत्कर्मस्वेव कोविदैः ॥५३॥ पूर्वजेषुदरिखेषु । दिदरिद्रा सतीह कः ॥ को वा रोगानिभूतेषु । तेषु कामयते रुजः ॥ ५४॥ यथायःशीसकश्वेत-स्वर्णमाणिक्यखानिषु ॥ प्राप्तासु कुरुते विछा-नुत्तरोत्तरसंग्रहं ॥ ५५ ॥ यः पुनः प्राग्मया प्राप्तमित्ययस्येव सादरः ॥ नोत्तरोत्तरसंग्राही । स शोच्यः खलु बालिशः॥ ५६ ॥ एवं त्वमपि ना. स्तिक्यं । प्राक्प्राप्तमिति न त्यजन् ॥ कदाग्रहग्रहग्रस्तः । सतां शोच्यो नविष्यसि ॥ ५७ ॥ ए| वं केशिकुमारेण । गुरुणा प्रतिबोधितः ।। मुक्त्वा व्यामोहवन्मोह-मवदनक्तिनाग्नृपः ॥ For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ ५८ ॥ प्रनो त्वय्यपराद्धं यन्मया सोलंगावया ॥ तत्क्षमस्व क्षमाशीला । जवंति हि जवादृशाः ॥ ५७ ॥ त्वं मम व्याहृतैर्नाधा । वाधामाबाधकैरपि ॥ ताप्यते ग्रीष्मलूका जिः । चिंता किं वा मेरुवनावनी ॥ ६० ॥ प्रनो मिध्यात्वपाथोधौ । मज्जंतं मां समुद्धर ॥ पितृभ्यां दुर्वि - ३१९ नीतोऽपि । पुत्रो नापद्युपेक्ष्यते ॥ ६१ ॥ चित्र त्वमपि सूरींडा -- नमूनेव गुरुं कुरु ॥ येनैकधर्मिणोः प्रीति-रावयोः स्यादभंगुरा ॥ ६२ ॥ चित्रोऽवदत्त्वदाज्ञातः । श्रावस्ती प्रागहं गतः ॥ अस्मादेव गुरोर्धर्म – मादां रत्नं निधेरिव ॥ ६३ ॥ तन्मिष्टं यन्निजैर्दृष्ट-मिति लोकवचः स्मरन् ॥ धमें लगयितुं त्वाम- प्यानयं श्रीगुरू निह ||६४|| जाग्यवानसि धन्योऽसि । यद्गुरोरस्य वाग्जलैः ॥ प्रविशाल विषस्यद्य । सद्यः स्वावद्यकश्मलं ॥ ६५ ॥ अथ भूपोऽवदचित्र । नृत्यः सत्यस्त्वमेव मे ॥ प्राप्य धर्मनिधिं यन्मे । न न्यधुः कुनृत्यवत् ॥ ६६ ॥ मनोरथरथं पुण्यपथे मम नियोजयन् ॥ त्वं सम्यक्सारथिश्चित्र । शेषाः शाकटिकाः पुनः ॥ ६७ ॥ चित्रं मित्रमिवालिंग्य | नृपोऽथ गुरुसन्निधौ ॥ सम्यक्त्वभूषणां सम्यगादत्त द्वादशत्रतीं ॥ ६८ ॥ रिषवर्गमुछेत्तुं । धर्मेषु विलसन्मतिः ॥ गुरुषोत्साहयांचक्रे । सेवकः स्वा । For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३२० मिनेव सः ॥ ६ ॥ ईक्कुवाटकवन्नाट्य - शालावञ्चारदाजवत् ॥ राजन् प्राक्सुंदरो भूत्वा । माभू: पश्चादसुंदरः ॥ 30 ॥ गंगौघ इव वर्षा - मिव दूर्वेव सर्वतः ॥ वर्धमानपरिणामो । चिंता भूयास्त्वं जिनशासने ॥ ७१ ॥ दत्ते धर्मोऽयमाराध्य-मानः स्वर्गादिसंपदः ॥ श्रान्तमुक्तः पुनः प्राज्य - दुःखाय प्रभुवङ्गवेत् ॥ ७२ ॥ मुक्तास्रजमिवाधाय । हृदि शिक्षां गुरोरिमां ॥ श्रागत्य नगरीं भूषो । नृत्यैरेवमजूघुषत् ॥ ७३ ॥ पौराः श्रृणवंतु यः कोऽपि । जूपमाराध्घु मिति ॥ गत्वा धर्ममादत्तां । गुरोः केशिकुमारतः ॥ ७४ ॥ प्रकृत्या जडका लोका - स्तद्भूपतिवचस्तदा ॥ कुधार्त्ता जोजनाह्वान - मित्र सम्यक् प्रपेदिरे ॥ ७५ ॥ नक्तंदिवमहीनाथ | महीनाथेन संदधे || स्वादुवारिरिणोतीर्णेनेव जैने मते मतिः ॥ ७६ ॥ धर्मेणेवात्तरूपेण । यशसेवांगधारिणा ॥ श्वेत श्वेतविहार - हारिणी तेन निर्ममे ॥ 99 ॥ सुचेताः केतक नेता । विनेता क्रूरकर्मणां ॥ सप्तग्रामसहस्रेश - श्वतुर्धा राज्यमातनोत् ॥ ७७ ॥ कौशायैकं बलायैकमेकमंतः पुराय सः ॥ दयादानाय राज्यस्य । जागं चैकमकल्पयत् ॥ ७९ ॥ त्रिसंध्यं पूजयामास । जिनं प्रतिदिनं नृपः ॥ पौषधं पुण्यपोषाय । चतुःपव्यां चकार च ॥ ८० ॥ यदादि तेन For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ३१ उप० ॥ सर्म-चिंतामणिरसन्यत ॥ तदादि विषयमाव-खंडेवास्था व्यमुच्यत ॥ १॥ श्रृंगा- | रांजोधिशारी। सूर्यकांताथ तप्रिया ॥ विरक्तस्मिन्नलं जोग-कामा वामा व्यचिंतयत् ॥ ॥ ॥ गृहस्थोऽपि व्रतीवायं । जोगनीनहीपतिः ॥प्रतिपन्नः शिवाध्वानं । मां व्याघ्रीमिव मन्यते ॥ ३ ॥ इहा कुखामिनानेन । विना विषयकारिणा ॥ मम यौवनकदपपु-नीतो निएफलतां कथं ॥ ४ ॥ सत्यस्मिन्मयि कोऽप्यन्यो। न रज्येत सचेतनः ॥ को जीवत्युरगे दको। जिघृक्षति फणामणि ॥ ५ ॥ तदेनं इतकं हत्वा । दत्वा राज्यं स्वसूनवे ॥ कृत्वापरं पतिं किंचि-नविष्यामि सुखास्पदं ॥ ६ ॥ ददौ सा विषमिश्रान्नं । पत्युः पौषधपारणे ॥ हा योविहिषवल्लीव । मृत्यवे पोषितापि हि ॥ ७ ॥ वपुर्व्यापिविषावेग-वेदनाविड्डलीकृतः ॥ वध्वा विलसितं बुधा। चित्रमाचीकथन्नृपः ॥ ७ ॥ कथंचिद् ज्ञापयित्वा तं । पल्या दु:कर्ममर्म सः ॥ सावष्टं नमनाषिठ । सुते नुर्वपुर्ययात् ॥ ए ॥ मम पुण्यफलं दला। माजू वन् येत्रकेशिनः ॥ केशिनस्ते गणधराः । सुथरे चित्र संप्रति ॥ ए० ॥ नृत्यो मंत्री सुहृच्चि|| तं । चित्र पूर्वमभूर्मम ॥ अधुनाराधनाकाले । त्वं गुणज्ञ गुरुर्जव । ए१ ॥ न राज्यं न सुता- ॥ For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता ३१२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नांत: -- पुरिका न च जीवितं ॥ मनो मे परमब्रह्म - लीनमिति संप्रति ॥ ए५ ॥ विना धर्मोषधं संप्र - त्यपरत्रौषधे क्वचित् ॥ मा यतिष्टाश्चिराचित्र । पुखैः प्रातो स्वयं दणः ॥ ॥ ३ ॥ चित्रोऽथ तत्प्रसादाना - मित्रुरानृष्य मंजसा । दशधाराधनां साधु-रिव भूपं व्यधापयत् ॥ ए४ ॥ ऊचे च मा क्रुधं कार्थी - वीर धीरधुरंधर ॥ पुरापि कामनाया-मस्यां देव स्वयोषिति ॥ ५ ॥ स्वर्गत्रियं चिरात्प्राध्या-मचिराद्ददती तव । प्रशांत सूर्यकांतेयं । eिoन्न तु वैरिणी ॥ ९६ ॥ यद्यथा कारितं तेन । तत्तथा भूतुजा कृतं ॥ ध्यायता बंधुबुयैव । स्ववधूं बंधकमपि ॥ ए ॥ दणाद्देवगुरुध्यान- धूतपातकत्री त्रधः ॥ प्राप पुण्यरथारूढः । सौधर्मं त्रिदिवं नृपः ॥ ए८ ॥ विमानं तत्र सूर्याजं । प्रस्तटेऽस्ति त्रयोदशे ॥ दिव्ययोजन काय - त्सार्धद्वादशविस्तृतं ॥ एए ॥ तत्रोपपातशय्यायां । प्रलंबितांतरे ॥ जीवः प्रदेशिभूपस्य | देवत्वेनोपपद्यत ॥ २०० ॥ पर्याप्तं पंचधा दिव्य - रुद्रिवीक्षणवीक्षितं ॥ ज अप्सरसोऽन्येत्य । जय नंदेति तं जगुः ॥ १ ॥ मम कृत्यं किमत्रेति । ध्यातं तमबूबुधन् ॥ मस्त विमानस्थाः । सर्वं कृत्यं सुधानुजां ॥ २ ॥ हृदस्नाना निषेकालंकारपुस्तकवाचनाः For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ चैत्यपूजासुधर्म स्था - निवेशौ स क्रमाद्व्यधात् ॥ ३ ॥ विहरंतं महीपीठे | वर्धमानं - नेश्वरं ॥ यवबुद्ध्यावधिज्ञाना - द्विवदिषुर नूदर ॥ ४ ॥ अथाजियोगिकैर्देवै-विचक्रे लक्ष चिंता. योजनं ॥ विमानं शीघ्रगमनं । जंबूद्धीपमिवापरं ॥ ५ ॥ सामानिककतुजुजां । स चत्वारिं३२३ शता शतैः ॥ महिषीणां चतुष्केन । परीवारयुतेन च ॥ ६ ॥ सहस्रैस्त्रिंशता सज्यैः । सेनानीनिश्च सप्तजिः ॥ सहस्त्रैरंगरक्षाणां । तथा पोमशनिर्वृतः ॥ ७ ॥ अध्यारुप विमानं तं । मुकमानः सुरामणीः ॥ कल्पाच्चचाल सौधर्मा— पुरंदर इव श्रिया ॥ ८ ॥ क्रमाद्विमानं संकोच्य । श्वेतभूपालपालितां ॥ पुरीमामलकल्पां च । समागाइीरभूषितां ॥ ए ॥ प्रणम्य त्रिजगन्नाथं । निजं नाम निवेय च ॥ ध्यामच्ठ्या मितसूर्याजः । सूर्याज इदमब्रवीत् ॥ १० ॥ सर्व जिनेश जानासि । त्वं पुनस्त्वदनुइया ॥ समृद्धिं गौतमादीनां । स्त्रां दिदर्शयिष्याम्यहं ॥ ११ ॥ जगवत्यथ तूष्णी के । मौनमेवोचितं प्रभोः ॥ मया पुनर्विधेयैव । जक्तिरेवं स दध्यिवान् ॥ १२ ॥ स वितेने जुजं वामे - तरं तस्माद्विनिर्ययुः ॥ श्रष्टाधिकं शतं देव - कुमाराः सदृशश्रियः ॥ १३ ॥ जुजाद्वामाच्च तावत्यं । एव देवकुमारिकाः ॥ स चक्रे तौर्यिकान् सर्वान् For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विता ३५४ उप० ॥ । नाक्तस्तावतस्ततः ॥ १४ ॥ ते संजूय तथा चकु-त्रिंशहनाटकं ॥ निजानिमेषतालेखै-र्यथा प्राशंसि संसदि ॥१५॥ नाचित्रीयत यश्चित्ते । मूर्धानं यश्च नाधुनात् ॥ यश्च नास्कारयन्नेत्र । नाऽस्मिन्न स कोऽप्यनूत् ॥ १६ ॥ नाव्यांगान्यथ संहृत्य । जगवंतं प्रणम्य च ॥ कृतकृत्यनया प्रीतः । सूर्याजः स्वपदं ययौ ॥१७॥ सूर्यानो जगवन् खेल्ने। कथं संपदमीह शं ॥ पृष्टः श्रीगौतमेनेति । वीरो धीरोकिरालपत् ॥ १७ ॥ प्रदेशी प्रवरः पृथ्व्यां । यो बनो वसुधाजुजां ॥ सुकृतैः सांप्रतं प्रष्टः । स बभूव सुधानजां ॥ १५ ॥ अयं केशिकुमारस्य । गु. णिगणनृतो गिरा | पिधाय नरकछारं । स्वरिमुदीघटत् ॥ २० ॥ काले सौधर्मतश्युत्वा । विदेहेष्ववतीर्य च ॥ नाम्ना दृढ प्रतिज्ञोऽयं । भूत्वा मुक्ति प्रयास्यति ॥ १॥ व सा दुष्कर्माः ली नरकगतिविश्राणनपटुः । क तत्पुण्य प्राप्यं त्रिदिवपदवी निस्तुषसुखं ॥ प्रदेशी यत्यक्त्वा नरकमगमन्नाकिनगरं । गिरा पारे सोऽयं जयति महिमा कश्चन गुरोः॥ १५ ॥ इति श्रीप्रदेशिराजकथा समाता. श्युक्ता गुरुसामग्री. अथ धारक्रमायातां श्रद्धासामग्रीमाह For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप चिंता ३२५ ॥ मूलम् ॥-निसुणिय गुरवयणाणवि । दुलहो देहिण धम्मपरिणामो ॥ जलहरजल- | सित्ताणं । खित्ताणं पवरवानव ॥ ३१ ॥ व्याख्या सुबोधा ॥ ३१ ॥ एतदेव व्यक्तमाह ॥ मूलम् ॥--किं कुणश्तास सुगुरो । जेसि हियये ण वासणावासो ॥ मेहोवि अमेहो ऊ-सरम्मि उप्पाचं बीयं ॥ ३२ ॥ व्याख्या-सुगुरुः शोजनोऽपि गुरुस्तेषां श्रोतणां किं करोति? किं बोधं जनयति ? अपि तु न किंचिदित्यर्थः, येषां हृदये वासनावासः श्रझापरिमलो मूलत एव न वर्तते. अथ दृष्टांतमाह-वास्तां कूपारघट्टादयः, स निजानोगनिरुधनजोजागः प्रबलतरगर्जितजर्जस्तिब्रह्मांमसंपुटः पटुतर विगुतारकारद्योतितदिग्वलयो नीरंध्रनीरधाराध्वस्तसमस्तशैलश्रृंगो मेघोऽप्यूषरे शरिणभूमौ बीजं शाह्यादिकमुत्पादयितुममेघो जव. ति, वीजोत्पादनरूपस्वनावशात्. एवं सद्गुरुरपि अकारहितानां हृदि बोधिबीजमुत्पाद यितुमुद्यतोऽगुरुत्वमेवाश्नुते, बोधकलक्षणस्वनावच्युतेः. ॥ ३ ॥ अथ सर्वस्यामपि सामग्र्यां जव्यत्वपरीक्षानावे नैव नवतीत्याह ॥ मूलम् ॥-सदिऊणवि सामग्गीं । जाबो भवाण न अजवाण ॥ जयश्च संवपा For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ३१७ उप० | लय-दित नेमिनमणंवि॥ ३३ ॥ व्याख्या-लब्ध्वापि पूर्वोक्तसामग्री मनुष्य जवादिकां नावः पुनः पुण्यपरिणामो जव्या यासन्नसिद्धिगतयस्तेषामेवोलप्तति, न पुनरनव्यानां.अ. वार्थ श्रीनेमिनमने शांचपालकदृष्टांत ' उयतीति' पश्य ? तथाहि-नगरी द्वारिकेत्यस्ति । पश्चिमोदधिरोधसि ॥ चतुर्जुजनुजादंम-खमिताखिल विप्लवा ॥१॥ जगत्देमंकरो नेमिः । पुनानः पृथिवीं पदैः ॥ समं श्रमणसंघेन । तां पुरीं प्रापदन्यदा ॥२॥चित्तस्थनगरनक्ति-सुधोकारानुकारिणी ॥ निरं पुरः स्वपुत्राणां । निजगाद गदाग्रजः ॥ ३ ॥ प्रजें यः कोऽपि पुत्रेषु । प्रातः पूर्व प्रणंस्यति ॥ अश्वं राज्यस्य सर्वख-मिव मत्तः स लप्स्यते ॥४॥ पालको व्यालकोटियो-ऽधिकक्रौर्यमना अपि ॥ निशायां नंतुमस्त-मश्वलोनादधावत ।। ॥ ५ ॥ मनो विना जिनाधीशं । नत्वा स प्रोचिवानिति ॥ ब्रूया मां प्रास्त्रणंतारं । प्रातस्तातस्य पृचतः ॥ ६॥ स्वस मन्येव शांचेन । विलंबमसहिष्णुना ।। पादान्यन्येत्य सताप्टौ । ववंदे जावतः प्रजुः ॥ ७॥ प्रजाते पालकेनाथ । श्रीनाथः प्रार्थितो हयं ॥ त्वं प्राकन नतोऽसीति । | पप्रच्छ परमेटिनं ॥ ७ ॥ जगदे जगदिशेन । सम्यग्माध्यस्थ्यशालिना ॥ अव्यतो जावतश्चेति।। For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंता ३१६ द्विधा स्यादनं हरे ॥ ए ॥ तत्र मां ऽव्यतोऽनंसी-प्राक्पुत्रस्तव पालकः ॥ यस्याश्वलाल- लोलेन । निशि निद्रापि नागता ॥ १० ॥ जावतस्तु ववंदे मां । शांवः प्रास्परमाईतः॥ ध्यानादध्यक्षतां नीतो । येनाहं पूरवर्त्यपि ॥ ११ ॥ पूरीकृत्य ततो रंक-मिव पालकमर्थिनं ॥ अनिलवेऽपि शांवाय । ददावश्वं गदाधरः ॥ १५ ॥ श्रीनेमिनाथे समुपागते य-नव्यस्य शांवस्थ बनूव नावः ॥ नाभूदलव्यस्य तु पालकस्य । तनावमेवासुलनं वदंति ॥ १३ ॥ इति णालपासकदृष्टांतः-- अथ श्रमानंतरं वीर्याचारसामग्रीमाह-- ॥ मूलम् ॥-दुलहो सुवसंतगुग्णो । सझालंनेवि वीरियायारो ॥ जमणेण विणा पायं । न चूयवल्लीव सा फलश् ॥ ३४ ॥ व्याख्या-श्रझाया गुरुवचनरुचिनात्राया लानेऽपि वीर्याचारस्तदुक्तानुष्ठानंप्रति प्रयत्नो पुलजः, कथंभूतः? सुष्टु वसंतो गुणा ज्ञानादयो यत्र स सुवसद्गुणः, ज्ञानादयो हि गुणा वीर्याचार एवं सुष्ट वसंतीयर्थः, यहा सुष्टु शोजना व. संतस्यतुराजस्य गुणा वदयमाणोपपत्तिवशाद्यस्य स तथा. तामेवोपपत्तिमाह-यदनेन वीर्या For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ॥ २४ उपण || चारेण विना सा श्रझा चूतवजीव प्रायो न फलति न मोक्षफलदात्री भवति, प्रायोग्रहणं जाद्रपदीयचूतव संतं विनापि मरुदेवादिनां श्रद्धायाश्च बाह्यप्रयत्नं विनापि फलदर्शनात्. | ॥ ३४ ॥ न केवलं श्रद्धा, अन्यदपि सर्व वीर्याचारेण सिष्ठ्यतीत्याह३२७ ॥ मूलम् ॥-कस्सवि एसो कस्सवि । एस्सो अन्नस्स उन्निवि य लोगा ॥ जे पुण पमा यविवसा । दुन्निवि लोगा या तेसिं ॥ ३५॥ व्याख्या-कस्यापि कृषिवाणिज्यादिकर्मसु सततोयुक्तस्यैष वर्तमानो नवः सिद्ध्यति, श्ह लोकप्तिलक्ष्मीमूलत्वात् , लक्ष्म्याश्च विषय मूलत्वात्. यदाहुः-सुव्यवसायिनि कुशले । क्लेशसहिष्णो समुद्यतारंने ॥ नरिपृष्टतो विलग्ने । यास्यति दूरं कियसमीः ॥ १॥ कस्यापि पुनरिहलोकनिपिपासस्य तपःसंयमादिषु यतमानस्यैष्य आगामी जवः सिध्यति, पुण्योपचयेन स्वर्गापवर्ग प्रातः, अन्यस्य पुनर्व्यवसाये पुण्यकर्मणि च प्रवृत्तस्य धावपि लोकौ सिद्ध्यतः, चकारो नेदांतरख्यापकः. एवं वीर्याचारस्य साफल्यमुक्त्वा व्यतिरेकमाह-'जे पुणेत्यागुत्तराध स्पष्टं. ननु किमनेन प्रयत्नेन नियति| प्रेरिता हि जरतादीनामिव स्वयमेव सिद्धिरुपढौंकते इति यो ब्रूते तंप्रत्याह For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 उप० ॥ मूलम् ॥ - जइ तनवसिद्धीया । जिणावि चरणंमि उऊमंति दढं ॥ संदि जत्रदेवि । ता प्रमायंति किं इयरे ॥ ३६ ॥ व्याख्या - यदीत्युपदर्शने, तस्मिनेव जवे तिकिर्येषां चिंता ते तद्भवसिद्धयो जिनास्तीर्थकृतोऽपि चरणे सदनुष्ठाने दृढं सर्वबलेनोयच्छंत्युपक्रमते, तदेतमाशा व्यत्वेन संदिग्धे सति नियतिवादमालंव्य किं प्रमाद्यंति ? अयं जावः - इह स्वस्यावश्यतया तद्भवे मोदं ज्ञात्वा यदि जिनेंद्रा एवमेवासते तदानि ते सिध्यत्येत्र, परं तेऽपि मोक्षस्यायमेवोपाय नान्य इति स्थिति जानाना यदि चरणमा प्रियंते तदा येषां बद्मस्थत्वादद्यापि सम्यग्नव्यत्वमपि दुर्ज्ञानमास्तामासन्नमोक्षता वा दूरमोक्षता वा तेषां कथं प्रमादं कर्तु युक्ताः यदार्थ - तिष्ठयरो चडनाणी | सुरम हिउँ सिप्रियवयधुयं मि ॥ गूहि ३१ रियो । सामेता उजमइ ॥ १ ॥ किं पुरा वसेसेहिं । दुरकरकय कारणा सुविहिएहिं ॥ होड़ न उजमियवं । सपच्चवार्यमि माणुस्स ॥ २ ॥ न च जरताद्यालंबनं ग्राएं, तेषामपि प्राविचारित्र निबंधनत्वात्कादाचित्कत्वाद्वा यदागमः - पतेयबुद्धकरणे । चरणं नासंति जिरिंदा ॥ श्रहच्च भावकरणे | पंचहिं गणेहिं पासा ॥ १ ॥ किंच Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० नप० ॥ मूलम् ।।-अपमाए अरिहंतो । पए पए गोयमपि चोइए ॥ अवराण वरायाणं । ता कीस पमाय विस्संनो ॥ ३७ ।। व्याख्या--ययप्रमादेऽप्रमतताविषयेऽहत्प्रस्तावात् श्रीवर्धचंता मानः पदे पदे पुनः पुनरित्ययः, गौतममपि नोदयति प्रवर्तयति, अत्रापि गौतमस्य गणधर वझानित्वाप्रमलत्वादीन् विशेषान व्यनक्ति, वर्तमानविनक्तेनिर्देशस्तत्प्रतिपादकग्रंथानां वर्तमानखात्. यत्स्थानांगसूत्र-समणे जगवं महावीरे गोयमाश्समणे निग्गंथे आमंतित्ता एवं वयाती, किं जया णं पाणा समणासो, गोयमा समणं लगवं महावीरं नवसंकमंतिरत्ता एवं बयासी, नो खलु वयं देवाणुप्पिया एयमढं जाणामो वा पासामो वा, तं जपं देवाणुप्पिया एयम नो गिलायंति परिकदित्तए तं श्वामो णं देवाणुप्पियाणं अंतिए एयमहंजा. णित्त ए अजोति. समणे जगवे महावीरे गोयमाश्समणे निग्गंथे आमंतित्ता एवं वया), दुरकनया पाणासमणाजप्तो, से णं नंते पुरके केण कडे जीवेणं ? कडे पमाएण, से ण नंते पुरके कहं च इज? अपिमाएणसि. उत्तराध्ययनेष्वप्युक्तं-बध्धूणवि माणुसत्तणं । श्र:|| रिययत्तं पुणरावि दुःसहं ॥ बहवे दसुधा मिव बु.या । समयं गोयम मा पमायए ॥ १ ॥ल. For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३३१ वरियतां । यही एपंचिंदियया हु दुल्लहा || विगलिंदिया हु दीस। समयं गोयम मा पमाय ॥ २ ॥ श्रहीयंचिंदियत्तंपि से । लने उत्तमधम्मसुई हु दुलहा ॥ कुतिचिंता विनिसेवर जणे । समयं गोयम मा पमायए || ३ || लभ्धूणवि उत्तमं सुई | सद्ददा पुएरात्रि दुहा || मित्तनसेवए जणे । समयं गोयम मा पमायए ॥ ४ ॥ धम्मंपि हु सदहं - तया । दुलहा कायेण फासया । इह कामगुणेहिं मुत्रिया । समयं गोथम मा पमायए । ॥ ५ ॥ परिजूरइ ते सरीरयं । केसा पंडुरया हवति ते ॥ से सबबले य हाय‍ । समयं गोमा मा || ६ || तिलोसि हु सवं महं । किं पुण चिडसि तीरमागर्ज ॥ श्रभितुर पारंगमितए । समयं गोयम मा पमायए ॥ ७ ॥ यदि उगवाने श्रीगौतमस्याप्युपदिशतिस्म तदाऽपरेषां वराकाणां धृतिसाहसादिहीनानां किम प्रमादस्य विश्वजो विश्वासः ? प्र मादो हि बलात् श्रुतकेवलिनोऽपि जवावर्ते पातयति, ततो मिन्नमित्र इव सर्वथा न विश्वसितव्यमिति दृष्ट्वाप्यालोकं नैत्र विभ्रंजितव्यं । तीरं नीतापि ग्राम्यते वारिणा नौः ॥ ल वैराग्यं चष्टयोगः प्रमादाद् भूयोभूयः संसृत जमीति ॥ १ ॥ ननु किमेवमप्रमादे For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. वता || नृशमुपदिश्यते? यावता स्वहितकामो जंतुः स्वयमेव तत्र प्रवर्त्यतीत्याह ॥ मूलम् ॥–श्हलोयपरलोयदुहेसु । पारंसु सयं समुऊमर ॥ सुहहेउम्मि उ धम्मे । वुत्तोधि जिन मूढमई ॥ ३० ॥ व्याख्या- स्पष्टा, नवरमुनोऽपि पौनःपुन्येन शिक्षि३३२ तोऽप्यथ कदाचिष्ठ्यग्रताहेतुनिः सम्यक्सत्कृत्येषु न यतेत तथापि परिणामतोऽप्रमत्त एव नूयात्. तथाहि-महारंजवतोऽप्यपपापानुसंगादित्येतदेवाह ॥ मूलम् ॥-मा मे कोवि खणो । निद्दाविकहाविणोयमाईहिं ॥ जाउ मुहा श्य बुद्धी । न जस्स नणु तस्स कह सिद्धी ॥ ३५ ॥ व्याख्या-मा इति निषेधे, ममैकोऽपि दणः कालांशो निद्राविकथा विनोदादिनिर्मधा धर्मक्रियारहितत्वेन निष्फलोऽयासीत् , तत्र निशा प्रमीला, विकथा राजकथाद्या, विनोदा गीतनाट्यानि, युझादयश्चित्ताक्षेपहेतवः, आदि. शब्दाद्विषयकवायादयः, एतैराक्षिप्तस्य ममैकोऽपि क्षणो मारम निष्फलोनूदित्येवंरूपा बुद्धि चिंता यस्य प्रतिक्षणं नोक्षप्तति, नन्वियाक्षेपे, तस्य सर्वथा प्रमाद विवशत्य कयं केन प्रका. रेण तिविति? न जवतीत्यर्थः. अप्रमत्ताध्यवसायनि धनस्वात्तस्याः. अथ यः सामग्री For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राप्य प्रमाद्यति तस्य दृष्टांतगजं नियत्वमाद उप० ॥ मूलम् ॥ - - सो जरियसरम्मिoिd । तिसि बुहिजे व फलिय खित्तंनि ॥ जो देश चिंता० लहियधम्मा-वसरं पसरं पमायस्त || ४० ॥ व्याख्या -- गाथार्थः सुगमः, जावार्थस्वयंयः सरस सलिलपूर्णमपि सरः प्राप्य तृषितः, फलितमपि क्षेत्रं प्राप्य क्षुधितश्च तिष्टति स लोके मूर्ख इत्युच्यते सति संयोगे स्वार्थासाधनात् तथा पूर्वोक्तयुक्त्या दुर्लनं धर्मावसरं ल Sorry यः प्रमाद्यति सोऽपि मूर्ख ए. मूर्खश्वं दृष्टांतेनाह ३३३ ॥ मूलम् ॥ - ही बाजिसे सुकया -- लसेल बहुविलयलालसेण तहा ॥ पत्तावि धम्म वेला - हीलिया वंजदत्ते ॥ ४१ ॥ व्याख्या - ही इति शोच्यता सूत्रकमव्ययं, ब्रह्मदत्तेन चक्रिणा तदा पूर्ववचातृ संगमे प्राप्तापि धर्मवेजाव ही सिताव गणिता हारितेत्यर्थः, प्राप्ताया धर्मवेलाया वहीलनं बालिशत्वात्. बालिशवं च सुकृतालसत्वात्तदपि बहुविषयलालसस्वादत एव शोच्योऽसौ सतामिति, एतद्भावार्थः कथानकादव सेयस्तचेदं राज्ञश्चंद्रात्रतंसस्य । साकेतन पुरेशितुः ॥ मुनिचंद्रो ऽनवत्सूनु - रनूनगुणवैजवः ॥ १ ॥ पु For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ত || रीमुज्जयिनी पित्रा । दतां जुक्त्वातियौवनः ॥ त्रातुः सागरचंड-ईर्षेणादत्त स व्रतं ॥ || ॥२॥ विचरन्नन्यदा सार्थ-ज्रष्टः प्रातोऽटवीमसौ ॥ स्वभावनदृष्ट-श्चतुर्लिगोंपदारकैः ॥३॥ स कुत्तषाध्वसंचार-श्रांतस्तैः पर्यचयंत ॥ ततो गंतुमिवानृण्यं । तेन्यो धर्म जगाद ३३४ सः॥४॥ प्रबुद्धास्तेऽथ चत्वार-स्तस्मादाद दिरे व्रतं ॥ गोपायंतिम गोपांगाः । पूर्व सा गिनस्तदा ॥ ५॥ ते चत्वारोऽपि संजूय । नूमिष्टं तेनिरे तपः ॥ श्व प्रापीतपीयूषैः । संजातोत्तरपारणाः ॥६॥ यतिमात्रमलक्विन्न-गात्रान् वीक्ष्य मुनीश्वरान् ॥ छौ तेष्वनिंदतां धर्म। न स्युः सर्वे समाश्रयाः ॥७॥ सुसेवितेन तपसा। तावपि प्रापितो दिवं ॥ स्वामिनेव पदं नृत्यौ । मधुनेव त्रियं मौ ॥ ७॥ ततश्युत्वैककालं तौ । जातो शांनिध्यविप्रतः॥ दास्यां जयवतीनाम्न्यां । पुत्रौ दशपुरे पुरे ॥ ए॥ दासेरौ तौ क्रमापित्रा । नियुक्ती देवरक्षणे ॥ तत्रैव शयितौ रात्रौ । दह दुष्टाहिना मृतौ ॥ १० ॥ उत्पन्नौ युग्मरूपौ तौ । मृगौ कालिंजरे नगे॥ चरंतो तत्र जनाते । व्याधेनकेन पत्रिणा ॥ ११ ॥ तीरेऽथ मृतगंगायाः। || संप्राप्ती हंसयुग्मतां ॥ ग्रीवामोटेन निर्जीव-कृतौ वैतंसिकेन तो ॥१५॥ चित्रसंभूतनामा For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org अप नौ । ततस्तौ कासिपत्तने ॥ अनूतां नूतदत्तस्य । मातंगाधिपतेः सुतौ॥ १३ ॥ सापराधोन्य || दा मंत्री । नमुचिः शंखभूजुजा । अघाति भूतदतेन। व्यापारो हि विषयुमः ॥ १४ ॥ भूचिंता मिगृहे स्थितः पुत्रौ । यदि शिक्ष्यसे कलाः ॥ तत्त्वां मुंचामि जीवंतं । मातंगेनेत्यवादि सः ॥ १५ ॥ कदाचिदेतरतीयेत । दोस्थ्यं कालदयेन मे ॥ ध्यात्वेति मंत्रिणा मृत्यु-नीरुणामानि तछचः ॥ १६ ॥ नीचस्थो निर्बलः किंतु । स कनस्तत्र मंत्र्यसो ॥ ज्येष्ट्यामिवेंडुरुयोतं । तेने वियाप्रजाजरैः ॥ १७ ॥ पुश्चरित्रोऽन्यदा मंत्री। रेमे मातंगनार्यया ॥ स्थापितोऽप्यु. दरे याति । विक्रियां कश्मलः खलः ॥ २७॥ ज्ञाततरितो भूत-दत्तस्तं हंतुमैहत ॥ ते निमंतुमपिति । जंतुं किंत्वपराधिनं ॥ १ ॥ निरसारयतां चित्र-संभृतौ तं कक्षागुरुं । श्वपाकपाको सत्कर्म-विपाकाविव मंत्रिणः ॥ २० ॥ नितिंस श्व न्यंकुः । पाशमुक्त शां. मजः ॥ व्यावृत्तजीवितव्याशः । स ययौ हस्तिनापुरं ॥१॥ सेवां सनत्कुमारस्य । तन्वंतत्र स चक्रिणः ॥ व्यापारमचिरात्प्राप । तेषां वेदेव जीविका ॥ २२ ॥ व्यापारेऽधिगते मंकु । || पापपंकप्रवर्धने ॥ वर्षाकाल श्व श्वानः । पुनः सोऽभून्मदोध्धुरः ॥ २३ ॥ तूर्यत्रयकलान्यास For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० ॥ । दर्शयंती सुशिक्षितं ॥ चित्रं तो चित्रसंचूतौ । कस्य कस्य न चक्रतुः ॥ २४ ॥ श्व बफ इ. ) वाकृष्ट । श्वाहृत श्वाहतः ॥ काप्तीवासी जनः सर्व-स्तावेवोपाचरचिरं ॥ २५ ॥ अन्यदा चिंता चर्चरीपर्व-ण्यागते तत्र पत्तने ॥ चर्चरी गरा मध्ये । मातंगाश्च वहिय॑धुः ॥ २६ ॥ नाग३३६ रीश्चर्चरीस्त्यक्त्वा । पौराः कार्मणिता श्च ॥ मातंगचर्चरीमीयु-स्तयोर्गीतेषु लोलुपाः ॥७॥ तद् ज्ञात्वा शंखनूपाल-स्तलारक्षकमादिशत् ॥ पोरान् मसिनयंतौ तौ । वार्येतां श्वपचाविति ॥ २७ ॥ सर्वत्र घोषयस्वेति । यः कोऽप्येतावुपेष्यति ॥ तमंत्यजमिव दमापः । पुर्या निर्वासविष्यति ॥ २७ ॥ तथा तेन कृते राज-विरोधात्सा तयोः कला ॥ निरुका निशि मुंगीव । तस्थौ हृदयपंकजे ॥ ३० ॥ कदापि कौमुदीपर्व । दृष् क्लुसावगुंगनौ ॥ साशंकौ चौरवन्नध्ये -नगरं तावविदतां ॥ ३१ ॥ तत्रत्यं गीतमाकर्थ । तो मौनं कर्तुमदमौ ॥ मंदस्वरेण कं. गंत- उन्नादावगायतां ॥ ३५ ॥ ज्ञातौ गीतानुमानेन । तावन्यर्णचरैनरैः ॥ इती लोष्टादिनिः श्वास-पूरितास्यौ निरीयतुः ॥ ३३ ॥ नागनिहतो ताव-यावत्तौ प्रापतुर्वनं ॥ कथं. || चित्तत्र मुक्तौ च । जंतू आरण्यका व ॥ ३४ ॥ तो दध्यतुथा जन्मा-वयोयेनेटशी कला ॥ ॥ For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उप० चिंता ३३७ न सद्भ्यो विषसंपृक्त – क्षीरधारेव रोचते ॥ ३५ ॥ कलावतां परा भूतिः । स्याद्वस्वानरणादिनिः ॥ पराभूतिस्तु नौ लेष्नु - यष्ट्याद्यैर्निचजन्मनोः ॥ ३६ ॥ तदिमं मलिनं जन्म | हि वा स्वीकुर्वहे नवं ॥ ध्यात्वेति प्रचलंतौ तौ । महाशैलमपश्यतां ॥ ३७ ॥ तमध्यारो हतामेतौ | मृत्यवे कृतनिश्चयौ ॥ तन्मूर्ध्नि विलुलोकाते । साधुं श्रृंगमित्रापरं ॥ ३८ ॥ नतवंतौ मुनिं तेन । पृष्टौ स्ववृत्तमादितः ॥ तावश्रुधारा सिक्तार्त्ति - ततदेहाववोचतां ॥ ३९ ॥ श्रथ तौ मुनिराख्यौ । वत्सौ मूढाश्यौ युवां ॥ अंगजंगेऽपि किं शुध्ध्ये - दात्मायं कर्मकश्मलः ॥ ॥ ४० ॥ हंसो यैर्वायसीचक्रे । बिंथः कर्माणि तानि चेत् ॥ तजातु न जजत्येष । पंकिलं देTeri || ४१ ॥ कर्मणामपराधे हि । देहं किं जो कदर्थ्यते ॥ विकारे पैत्तिके किं वा । 1 वैचित् ॥ ४२ ॥ वज्यंते न मृतैः खंग- पूलिका हंसतूलिकाः ॥ सर्वत्र पुण्यहीनानां । दरिद्राणामिवापदः ॥ ४३ ॥ तद्धर्ममेव सेवेथां । यदि स्थः सुखलालसौ ॥ विना जलाशयं कापि । किमु स्यात्कमलोदयः ॥ ४४ ॥ इति ऊंचा बुद्धौ । श्वश्रीकृत डुराशयौ ॥ उद्यतौ कर्मघाताय । सद्यस्तौ नेजतुर्बतं ॥ ४५ ॥ विज्ञातश्रमणाचारौ । चरंतौ वसुधातले । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप || तपोनिः प्रातलब्धी तौ । जग्मतुर्हस्तिनापुरं ॥४६॥ तत्र जोगवने योगं । साधयामासतुर्मुनी ॥ साक्षान्नारीनरानेक-ललितास्खलिताशयौ ॥ ४ ॥ कुर्वाणो ग्रीष्मतपना- तपवद्दुस्सहं तपः ॥ संजूतः प्राविशन्मध्ये-पुरं पारणके न्यदा ॥ ४ ॥ चरन्नमुचिना तेन । स दृष्टोऽप्यु३३० पलक्षितः ॥ प्रायेण दूरदृ श्वानो । गृझा श्व नियोगिनः ॥ ४५ ॥ मावादीदत्र मवृत्त-मेष मातंगदारकः ॥ इति तं योगिनं योधे--नियोगी निरवासत् ॥ ५० ॥ निर्गतोऽपि पुरात्ताड्यमानस्तैरकुपन्मुनिः ॥ कालकूटोऽतिमथिता-दद्दुग्धोदधेरपि ॥ ५१ ॥ दिधदुनगरं व्याता -ननस्तेजसलेश्यया ॥ सज्वालाधूमलहरीः । सोऽमुंचत्प्रलयाग्निवत् ॥ ५५ ॥ सार्वनौमः स्फुरध्धूम-ध्यामलीकृतलोचनः ॥ मत्वा मुनेर्महाकोपं । नृत्येच्यो निर्ययो पुरात् ॥ ५३॥ गलितानंदमानंद-परपौरपरिबदः ॥ उपेत्य मुनिमानम्य । चक्राचे योजितांजलिः ॥ ५४॥ यते यत्त्वयि कोपोऽसौ । तत्पानीये प्रदीपनं ॥ सा स्थास्यति क्षमा कुत्र । यदि त्वमपि कुप्यसि ॥ ५५ ॥ धदयामहेऽग्निनानेन । वयमेव न केवलं ॥ तवापि धयते ध्यानो-पइं पुण्यं प्र. सीद तत् ॥ ५६ ॥ तावच्चित्रोऽपि तत्रागा-त्तेनापि प्रतिबोधितः॥ पौरैरप्यनुनीतश्च । संनूतः For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३३ शमभूरभूत् ॥ ५१ ॥ चक्रिष्यथ गते साधू । तदैवोद्यानमागतौ ॥ अशनाध्यसनाधारा-द्विरक्त्यानशनं श्रितौ ॥ २८ ॥ यद्य जैने मयि मापे । केनासौ कोपितो मुनिः ॥ इति पृष्ठ नृ चिंता० पोऽज्ञासी – नमुचेः कर्म तच्चरैः ॥ ५७ ॥ बध्ध्वाथ मंत्रिणं भूपो । नीत्वा साध्वोः पुरोऽवदत् ॥ ब्रूतं किमस्य कुर्वेऽहं । युष्मदाशातनाकृतः ॥ ६० ॥ गृहीतगृहसर्वस्वो ऽवध्यको टिमुपागतः ॥ नमुचिर्मुमुचे जीवन् । राज्ञा साधूपरोधतः ॥ ६१ ॥ दुष्कर्मणा कृतघ्नानां । निरागस्तु विरोधिनां ॥ श्रात्मैव तस्य वैरी स्यात् । षष्टस्थ इव लग्नपे ||६|| सदापरपुरंधीभिः । स्त्रीरत्नं चक्रवर्तिनः ॥ सुनंदा नंतुमागन्छ -- तावात्तानशनौ मुनी ॥ ६३ ॥ सानंदं बंदमानायाः । सुनंदायाः सुकोमलां ॥ संभूतो यमुनावेणी - श्यामां वेणीमवैकृत ॥ ६४ ॥ वेणीदंममिषात्कामे - नासिना स्वेन जापितः ॥ महौजा अपि चुकोज । मुनिः कस्तंप्रति प्रजुः ॥ ६५ ॥ तस्यामथ निजं स्थानं । गतायां स व्यजावयत् ॥ अहो दृशोः सुधासत्रं । रूपमस्या मनोहरं ॥ ६६ ॥ नराः संतीह केऽपीह – ग्वनिताजोगजाजनं ॥ अस्मादृशास्तु ही सृष्टा । विधिना गर्भगाः ॥ ६७ ॥ एवंविधवधूजोगा - नाप्यासं हि जवांतरे ॥ यद्यस्ति तपसोऽमुष्य । फलं क For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता नप० पतरोरिव ॥ ६ ॥ एवं निदानं कुर्वाणं । सिषेत्र वचनामृतैः ॥ चित्रः कामाग्निना दी। तं जीमूत व पुमं ॥ ६॥ ॥ बंधो कल्पफुमाराध्य । कंगूनोज्यं किमीहसे ॥ किं चिंतामणि मासाद्य । याचसे काचमंगनं ॥ ७० ॥ मृगतृष्णांनसैवैणः । कूटस्वेनेव बालकः ॥ छिपश्चर्म२४० | द्विपेनेव । त्वं स्त्रिया वंच्यसे क्रिमु ॥ ११ ॥ यासां मलमयं देहं । कस्तदर्थे तपादयः ॥ तपस्ते दातुमीष्टेतां । सिजिश्रियमपि दणात् ॥ ७ ॥ एवमुक्तोऽपि चित्रेण । न निदानं मुमोच सः ॥ धितो बालिशः प्राप्त । किपाकस्य फलं यथा ॥ ३ ॥ प्रपाल्यानशनं काले । हीनवंशोऽप्यसेवत ॥ स्वः सौधर्ममसौ धर्म-प्रनावावंधुना युतः ॥ ४ ॥ चित्रजीवस्ततश्युवा-आपकर्मासन्नसिद्धिकः ॥ पुरे पुस्मितालाख्ये । महेन्यस्यांगभूरभूत् ॥ ५ ॥ इतश्चास्त्यधिपंचालं । कांपिढ्यपुरपत्तनं ॥ यच्चारुताजितः स्वर्गो। ह्रियैवाश्यतां गतः ॥ १६ ॥ तत्राजूब्रह्मजूपालो। जयश्रीकेलिपवलं ॥ यत्पाणिकमले खन-मुंगः खेलत्यहर्निशं ॥ 9 ॥ बलिनी स्मरसेनेव । चुलनी तस्य ववला ॥ संतजीवस्तत्कुकिं । लेजे देवजवाच्च्युतः॥ ७ ॥ || चतुर्दशमहास्वप्न-सूचित्तं सुषुवे सुतं ॥ चुलनी नलिनी पद्म-मिव पद्मानिकेतनं ॥ ९ ॥ | For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ब्रह्मदत्ताख्यया ख्यातः । प्ररोह व भूरुहः ॥ सोऽवर्धत क्रमाहालः । समं पितृमनोरथैः ॥ नप० ॥७॥ कणेरुदत्तः कुर्वीशः । पुष्पचूलोंगदेशराट् ॥ कटकः काशिभूपालो। दीर्घः कौशतिको नृपः ॥ १॥ चत्वारः सुहृदोऽभूव-नमी ब्रह्ममहीपतेः॥ वक्षस्कारालिनिरु-रिवासौ तैरराज३४१ त ॥ ७ ॥ एकत्रैव पुरे वर्ष-वारकेण निवासिनः ॥ कांपिल्यपत्तने तस्थु-स्ते पंचापि कदाचन ॥ ३ ॥ ब्रह्मताल श्वोत्ताल-स्कंधोऽकस्माट्यपद्यत । शिरोवेदनया ब्रह्म-दत्ते का. दशवार्षिके ॥ ४ ॥ कृतनिईतिनिर्माण-ब्रह्मान्यासं विना कृताः ॥ सुहृदस्ते दधुवुःखं । युक्तं सुचिरयोगिनः ॥ ५ ॥ मित्रैश्चतुर्निरप्येनि-ब्रह्महीनतैरिव ॥ न हि किंचनसामर्थ्य -मित्यशोचन् प्रजा अपि ॥६॥ कृतायामौर्ध्वदेहिक्या । क्रियायां ब्रह्मजूजुजः । ब्रह्मदत्तं निवेश्याके । सुहृदस्तेऽवदन्मिथः ॥७॥ वालः पादयोऽयस्मानिः । स्थितैर्वर्षक्रमादिह ।। एवं च ब्रह्मजूपस्य । मैत्री स्यात्परिरदिता ॥ ७ ॥ ततो दीर्घबलं दीर्घ । वालपालनलालसं ॥ तत्र मुक्त्वा ययुः स्वं स्वं । नगरं सुहृदस्त्रयः ॥ ए ॥ अथाप्य प्रजुतां तत्र । दी? गुप्तानपि क|| मात् ॥ शुल्कीव वस्तुनामानि । ब्रह्मकोशान्यजातयत् ॥ ए ॥ कोशेष्वाप्सरसो लेजे। चुल- ।। For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपत्र नी नलिनीमिव ॥ मलिनश्चपलो दीर्घ-ज्रमरो मित्रवानां ॥ १ ॥ ज्ञात्वा तच्चापलं धीमान्। मंत्री धनुराचिंतयत् ॥ कोशसारेषु दारेषु । बुब्धस्तावदयं प्रजोः ॥ ए ॥ पूर्वस्तिंबः खरस्येव चिंता । देवं मत्तकिरेरिव ॥ पशोरिव तरुर्दति-पोतो मृगपतेरिव ॥ ए३ ॥ युवती कामुकस्येव । ३४२ राहोरिव सुधाकरः ॥ कटकाद्यैः किमस्यायं । वालो रक्षितुमर्पितः ॥ ए ॥ युग्मं ॥ चुलनी चालनीवासौ । विषयेषु तुषेष्विव ॥ पुण्यसारपरित्यागा-लुब्धा चेन्शुन्यतां ततः ॥५॥ यत्पुनः सुहृदाजन्म । दीघोऽसौ दीर्घदयपि ॥ द्विधाभूब्रह्मणो वैरी । तन्मनोऽतिदुनोति मे ॥ ए६ ॥ कदापि लब्धप्रसरः । कुमारं यौवनौन्मुखं ॥ हंत्येष निर्विशेषस्त-जीवंतोऽपि वयं हताः ॥ ए७ ॥ ध्यात्वेति ब्रह्मदत्तस्य । रक्षार्थ स विचक्षणः ॥ पुत्रं वरधनुःसंझं । सेवाव्याजान्ययोजयत् ॥ ए७ ॥ तेनोक्ते दीर्घवृत्तांते । कुमारोऽदर्शयत्क्रुधं ॥ जीमूतो विद्युमुद्योतमिवासावंतरांतरा ॥ Uए ॥ संयोज्य कोकिलां काके-नाख्यत्सोंतःपुरेऽन्यदा ॥ यः को प्येता. विवान्यायं । कर्ता घात्यः स मे ध्रुवं ॥ १०॥ ॥ तत् श्रुत्वा दीर्घभूपालः । कालदष्ट वाकुलः || ॥ चुसिन्यालपितो वीर । दीरकंगद्विनेवि किं ॥१॥ रमयित्वैकदा ना-हस्तिनी मृगह For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उप० 1 स्तिना ॥ कुमारः पूर्ववकल्पन् । राइये दीर्घेण दर्शितः ॥ २ ॥ हंस्या सह बकं बध्वा । कुमावोचदन्यदा । लोका विलोकतामेतौ । हन्येते दुर्नयौ मया ॥ ३ ॥ ऊचेऽथ चुलनीं चिंता दीर्घो । मर्म वार्त्तिः ॥ जये विमृश- हृद्दृष्ट्या । नास्त्यल कुशलं मम ॥ ४ ॥ दंत वि३४३ श्वसिमोऽमुष्य । कथं सिंह शिशोरिव ॥ अरुंतुदमिदं यस्य । वचोऽपि क्रकचोपमं ॥ ५ ॥ मां स्थापयितुकामासि । चेत्तदेनं विनाशय || जनता पुत्ररत्नानां । का समुझे मयि प्रिये ॥ ६ ॥ पुत्रः प्राणोपमः स्त्रीणां । प्राणेज्योऽप्यधिकः प्रियः ॥ इति सा तद्वचोऽमंस्त । धिग्योषिजन साहसं ॥ ७ ॥ खान् पुत्रानपि दंति याति मलिना वस्त्रागतेऽप्यागते । प्राणिप्रापितवैरिजिः प्रकुरुते की मां जुजंगैः सह ॥ नृणां चित्तविलं गता वृषकुलं मृष्णाति तृष्णातुरा | सा योगी तदेव कुतुकं यद्विश्वविश्वासः ॥ ८ ॥ प्रोचे सा कामचंकाल -- साचिव्यविग वत्कृपा ॥ व्यापाद्य एव मे पुत्रो । नाथ रक्ष्यं च दुर्यशः ॥ ए ॥ अयं विवाहव्याजेन | हंतुं शक्यो न चान्यथा ॥ रिपुवत्प्रकटं पुत्र - पातो दुष्कीर्त्तिदोहदः ॥ १० ॥ नवोढः प्रथमं सैप | शायितो जतुसद्मनि ॥ प्रन्नानलदानेन । जम्मसात्क्रियते निशि ॥ ११ ॥ चुलनी तलिनी Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ भूत-विवेकेत्यात्तनिश्चया ॥ पुष्पचूले नृपं खीयं । बंधु कन्यामयाचत ॥ १२ ॥ एकतो जा तुषं वास-वेश्म साकारयन्नवं ॥ वासवेश्मानुमानेन । तत्कूटं विविदे धनुः ॥ १३ ॥ सोऽथ चिताण व्यजिज्ञपदीर्घ । पुत्रो मे त्वां निषेवता ॥ वृक्षोऽहं साधयिष्यामि । तीर्थाणि त्वदनुज्ञया ॥ ३४० ॥१४॥ कूटोपायमयं धीमान् । कर्ता किंचिदहिर्गतः ॥ यथा तथा वा स्थाप्यस्त-हिमृश्ये त्यवदन्नृपः ॥ १५ ॥ वयं प्राघूर्णका एव । राज्यजारदमो नवान् ॥ राज्यं न त्वां विना जा. ति । निलोंचनमिवाननं ॥ १६ ॥ तीर्थाणि संति किं पूरे । तीर्थ यात्मैव निर्मलः ॥ गंगातीरे स्थितोऽत्रैव । तत्वं तत्वोचितं कुरु ॥ १७ ॥ इत्युक्तो भूनुजा मंत्री । गंगातीरमुपेत्य सः ॥द. दानो दानमर्थिन्यः । सत्रागारमवाहयत् ॥ १७॥ द्विगव्यूतां सुरंगां च । सत्रागारादकारयत् । सोऽविसंवादितिः पुंजि-राजातूपनिकेतनं ॥ १ए ॥ तेनैव दीर्घमत्रं । पुष्पचूलोऽपि बो. धितः ॥ प्रेषीत्पुरुपरीवारां । दासेरौं दुहितुः पदे ॥ ५० ॥ कांपिक्ष्यमागता सापि। राजपुत्रीति पप्रथे । स्वर्ण पित्तलयोलेंदें। वेत्त्यसंकेतितो न हि ॥१॥ सिद्धिर्मदीप्सितस्यासी| दासन्नेत्युज्ज्वलाननां ॥ चुलनी सुतवीवाह-तुष्टां मेने महाजनः ॥ २५ ॥ चुलन्या सोऽच- || For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंतागा लन्यायः । कुमारः पर्यणाय्यते ॥ दासेयीं दर्शितप्रीत्या-तणे संपूर्णलक्षणे ॥ ३॥ प्रजि- ॥ ध्ये नव्यनवने । नवोढस्तनयस्तया ॥ दुष्कर्मपरिणत्येव । जंतुर्यमनिकेतनं ॥ २४ ॥ जाग्येनेवांगिनां मंत्रि-पुत्रेणात्यक्तसन्निधिः ॥ जजागार निजागार-मध्ये वार्तारसेन सः ॥ २५ ॥ अजिह्मब्रह्मनद्यावद् । ब्रह्मदत्तः स्वपित्यथ ॥ तावज्ज्वालाकुलं वास–वेश्माक्षत सर्वतः ॥ ॥ २६ ॥ किमेतदिति तेनोक्तो। मातुर्वृत्तं सुहृजगो ॥ संदिप्यांत्यदिने सर्व । सुवक्तेव कथानकं ॥ २७ ॥ यासत्रागारमनास्ति । सुरंगा तातकारिता ॥ त्वत्पदप्रहरकोणी-मिमामित्यप्यबोधयत् ॥ २७ ॥ भूवः पुटं पटं जीर्ण-मिव नित्वा सुहृद्यतः ॥ सुरंगां सोऽविशन्मुक्त्वा । । दासेयी पुर्दशामिव ॥ २ ॥ सुरंगा सा सुरंगासी-न्मातुरप्यधिका तयोः ॥ स्वगर्नमपि निघ्नंत्या । गजें निक्षिप्य तायिनी ॥ ३० ॥ छौ नरौ भूर्दधौ कुदौ । मृतेऽपि ब्रह्मणि प्रिये ॥ लविता च प्रियकस्य । स्त्रीवृत्तं वेत्ति कोऽथवा ॥ ३१॥ प्रिये ब्रह्मणोऽभूतां । चुलन्येकापरा च भूः ॥ हंति वपुत्रमप्याद्या । सपत्न्यप्यपरावति ॥ ३२ ॥ सहास्यमिति जस्पती । तो निर्गत्य सुरंगया ॥ जागरूकं पुरोऽमात्यं । योगीं मिव नेमतुः ॥ ३३ ॥ पूर्व सजीकृतौ तेन । वरावं ।। For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता || तो तरखिनौ ॥ विमानाविव मानां । तावेवारोहतां हयौ ॥ ३४ ॥ अस्पृशंताविव कोणीं । | दीर्घदुर्नायभूषितां ॥ पंचाशयोजनी गत्वा । हयौ पंचत्रमागतौ ॥ ३५ ॥ वाहयंती पदौ वाह-युगादप्यधिकं ततः ॥ आसन्नं कोप्टकग्राम। कृवात्तौ जग्मतु३४६ भृदु ॥ ३६ ॥ मूर्धजानपि नाराया । मन्वानौ मुक्तममनौ ।। तत्राचीकरतां चूला-शेषो तो शीर्षमुंगनं ॥ ३७॥ पिदधे वसुधेशश्री-पिशुनं पटवंधतः ॥ श्रीवत्सं सुहृदो मंत्री-पुत्रः सू. यमिवांबुदः ॥ ३० ॥ यज्ञोपवीतिनावात्त-दमों काषायचीवरी ॥ ब्रह्मपुत्रब्रह्मदासा-विति क्लप्सनिजानिधौ ॥ ३५ ॥ अनुनिताती दौःस्थ्य-मापन्नावपि तावुनौ ॥ईदांचकार तं ग्रामं । विशंतो कश्चन द्विजः ॥ ४० ॥ युग्मं ॥ अनोजयदसौ भक्त्या। तावानीय स्वमंदिरं ॥ ब्रह्मपुत्राय दत्वा च । वस्त्रे कन्यामढौकयत् ॥४१॥ कन्येयं किमनिष्टा ते । यबोहेनेव स. न्मणी ॥ योज्यते निकुणानेन । मंत्रीति निजगाद तं ॥ ४२ ॥ सोऽप्युवाच पुराचष्ट । कश्चिनैमित्तिको मम ।। ग्रामेत्र पटकबन्न-श्रीवत्सो निक्षुरेति यः॥ ४३ ॥ दद्याः स्वनंदिनीं तस्मै । स हि चक्री जविष्यति ॥ तदस्मै वितराम्येनां । मेनां हिमवते यथा ॥४४॥ पर्यणैषील्कु For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारोऽथ । कन्यां बंधुमतीति तां ॥ उत्तिष्टते पुरो जोगा। जोगिनां नश्यतामपि ॥ ४५ ॥ उप रोहिण्येव विधुः साकं । तया वासकमेककं ॥ विधाय स प्रगेऽचाली-नितिन हि सहिषां चिंता ॥ ४६ ॥ प्रांतग्रामं गतः श्रुत्वा । रुझान् दीर्घनरैः पथः । उत्पथेन चलनाप । मापपुत्रोम३४ हाटवीं ॥ ४ ॥ तृषयाकुलितस्तत्र । प्राहिणोन्मित्रमंनसे ॥ वटबाये स्वयं लीनो। मीनो वारीव स स्तिः ॥ ४० ॥ सरसः सरसं वारि । मंत्रीसुर्यावदानयत् ॥ तावदीर्घजटै रुधः । स मेघोऽवग्रहैरिव ॥ ४ ॥ तत्संकेतात्तृषात्तोऽपि । रंहसा खंजयन् मृगान् ॥ नानारण्यान्यतिकामन् । कुमारः प्रपलायत ॥५॥ कुक्कृरेष्विव सिंहस्य । शक्तिरेषु न जाति मे ॥ इत्यसो नित्यशोयर्योऽपि । नाजूदीर्घनटाननि ॥५१॥ घ्यहं ब्रांत्वा तृतीयेऽहि। तापसं तापसंकुलः ॥ पुरः सर श्वालोक्य । सद्वृत्तं मुमुदेतरां ॥ ५५ ॥ पूर्व मृदुगिरा पश्चा-त्पयसा परितोषितः ॥ मात्रेव बालस्तेनासौ । स्वमाश्रममनीनयत् ॥ ५३॥ समस्तपुनशृंगारो। दधानः प्रकटा ज टाः ॥ पुरः कुलपतिस्तेन । न्यग्रोध श्व वीदितः ॥ ५४॥ स्नेहेन जनकस्यासौ । ववंदे ब्रह्म|| सूनुना ।। पुत्रप्रेम्णा तमालिंग्य । सोऽप्यानंदयदाशिषा ॥ ५५ ॥ पृष्टश्चागमने हेतुं । स्वकथां ।। For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप || स यथातयां ॥ जगौ प्रीणितविश्वस्य । विश्वस्य पुरतो मुनेः ॥ ५६ ॥ स्मेरास्योऽथ मुनिः प्रा- ॥ ह । त्वं भ्रातृव्याविदन्नपि ॥ ागतोऽसि खवेश्मैव । ब्रह्मराजानुजोऽस्मि यत् ॥ ५७ ॥ त्वमत्र चिता| तिष्ट मा चिंतां । कृथाः सन्निहिते मयि ॥ ब्रह्मवृक्षा अमी ब्रह्म-सूनो सन्तु मुदे तव ॥ ३४ | ॥ ५७ ॥ वचसा तस्य सातस्य । हेतुना तत्र स स्थितः ॥ कुशली कुशलं प्राप । शास्त्रशस्त्र स्वकर्मसु ।। ५५ ॥ अन्यदा शरदायासी-बांते वारिदवैरिणि । स्मेरांनोजानना यत्र । राजीविन्यो विरेजिरे ॥ ६० ॥ वर्षानियंत्रितैः पुष्प-फललालाय तापसैः ॥ यन्तिः स ययौ राज -कुमारः काननं तदा ॥६१ ॥ नमन् वने गजेंऽस्य । पश्यन्नव्या पदावलीं ॥ तापसैर्वारितोऽप्येष । केसरीवान्वधावत ॥ ६२ ॥ स पंचयोजनी गत्वा । कुंजरं नरकुंजरः ॥ मलो मखमिवाह्वास्त । योध्धुमुत्कलिकाकुलः ॥ ६३ ॥ अवलिष्ट बलिष्टं तं-प्रतिमत्तो मतंगजः ।। तावन्योन्यमयुध्येतां । उधरौ विजयाशया ॥ ६४ ॥ तावङगर्ज पर्जन्यः । कुमारस्येव सेवकः ॥ पलायत च तझारा-नाराचैराकुलः करी ॥ ६५ ॥ व्यावृत्तो ब्रह्मभूः पश्य-न्ननितों. बुमयीं महीं ॥ प्राणी जवमिवारण्यं । जगाहे मार्गतश्युतः ॥ ६६ ॥ उत्तीर्य क्रमवर्धिष्णु For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता ३ वीचिनिचयभीषणां ॥ दुर्दशामिव देहस्थां । पुरः कांचन निम्नगां ॥६७ ॥ शेषे सर श्वापद्मं ।। । व्योमेवातारकं दिवा ॥ ददर्शामानुषं तीरे । तस्या नगरमेककं ॥६० ॥ युग्मं ॥ प्रविष्टस्त. दसौ जात-कौतुकोऽपश्यदग्रतः ॥ नारीवृत्तवदत्यंत-गहना वंशजासिकां ॥ ६॥ ॥ वंशजा. लीविगलितौ । स्फुराख निरीक्ष्य सः ॥ कृपाणमकृषत्कोषा-त्पद्मकोशादिवालिनं ॥ ७० ॥ सोऽवाहयदसिं वंश-स्तंबे स्तंबेरमाकृतिः ॥ विन्नं वंशैः सह शिरो-ऽपश्यत्कंप्राधरं पुरः ॥१॥ वयुलीकरणात्कोऽपि । धूमपानरतो नरः ॥ हतो हंत मया मंतु-रिति स स्वमगर्दति ॥ ॥ २ ॥ यहा मम यमस्येव । का कृपेति विचिंतयन् ॥ इतस्ततो ब्रमन्नेष । नंदनोद्यानमै. कत ॥ ३३ ॥ तदंतर्युपतिज्योति-रसहिष्णु मणिमयं ॥ वीदय सप्तक्षणं मंछु । सौधमध्यारुरोह सः ॥ ४ ॥ तस्योपरितले कन्यां । कांचित्कांचनसलविं ॥ रतिरंजारमारूपो-स्थानपसीमिवैवत ॥ ३५ ॥ स्वःस्त्री वैहासिकी हासि । का त्वं चिंतातुरेव किं ॥ इति वीरावतंसेन । तेनोक्ता निजगाद सा ॥ १६ ॥ रूपश्रीकोश कोऽसि त्वं । किमिहागमनं च ते॥ त्वयोदिते स्ववृत्तांते । वक्ष्याम्यनुनिजां कथां ॥ ३ ॥ बाले पंचालनूपाल-कुलांकुरमवेहि मां ॥ इहा For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप० चिंता० ३५० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमं मन्नाना - देशदर्शन कौतुकी ॥ ७७ ॥ इति प्रोके कुमारेण । जगौ सा स्मेरलोचना ॥ कटाक्षमिईर्षा - र्घ्य दुर्वांबू तन्वती ॥ ७९ ॥ श्रहो जाग्यमहो नाग्यं । प्राणेश यदहयथाः ॥ पुण्यानि तानि पुष्टानि । नूयासुर्दर्शितोऽसि यैः ॥ ८० ॥ को वक्तीदं पुरं शून्यं । यत्र त्वं नाथ वीक्ष्यसे ॥ शून्यां मन्ये महीमन्यां । स्वामिन् या मुमुचे वया ॥ ८१ ॥ जानेऽहं ब्रह्मदत्तोऽसि । कुमार त्वं कलानिधिः ॥ विद्धि मां पुष्पचूलस्य । राज्ञः पुष्पवतीं सुतां ॥ ८२ ॥ पिता मां तुभ्यमेवादा - दहं त्वत्संगमोत्सुका ॥ नाट्योन्मत्ताख्यखेटेन । खेती निष्कुटेऽहषि ॥ ८३ ॥ प्रासादमत्र निर्माय । मायाशक्त्यात्र नूतनं ॥ मां मुमोच पुनर्नायं । मद्दशं सोदुमीश्वरः ॥ ८४ ॥ विद्यां साध्धुमसौ धूम - पानाद्वंशालिकां ययौ । विद्या सेत्स्यति तस्याद्य । तक्त्योदयते स मां ॥ ८५ ॥ निर्विघ्नं स मया जघ्ने । कुमार इति जल्पति ॥ कुठारजंगे वीव । नृशोवासा बभूव सा ॥ ८६ ॥ गांधर्व विधिना जावि - स्त्रीरत्नं परिणीय तां ॥ रममाणो निशां निन्ये । सकलां स कलामित्र ॥ ८७ ॥ श्रृणोन्मभ्रूणं प्रात-रसौ व्योमाध्वनि ध्वनिं ॥ क एष ध्वनिरेवं च । तेन पृष्टाज्यधत्त सा ॥ ८७ ॥ नाथ खंमा विशाखा च । For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपा चिंता ३५१ नगिन्यौ तस्य पाप्मनः ॥ धृतस्वबंधुवीवाहो-पस्करे आगते श्मे ॥ तए ॥ तत्वं तिष्ट क्षणं | पूरे । याववृत्ते तवोदिते ॥ त्वयि रक्तं विरक्तं वा । कलयामि तयोर्मनः ॥ ए० ॥ रक्ते चेत्वयि ते रक्तं । चालयिष्यामि तध्वजं ॥ तदागछेविरक्ते चे-त्ततः श्वेतं तदा बजेः॥१॥ युग्न्यां बंधुचिरेकस्य । खगाच्या भूमिगामिनः ॥ प्रनो प्रनवतोऽप्यान्यां । सह युक्तो न ते रणः ॥ ए५ ॥ अथ पूरे निलीयास्था—कुमारो ध्वजदत्तदृक् ॥ स्वयशः श्वेतमादी-न्नु त्यंतं च दणाध्वजं ॥ ए३ ॥ विग्रहो मे सह स्त्रीच्यां । त्रपादायीति चिंतया ॥ बहुकुर्वन् प्रियोक्तिं तां । प्रतस्थे निर्नयोऽपि सः ॥ ए४ ॥ कामंश्चिरमरण्यानीः । स मानी सायमैदत ॥ कुहुध्रष्टैः करैरिंदो-रिव नीरैर्नृतं सरः ॥ ५ ॥ ततः स्नानपयःपान-मथितोरुपथश्रमः ॥ उत्तीर्णः सरसो बाला-मालुलोक स कांचन ॥ ए६ ॥ पुष्पेषु तृणपूर्त्यर्थ-मिव पुष्पाणि चिन्वती ॥ धीरस्यापि कुमारस्य । गतिविघ्नी बभूव सा ॥ ए ॥ आकर्षती मनस्तस्य । कटादेरंकुटैरिव ॥ मान्यतः प्रावृततुं । स्वजावोऽयं हि योषितः ॥ ७ ॥ सोऽपि तां लोपितस्वास्थ्यां । पश्यन् वलितया दृशा ॥ नालापि को ह्यविज्ञात-तला विशतिवाहिनीं ॥ एए॥ | For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० । चिंता ३५ ॥ स्वदासी शिवयित्वाथ । प्रजिध्ये कन्यया तया ॥ मदो मदनवत्तिष्टे-मदनाग्नेः पुरः कि- । | यत् ॥ २० ॥ दत्ते प्रानृतदंलात्ते । स्वात्मानं साम्मदीश्वरा ॥ इत्युक्त्वा दासिका तस्य । फ | लपुष्वाद्यढौकयत् ॥ १।। एहि देह जितानंग-रूपेदं पुरतः पुरं ॥ जल्पंत्येवेति तं निन्ये । पुरांतमंत्रिसद्म सा ॥२॥ प्रियप्राप्तिप्रमोदिन्या। नंदिन्या भूपतेरयं ॥ प्रहितोऽस्ति त्वदावासे । वासनीयः सुखं निशि ॥ ३ ॥ प्रातर्विहितश्रृंगार-श्वानेयो भूजुजः सनां ॥ इत्युक्त्वा नागदत्तस्य । मंत्रिणः स न्यवर्तत ॥ ४ ॥ युग्मं । तदा तदाकृतिज्ञात-गुणग्रामेण मंत्रिणा ॥ सेव्यमानः सुखं तत्र । सुष्वाप स्वौकसीव सः ॥ ५॥ प्रातःकालेन पूर्वाधि-चूलां निन्ये दिवाकरः ॥मंत्रिणा स च भूपाल-पर्षदं विश्वहर्षदः ॥६॥ अन्युत्थाय तमर्घायै-रनय॑गुणवैनवं ॥ पर्यणाययपूर्वीशः । पुत्र्या श्रीकांतया सह ॥ ७ ॥ तदंगदीर्घिकारंगैः । सर्वापतापमल्पयन् ॥ रहः कदापि स प्रादी-मप्राहीत्तां कुमारराट् ॥ ७॥ अज्ञातकुलशीलाय । विदेशादागताय मे ॥ प्रिये प्राणप्रियापि त्वं । पित्रा कथमदीयथाः॥ए॥ सा जगौ राजगौरव्य-गुणस्वामिनिशम्यतां ॥ राजा शबरसेनोऽभू-संतपुरपत्तने ॥ १० ॥ तत्पुत्रोऽसौ पिता For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GGIO ३५३|| । मे हि । दायादैः समुदायिन्निः ॥ गज्यान्निर्वासितो जोगी। कीटिकानिर्षिलादिव ॥ ११ ॥ उप० ततः पक्ष्यामिहायातो । ग्रामघातादिकर्मभिः ॥ स्वनृत्यानेव पुष्णाति। कीरनीरे स्तरूनिव ॥ १२ ॥ ऊर्ध्व चतुर्णा पुलाणा-मस्याहं उहितानवं ॥ संहितानामुपायानां । विभूतिरिव भूलुजः॥ १३ ॥ मामसौ धामसौहित्य-स्येत्युचे मुक्तशैशवां ॥ मम सर्वे द्विषो भूपास्तत्त्वं स्वैरं वरं वृणु ॥ १४॥ तदादि सरसस्तीरं । हंसीवादमसेविषि ॥ गतागतकृतो मागें। पथिकांश्च निरैक्षिषि ॥ १५ ॥ मन्मनोऽसिर्मरुतरु-विव पांथेषु निःस्पृहः ॥ नेत्रास्यांहिनिरंजोज-वनेऽलं त्वय्यरज्यत ॥ १६ ॥ मयि योग्यानुरागायां । पिताप्राक्षीन्न ते कुलं ॥ कोकीमयूर्योः सूर्याब्द-प्रीतो कस्तत्कुलेक्षकः ॥ १७ ॥ अन्यदा श्वसुरे धाट्ये । चलिते स सहाचलत् ।। ग्रामे च खुंट्यमानेऽगा-स्कुमारः केलये सरः ॥ १७ ॥ विधायाराम विश्राम-मविश्रामलवारिणि ॥ विशन् सरसि सोडाक्षी-न्मित्रं वरधनुं पुरः ॥ १५ ॥ सोऽनन्त्रादन. ष्ठ्यानं । तं वीक्ष्य मुमुदेतरां ॥ सोऽप्यागत्य कुमारस्य । न्यपतस्पदपद्मयोः ॥२०॥ स रोदन कंठमालंब्य । कुमारमपि रोदयन् ॥ तेनैवाश्वासितश्चाभू-त्कथंचिठचनक्षमः ॥१॥ मित्र । For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता || दीर्घनटव्याधे । रुकोऽपि मृगवत्तदा ॥ कथं मुक्तोऽसि । तेनेति पृष्टो वरधनुर्जगौ॥ २२ ।। शृणु वीर तदा नीरं । धृत्वा नीरजिनीपुटैः ॥ अपीतजल एवाहं । ववखे पदबलात्ततः ॥ १३॥द ष्टोऽहं दीर्घपुरुषैः । परुषं तामितैश्च तैः ॥ क स रे ब्रह्मदत्तोऽस्ती-ति पृष्टो मौनमाश्रयं ॥ ३५४ ॥ २४ ॥ पुनस्तैस्ताड्यमानस्त्वां । व्याघ्राघातं न्यवेदयं ॥ तत्स्थानं दर्शयेत्येनिः । पुरश्चके ब. लादपि ॥ २५ ॥ संकेतं दृष्टिमार्गे ते । कृत्वाहं न्यपतं जुवि ॥ हे भूस्त्वं नौ तदारकः । किं नाद्येतीव जाषितुं ॥ २६ ॥ परिवारदत्तगुलिकां । दिप्त्वास्ये तत्प्रनावतः ॥ निःसंज्ञोऽहं मृतधिया । तेरौनिषि वनांतरे ॥ २७ ॥ गतेषु तेषु गुटिका-माकृषं मुखकोटरात् । नष्टं रत्नमिव दृष्टं । जवंतमहमत्रमं॥२०॥गतश्च कंचन ग्राम। तत्राडा तपोनिधि ॥ वसजागं परिव्राज-माजन्म सुहृदं पितुः ॥ ए ॥ स मया समयागत्य । प्रणतः प्रीतिजाजनं ॥ कुमार कुशलोदंत-मप्रादीत्तातवत्तव ॥ ३० ॥ मयाप्युक्त्वा नववृत्तं । पृष्टो निजपितुः क थां ।। शोकेनापूरित व । निःश्वस्येति जगाद सः ॥३१॥ तदा जतुगृहे दग्धे । दग्धमेकं वपुः ॥ प्रगे ॥ दीघों निरीक्ष्य दुःखाग्नि-दग्धं मेने स्वमेव सः ॥ ३२ ॥ गतरंगः सुरंगामे। वीक्ष्य For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३५५ | ताद्यपदावलीं ॥ धनोर्धिया गतावेता-विति तस्मै चुकोप सः ॥ ३३ ॥ स वां शोधयितुं । योधा-नादिदेश समंततः ॥ तावघ्नुः पलायिष्ट । ब्रष्टः सिंहादिव द्विपः ।। ३४ ॥ निशीव चिंता मालतीमाला । मणीवावकरोत्करे ॥ सरुषा तेन तन्नार्या-क्षेपि चांमालपाटके ॥ ३५ ॥ इति जल्पत एवास्य । दुःखाचेतनयागतां ॥ तामन्येष्टुमित्राग-न्मू जाजो ममापि सा ॥ ३६ ॥ कणेन शैत्य निलयै-रनिलैरातचेतनः ॥ करोमि सांप्रतं मातु-श्चितामेवमाचिंतयं ॥ ३७॥ ततः कापालिकीनूया-गर्म कांपिल्यपत्तनं । विशूकर वात्राम्यं । परितोति ज. पाटके ॥३०॥ इह चाम्यसि निको कि-मिति पृष्टोऽहमंत्यजैः॥ कल्पोऽयं मम मातंगी-- विद्याया इत्यनाषिषि ॥ ३५ ॥ जनन्या रक्षकं मित्री-कृत्य तेन व्यजिज्ञपम् ॥ मातर्नमति कौमिन्यो । वयस्यस्तनयस्य ते ॥ ४० ॥ मातुर्मातंगगेहेषु । मनमनपूर्वकं ॥ अन्यदा गुटिकागर्न । बीजपूरकमार्पयं ॥ ४ ॥ तदा स्वादात्परिष्ट-संज्ञा जाता मृतेव सा ॥ तां तादृशी तलारको-झापयहीघभूजुजः ॥ ४२ ॥ दीर्वादवाप्य तादाहा-देहं श्वपचपाटकं ॥ थाजगाम तलारक्ष-स्तदाहमगमं तदा ॥ ४३ ॥ तां दिधकुं तलारक्ष-माचख्यो शग्धीरहं ! For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंताणा नप० | ॥ अस्या दाहः कणेऽमुष्मि-ननीय महीजुजः ॥ ४ ॥ तत् श्रुत्वा स न्यवर्तिष्ट । विश्व स्तो मयि लिंगिनि ॥ यदाहुः सर्वदंनेषु । तदनं सुदुस्तरं ॥ ४५ ॥ प्राक्प्रीत्या पुरुषः प्रोचे ।। जनन्यारक्षको मया ॥ शबेनानेन सानोमि । विद्यां यद्यनुमन्यसे ॥ ६ ॥ मोमित्युक्तवता ३५६ तेन । सममादाय मातरं ॥ सौरनेयामिवाकर्ष । बहिश्चांमालपाटकात् ॥ ४ ॥ गत्वा पितृ गृहं साय-मकार्ष मंगलादिकं ॥ प्रत्येति न विना दंनं । लोकः प्रायो बहिर्मुखः ॥ ४ ॥ पूर्देवीन्यो बलं दातुं । तन्मित्रं प्रैषमातुरः । मातुरास्येऽपरां क्षिप्त्वा । गुटिकां तामचेतयं ॥ ॥४ए ॥ अनिबंध स्वमावेद्य । निवार्य रुदतीं च तां ॥ स्कंधमारोप्य वेगेन । कञ्चग्राममगामहं ॥ ५० ॥ मुक्त्वा तातसुहृदेव-शर्मविप्रस्य तां गृहे ॥ पुनस्त्वां दृष्ट्रमन्नाम्यं । क नु मित्रं विना धृतिः ॥५१॥ नगाद्रिनगरग्राम-समग्रामप्यहर्निशं ॥ वीक्ष्यमाणः कमामय। मायमाग्यरिहागमं ॥ ५५ ॥ अथ तस्मै कुमारोऽपि । निजं वृत्तमवोचत ॥ तयोर्वार्तयतोरेवं । पु. रुषः कश्चिदाययौ ॥ ५३ ॥ बाहुमेऽत्र दीर्घस्य । जटाश्चित्रपटान्विताः ॥ लोका ईदृग्नर ॥ । कापि दृष्टं तयुच्यतां ॥ ५५ ॥ तत् श्रुत्वा तादृशौ वीक्ष्य । युवामह मिहागमं ॥ कुर्वीयाः ।। For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता ३५७ थामथ स्वेष्ट-मित्युदित्वा जगाम सः ॥ ५५ ॥ युग्मं ॥ तान् जेष्यामीति जल्पतं । कुमारं || मंत्रिमूर्जगौ ॥ सिंहस्येव श्वजिः स्वामि-नेभिः कस्तव विक्रमः ॥५६॥ निंद्या इनमिवो. न्मत्तं । समये दीर्घमेव तं ॥ इति तस्य गिराचाली-त्कुमारस्तादृशां क नीः॥ ५७ ॥ गहनेनाध्वना यांतौ । गमिकाध्यायिनाविव ॥ तो कौशांब्यां गतौ वार्ता-विनोदाविदितश्रमौ ॥॥ वने सागरदत्तस्य । श्रेष्टिनो बुडिलस्य च ॥ अपश्यतां रणं रोष-ताम्रयोस्ताम्रचूमयोः॥ एतौ स्वस्खस्वामिना लक्ष-पणबंधेन योधितौ ॥ चंचुपातैनखवाते-युयुधाते मि. थश्चिरं ॥ ६० ॥ तरुणं वीणतारुण्यो । विक्रांतं हीनविक्रमः ॥ कुक्कुटं सागरेज्यस्या-जयदबुछिलकुक्कुटः ॥ ६१ ॥ सागरं मंत्रिभूः प्रोचे । त्वत्पक्षी पक्षिणामुना ॥ किं फणी गोनसे. नेव । जिग्ये जात्योऽप्यजातिना ॥६५॥ सागरानुज्ञया तस्य । पश्यन् पादौ कुपक्षिणः॥ कीना शमासुरीश्वदणा । अयम्शुचीरबोधि सः ॥ ६३ ॥ तद् ज्ञात्वा दुर्यशोजीरु-स्तस्मै बश्रममन्यत ॥ लक्षाधं बुद्धिलः सोऽपि । कुमारं तदजिज्ञपत् ॥ ६४ ॥ शूचीः शल्यमिवाकृष्य । पदयोः पक्षिणः क्षणात् ॥लघुहस्तः कुमारस्तौ । पुनर्योधुमढौकयत् ॥६५॥ हेलया हीख For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता || यामास । विपदो जात्यपक्षिणा ॥ न घुलकोद्योतवञ्चद्म-जयः वचन शाश्वतः ॥ ६६ ॥ ॥ खागारं सागरो निन्ये । रथमारोप्य तावथ ॥ अनीष्टभोगसंयोगा-तत्र तो तस्थतुः सुखं ॥ ६७ ॥ श्तश्चात्र पुरे श्रेष्टी । धनप्रवर श्त्यनूत् ॥ ऊर्ध्वं तस्याष्टपुत्राणां । जझे रत्नवती सु. ३५०|| ता ॥ ६ ॥ सा खर्वितशचीरूप-गर्वा निर्वाणशैशवा ॥ आरराध वने यदं । प्राप्तुकामा वरं वरं ॥ ६ए ॥ श्राख्यद्यदः प्रसन्नस्तां । पुत्री देवादिदति यः॥ श्रीवत्सांकः सुहृयुक्त-स्वसालोः कुकुटाहवे ॥ ७० ॥ स नावी सार्वनौमस्ते । नविष्यत्यचिरात्प्रियः ॥ श्रुत्वेति मुदिता यदं । सा विशिष्य न्यषेवत ॥ १ ॥ बंधुकुक्कुटयुद्धे तं । तदा वीक्ष्य हृदीश्वरं ॥ विरहा नलदग्धांगी । क्वापि प्राप न सा धृतिं ॥७॥ मयि कामामया या-मयं मुक्तामयः किमु ॥ इति कंगध्धृतोत्कंठा । सा हारमुदतारयत् ॥ ३३ ॥ आर्यपुत्रस्य मित्राय । देह्येतमिति वादिनी ॥ सह लेखेन तं हारं । सा तापस्याः करे ददौ ॥ ४ ॥ लदाधं बुद्धिलः प्रैषी-तदान. त्येन मंत्रिणे ॥ तौ यांतो स्वामिकार्येण । संयुज्येतेस्म वर्मनि ॥ ५ ॥ बुद्धिलानुचरं वी. क्ष्य । स्वतः सत्वरगत्वरं ॥ हस्ते तस्यार्पयत्प्रीत्या । हारं लेखं च तापसी ॥ ६ ॥ तत्सर्व For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प मंत्रीपुत्राय । दत्वा बुडिलसेवकः ॥ प्रेक्षमाणे कमानाथ-पुत्रे व्यावर्तत दणात् ॥ ७ ॥ हारः क एष मत्स्वामि-नामांको लेख एष कः ॥ इति ध्यातं वरधनुं । सैवोपेयाय तापसी चिंता ॥ ७ ॥ दत्वाशियं तयो रत्न-वत्या वृत्तं निवेद्य च ॥ अवाप्तप्रतिलेखा सा। मंत्रिपुत्रान्य३५ए वर्तत ॥ ए ॥ तल्लेखवीक्षणोद्भूत-हृदेखः दमापभूरपि ॥ तं तापमाप यत्रापश्चंदनान्यप्युदासते ।। Gorतौ शोधयति कौशांबी-पतौ दीर्घनिदेशतः ॥ अगोपायनिजे धानि । सागरः सारनांमवत् ॥ १ ॥ पुरी परिजिही— तौ । सायायत्वान्निशामुखे ॥ मार्ग संप्रेषयामास । कियंतमपि सागरः ॥ २ ॥ सागरे वलिते यांतौ । तौ वनांतरपश्यतां ॥ तारामिव दिवः श्रस्तां । कांचिद् द्युतिमती कनी ॥ ३ ॥ स्वःस्त्रीनिरिव युद्धेनुः । शस्त्राकीर्णे रथे स्थिता॥ लग्ना किमीयती वेला । युवयोरिति सावदत् ॥ ४॥ श्राव को सुत्रु वेत्सीति । कुमारेणोदिता जगौ ॥ दोषापि दंतद्युतिनि-दर्शयंतीव सादिनं ॥ ५ ॥ लवहिरहसंतप्तां । यवस्तुष्टोऽज्यवत्त मां ॥ धवस्तव वनछाया-मद्य संगस्यते निशि ॥ ६ ॥ स एव ब्रह्मदत्तोऽसि । विजि रत्नवती च मां ॥ एह्येहि रथमारोह । मारो हंति त्वया विना ॥ ७ ॥ कुमारे । For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता ३६० | ऽथ रथारूढे । क गम्यमिति जल्पति ॥ धनावहपितृव्योक्ता । सावग् राजगृहे पुरे ॥ ७ ॥ वाहो स वाहयामास । मगधाननि निर्नयः ॥ तस्याः निःसीमसौंदर्य । धैर्य च हृदि नावयन् ॥ ए ॥ तिष्टंति वज्रपातेऽपि । तृणस्पर्शेऽपि बिन्यति ॥ साहसं साध्वसं चापि । स्त्रीणां किंचिदलौकिकं ॥ ए॥ कालस्य सोदरी शैल-दंतुरां श्वापदातुरां ।। नगाहे कांचिदटवीं । पुरः झापतिनंदनः ॥ १ ॥ सुकंटकः कंटकश्च । तत्र चौरचमूपती ॥ अरुबां तथं मार्गपुमाविव सुसंहतौ ॥ ए ॥ वर्षत्सु विशिखासारै-स्तधीरेषु घनेष्विव ॥ उदस्थायिकुमारेंद्रो । धनुषा तत्समाप्तये ॥ ए३ ॥ शरसंघर्षजाताग्नि-सिझेन वनदेवताः ॥ प्रीणिताश्चौरबलिना । बलिना ब्रह्मसूनुना ॥ एच ॥ जनयोश्चौरसेनान्यो-रथासौ मित्रसारथः॥ रथस्यांके रणांतः । शिष्ये सा रत्नवत्यपि ॥ ५ ॥ निश्चिंते ब्रह्मतनये । शयाने सुखनिजया ॥ प्राप्य प्रातर्नदी रथ्यो । तुरगौ तस्य तुः स्वयं ॥ ए६ ॥ वेगाधिक्येन निद्रालुः । सहसा स्खलिते रथे ॥ गतनिद्रः कुमारेंद्रो। न रथे मित्रमैदत ॥ ए ॥ गतः स्यादनसे क्वापी-त्याहृत्तारस्वरेण तं ॥ अनाप्तप्रतिवाग्रक्त-क्विन्नां धूर्वीमलोकत ॥ ए ॥ तत्कणं मूर्बितो लब्ध-संज्ञश्च व्यलपत्तरां For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६१ ..in सखे रुषेव मां सुप्तं । विहाय व गतो जवान् ॥ एए ॥ हुं ज्ञातं मित्र नमोऽसि । जुक्त्वा || तास्ताः सहापदं ॥ धरीभूतोऽसि तेन त्वं । मत्तोऽद्यापि ध्रुवापदः ॥ ३० ॥ विरहो दुःसहचिंता स्तेऽभू-न्मनागपि मया पुरा ॥ विमना किमनापृच्छ्य । पूरं गलसि सांप्रतं ॥ १॥ नाद्यापि पैतृकी राज्य-लक्ष्मीरासादितास्ति सा ॥ मुंचन्मामेवमस्थाने। मित्र न त्रपसे कथं ॥५॥ मित्रोदयेऽप्यमित्रोऽहं । तमसा पूरितोऽस्मि ही ॥ यः सुनिके बुजुरातः । स जीवति कियचिरं ॥३॥स प्रेयस्या सुबुध्येव । क्रंदनेवमबोध्यत ॥ धीर मा धीरतां मुंच । शांतं शांतममंगलं ॥ ४ ॥ क्वचित्तवैव कार्येण । मंत्री संजाव्यते गतः ॥ न हि तस्यापदः शंक्याः। सोऽपि मित्रं तवैव यत् ॥ ५॥ नात्र स्थातुं चिरं युक्त-मरण्यरुदितेन किं ॥ स्थानप्राप्त्या पु. नर्विष्वक् । क्रियते तन्वेषणं ॥ ६ ॥ ततो मगधदेशस्य सीमग्रामं जगाम सः ॥ सदाकृतिरिति ग्रामे-शेन निन्ये स्ववेश्म सः ॥ ७॥ किं शोकार्त श्वासीति । पृष्टस्तेन जगाद सः॥ सखा मे चौरसंग्रामे । ग्रामेश काप्यगादिति ॥ ७॥ सोऽपि प्रत्ययितैः पुंनिः। शोधयित्वा| खिलाटवीं ॥ सब्धमेकं कुमाराय । रुधिराज शरं ददौ ॥ ए ॥ स बाणालोकनिर्णीत-मित्र- ॥ For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ३६५ उप० मृत्युः शुचातुरः ॥ जाग्रदाग्रहतो ग्रामे-शस्य तत्र निशि स्थितः ॥ १० ॥ तृतीययामे ग्रा. मेऽत्र । प्राप्तांश्चौरान् स भूयसः ॥ लीलया दसयामास । घरटश्चणकानिव ॥ ११ ॥ कथंचि. दनुगछतं । निर्वर्त्य ग्रामनायकं ॥ सोऽगात्पुरं राजगृहं । हिपो राजगृहं यथा ॥ १५ ॥ विश्रामाई बहिरसौ । प्रविष्टस्तापसाश्रमं ॥ मुमोच न्यासवत्तत्र । दयितामुपतापसं ॥ १३ ॥ पुरं च प्रविशन् वर्य-वेश्मवातायनस्थिते ॥ अपश्यत्कन्यके मूर्ते । स्वर्जुलोकश्रियाविव ॥ १४ ॥ ते तमित्यूचतुर्मुक्त्वा । यऊनं प्रेमनाजनं ॥ अगास्तदा सदाचार-सार तत्किं तवोचितं ॥ ॥ १५ ॥ सोऽज्यधारको जनः प्रेम-पात्रं तं च कदात्यजं ॥ के युवां कः पुनरहं । ततस्ते प्र. त्यवोचतां ॥ १६ ॥ यत्रागड यथा वच्मः । सोऽथ तहमाविशत् ॥ प्रीणितः स्नानपानायै -स्ताज्यामेवमनापत ॥ १७ ॥ अस्ति वैताढ्यनामाजि-नवकूटोऽपि सप्रियः ॥न च पुर्वर्णतामेति । श्वेतधातुमयोऽपि यः ॥ १७ ॥ तत्रास्ते दक्षिणश्रेण्या । नगरं शिवमंदिरं ॥ तत्रा चूज्ज्वलनशिखो । राजा विद्याधरेश्वरः ॥ १५ ॥ प्रिया विद्युछिन्वा तस्य । विद्युधारिमुचो यथा | ॥ नाव्योन्मत्तस्तयोः पुत्रः । प्रकृत्या स्त्रीषु लोयुपः ॥ २० ॥ श्रावां खंमा विशाखा च । तस्य For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता प्राणप्रिये सुते ॥ कदापि सह तातेन । जम्मिवाष्टापदाचलं ॥ २१ ॥ तत्र नत्वा जिनश्रेणी।। जप० रक्ताशोकतरोस्तले ॥ चारवर्षी समं ताते-नावंदिष्वहि सादरं ॥ ॥ शुश्रुवुः श्रमणा ज्ज्येष्टा-निर्मदधर्मदेशनां ॥ तातोऽपृछत्ततो नावी । कोऽनयोः कन्ययोर्वरः ॥२३॥ नाट्यो३६३ न्मत्तवधं कर्ता : यः स जतनयोरिति ॥ श्रुत्वा मुनिवचस्तात-श्वावामाधिमधिष्महि ॥ ॥ २४ ॥ यावान्यामथ विज्ञप्तं । तात किं खिद्यते वृथा ॥ स्वबंधुवधमूखेन । विवाहेनावयोरलं ॥ २५ ॥ ततः सन्निहितीभूय । सदा नोगगतस्पृहे ॥ त्रातुर्देहमरकावा-दिगोलमिव पक्ष्मणी ॥ २६ ॥ सोऽन्यदा पुष्पचूलस्या-हरपुत्रीं स्मरातुरः ॥ ततः परं स्वयं वेत्सि। वचः किं जातृदुयं ॥ २७ ॥ श्रुत्वा पुष्पवतीवक्त्रा-लातुर्घातं तवागमं ॥ तापशैत्ये शरात्री। श्व नेजिव तत्क्षणं ॥ २७ ॥ ततो वीदयावयो रागं । रजसा पुष्पवत्यपि ॥ नवत्पलायने हेतुं । केतुं श्वेतमचालयत् ॥ श्ए ॥ आवां च त्वामनु चाम-काश्मानमिव शूचिके ॥ मंजुलोहे चिरं ब्रांते । पुनर्न क्वचिदाप्नुवः ॥ ३० ॥ विनोपक्रममय त्वं । दृष्टस्तनौ समुहह ॥ कुमारै|| मारयन् मारः । कुमार किमुपेक्षसे ॥ ३१ ॥ गांधर्वेण विवाहेन । कुमारः स्त्रीचकार ते ॥रय. For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता अप|| वर्धितरंगाढथे । गंगासिंधू श्वोदधिः ॥ ३५ ॥ स्थित्वा तत्र निशां प्रैषी-पुष्पवत्यंतिकं स ते ॥ क्षणात्ते च तदोकश्च । तिरोऽभूत्सर्वमन्त्रवत् ॥ ३३ ॥ अथाश्रमं गतोऽपश्य-नासौ रत्नवती प्रियां ॥ कन्या काप्यत्र दृष्टेति । नरं पप्रल कंचन ॥ ३४ ॥ सोऽवदन्नाथ नाथेति । कंदंती ३६४ा ह्यस्तने दिने । अनायि नायिका कापि । तपितृव्यालयं मया ॥ ३५ ॥ समं तेन कुमारोऽपि । धनावग्रहं ययौ ॥ सोऽप्युत्सर्नवै रत्न-वतीं तेन व्यवाहयत् ॥ ३६ ॥ संसारे सारताबुधि । दधानः प्रियया तया ॥ सोऽन्यदा कर्तुमारेने। स्वमित्रस्योर्ध्वदेहिकं ॥ ३७॥ उपोषित व स्वैरं । झुंजाने विप्रमंमले ॥ विप्रवेशो वरधनु-रिमेत्याब्रवीदिति ॥ ३० ॥ जानेऽहं क्रियते जोज्य-मेतघरधनोः कृते ॥ विनोधैनों जितेऽप्येत-पुनस्तं नोपतिष्टते ॥ ॥ ३॥ ॥ शुंक्ते वरधनुः साक्षा-चेन्मां नोजयथाधुना ॥ श्रास्तां देहेनात्मनापि । मम तस्य च नांतरं ॥४०॥ तं श्रुत्वा श्रुतिपीयूषं । व्याहारं द्वारमागतः ॥ वपुर्वयोवचोजिस्तं । लक्षयामास भूपनूः ॥४१॥ द्वैतं नेतुमिवालिंग्य । गाढं नीत्वांतरालयं ॥ ब्रह्मदत्तेन पृष्टोऽसौ । निजं वृसमवोचत ॥ ४२ ॥ नाथ त्वयि तदा सुते । रुकोऽहं क्रूरतस्करैः ॥ बाणेनाहत्य केनापि । द-|| For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुप ३६५ । स्युना पातितो रथात् ॥ ४३ ॥ रुधिराघाणमत्ताश्वे । रथे सत्वरचारिणि ॥ मयि सीने पुमां-1 तश्च । निराशास्तस्करा ययुः ॥ ४ ॥ अतीत्योत्पथचारेणा-रण्यानी ग्रामग्रामतः ॥ प्रवृत्ति चिंता प्राप्य ते ग्रामा-धिपादिह समागमं ॥ ४५ ॥ कुमारोऽथान्यधान्मित्र । वदास्मानिरपौरुषैः ॥ एवं रंकैरिव स्थेयं । शत्रुत्रस्तैः कियश्चिरं ॥ ४६ ॥ यत्रांतरेऽस्मिन्नगरे-ऽकस्मात्कोलाहलाकुले ॥ दत्तकर्णः कुमारेंद्रः । शुश्रावेति जनध्वनि ॥ ४ ॥ मृणींस्तणीयन कदली-दली. यन्नसिपंजरं ॥ मुस्तास्तंबमिवोन्मूख्या-लानं धावत्यसौ छिपः ॥ ४ ॥ बालेयं तृणपूलीव । क्लीवदृग्जग्रसेऽमुना ॥ कोऽप्यस्यारक्षको नास्ति । ही निर्वीरा वसुंधरा ॥ ४ ॥ तत् श्रुत्वा सत्वरं सत्व-रंगतो नागमन्यगात् ॥ थाहास्त च कुमारस्तं । योधुमुझतदोर्युगः ॥ ५० ॥ जिहेषि किं न कन्यायां । पाप व्यपारयन् करं । चेत्सामज समर्थोऽसि । तदेहि पुरुषोऽस्म्यहं ॥ ५१ ॥ हतो वैदेशिको इंते-त्याकंदमुखरे जने ॥ त्यक्त्वा बालामधाविष्ट । हि पस्तंप्रति निःकृपः ॥ ५५ ॥ सदन्यस्तः पटुस्थामा । वामावर्त परिमन् ॥ ञमयित्वा चि|| २ मेद-स्विनं सोऽखेदयद् छिपं ॥ ५३ ॥ थारुह्य दत्तदंताहि-दंतिनं केसरीव सः ॥ उरु. For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० संदंशकाक्रांत-कंठं कुंठमदं व्यधात् ॥ ५४ ॥ वशीकृत्यांकुशेनाथ । नरनाथगृहं गतः ॥ सो-|| ऽबनाद् छिपमालाने । स्तंने बालमिवोहतं ॥ ५५ ॥ तत्रैत्य कौतुकी भूप-स्तं वीक्ष्यावग्म हाजनं ॥ सिंहः पौरो रविप्रेदयो । विधुर्नीरंकुरेष कः ॥ ५६ ॥ मुखं चंडसखं कीर्ति-स्तन३७२ सान्ययुजो जुजौ ॥ उरः सरित्तटव्यूढं । तेजस्त्वस्य गतोपमं ॥५॥ उक्त धनावहेनाथ । तच्च रित्रे यथातथे ॥ ददौ तस्मै नृपः कन्या । भूयसीः पारितोषिकैः ॥ ५७ ॥ तटिनीतिरिवांजोधि-लतानिरिव भूरुहः ॥ तारानिरिख तारेश-स्ताभिळजे स भूपभूः ॥ ५५ ॥ प्रीतैः पदे पदे पौर-र्गीयमानगुणोत्करं ॥ ब्रमयत्यंचलं काचि-जरत्यूचे तमन्यदा ॥ ६० ॥ पत्तने वित्तनेतास्मिन्नस्ति पुण्यजनप्रियः ॥ श्रेष्टी वैश्रमणो नाम । चित्रं नातः कुबेरतां ॥६१ ।। तत्पुत्री श्रीमती नाग-कराया मोचिता त्वया ॥ तदादीति पुन्नाग । सा तवैव करग्रहं ॥ ॥ ६ ॥ ततस्तामुपयेमेऽसौ । श्रेष्टिना विहितोत्सवः ॥ सुबु मत्रिणः पुत्रीं । नंदां वरधनुः पुनः ॥ ६३ ॥ तो क्रमाद्विक्रमाधिक्या-ख्याति दितितले गतौ ॥ अभियावनियोगाढयौ || । काशी पुरमुपेयतुः ॥ ६४ ॥ काशीशः कटको ब्रह्म-पुत्राय परमोत्सवैः॥ कन्यां कटकव For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ www.kobatirth.org उप० ३६५ त्याख्यां | कार्यसिद्धिमिव त्वदात् ॥ ६५ ॥ स मैत्रीं मित्रपुत्रत्वा--प्रमना न मनागपि ॥ तुवयंश्चतुरायास्मै । चतुरंगां चमूं ददौ ॥ ६६ ॥ पुष्पचूलः कणेरुश्च । धनुर्मंत्री श्वरश्व सः ॥ चिंता ब्रह्मदत्तं तदा जेजुः । काले दीपमित्र श्रुतः ॥ ६१ ॥ चलाचलचमूचाल - चालिताचलचूलकः ॥ चचाल प्रतिपंचाल | चौलनेयोऽचलद्वचः ॥ ६८ ॥ अथ दूतमुखेनैवं । दीर्घः कटकमन्यधात् ॥ अस्मासु बालमित्रेषु । कोऽयं ते युद्धमंवरः ॥ ६ए ॥ डूतेनैवावदत्सोऽपि । मित्राय मित्रनंदनं ॥ स्वस्थाने स्थापयतः कि- मुपलभ्यामहे त्वया ॥ ७० ॥ सख्यं ब्रह्म क्षितीशेन । यादृशं त्वमपालयः ॥ न्यायस्यैकसमानत्वा -- तादृग्वयमपि त्वया ॥ ७१ ॥ बालस्त्रीघातमित्रान्य-धनस्त्री द्रोह लक्षणं ॥ पंचाल मित्र पंचाल - मद्य मित्र विमोच्यसे ॥ ७२ ॥ अथ जालेरिवानीकै — ब्रह्मभूर्धीवरोऽरुणत् ॥ सदीर्घमपि कांपिल्यं । सग्राहमिव पल्वलं ॥ ७३ ॥ स्वांगराक्षमे सार - मंत्रे सन्निहिते सुते ॥ बलहकू चुलनी जीता। शाकिनी वात्यजत्पुरं ॥७४॥ सूर्यांशुनिरिव कांत - स्तत्सैन्यैर्दीर्घ भूपतिः ॥ निर्यियासुः पुरात्कोल -- कुणस्तल्पा दिवानवत् ॥ १५ ॥ यो यो दीर्घजटो मीन । श्वाब्धेर्निर्ययौ पुरात् ॥ स स ब्रह्मजुवो योधै— कोटे वि Shri Mahavir Jain Aradhana Kendra For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० चिंता जनसे ॥ १६ ॥ उदस्तो भूपतिर्दी| । दीर्घपृष्ट शोत्फणः ॥ निर्ययौ स्फारफूत्कारो। विक्षादिव पुरादथ ॥ 3 ॥ रथान् नंजन् जटान् निघ्नं-स्तुदस्यन् गजवाजिनः ॥ क्षणं ब्रह्मजुवः सैन्ये । दीर्घोऽनूत्प्रलयानिलः ॥ ७ ॥ रुषं रोमांचदंनेन । वहन्नंकुरितामिव ॥ ब्रह्मदत्तो दुढौंकेथ । योध्धुं तेन सह स्वयं ॥ पुए ॥ वर्षन् सांद्रशरासारै-स्तन्वन् रुधिरवाहिनीं ॥ स महामेघवदीर्घ-जटानां दुस्सहोऽजनि ॥ ७० ॥ कुर्वतो दिवि देवाना-मजुतं विजयै| विणौ ॥ युयुधाते मिथस्तौ छौ । शस्त्राशस्त्रि जुजानुजि ॥ १ ॥ अथोदयाय चक्राऊ । ब्र महस्तनजस्तले ॥ चित्रं यत्तेन दीर्घस्य । दीर्घनिमोदपाद्यत ॥ २ ॥ उत्पन्नो छादशः सोऽयं । | चक्रवर्तीति वादिनः ॥ तदानीं ववृषुः पुष्पे-नम्राब्दा श्व नाकिनः ॥ ३ ॥ पौरा मुमुदिरे दीर्घ-क्षये ब्रह्मांगजोदये ॥ शांते दवे प्रफुल्ले चा-राते को वा न मोदते ॥ ४ ॥ जित्वा व| र्षशतेनाथ । षट्खंगामपि मेदिनीं ॥ क्रियमाणोत्सवैः पौर-ब्रह्मदत्तोऽविशत्पुरे॥ ५ ॥ वर्षे - | दशनिर्दत्ता-निषेको देवमानवैः ॥ स सहस्रैश्चतुःषष्ट्या । विललास मृगीदृशां ॥ ६ ॥ फ- || ॥ सं निदानवृक्षस्य । पुष्पवत्यस्य वदना ॥ बजार सर्वशुझांतः--पुरंधीषु धुरीणतां ॥ ७॥ For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता नप० । मधूत्सवेऽन्यदा दास्या । दत्तं कुसुमकंदुकं ॥ निरीक्ष्येदृहमजादं । कापीत्यूहां बभूव सः ॥ ॥ ॥ ७ ॥ जातिस्मरः स्मरन् पंच । पूर्वजन्मानि नृपतिः ॥ दृष्टपूर्वीदृशं देव-जवे स ध्यातवानिति ॥ नए ॥ तं पूर्वजवसोदर्य । स सस्मार यथा यथा ॥ तथा तथा मनस्तस्या-जव. त्तत्संगमोत्सुकं ॥ ए॥ अथोपलब्धये तस्य । श्लोकार्धमिति सोऽपठत् ॥ साख दासौ मृगौ हंसौ । मातंगावमरौ तथा ॥ १ ॥ राज्या बनते योऽमुं। श्लोकाध पूरयेदिति ॥ राज्ञोक्त सा समश्याभू-प्रियातोऽपि प्रिया नृणां ॥ ए॥ हिपथैव समश्याभूत् । परं तस्या अपूरपात् ॥ पौराश्चतुष्पदा जाता--स्तेषां मौख्यं हि लक्षणं ॥ ए३ ॥ श्तश्च स हि चित्रात्मा । संजातो धनिनः कुले ॥ श्रीषु स्त्रीषु च वैराग्यं । जातजातिस्मृतिययौ ॥ ए४ ॥ पित्रोरनुज्ञ. या प्राप्य । चारित्रं चारुधीरसौ ॥ भूतले विहरन्नाप । कांपिढ्योद्यानमन्यदा ॥ ५ ॥ श्लोकार्धमुञ्चरंतं । विद्यामिव पुनः पुनः ॥ तत्रारघहिकं कंचि-देकचित्तं ददर्श सः॥ ए६॥ एषा नौ षष्टिका जाति-रन्योन्यान्यां वियुक्तयोः ॥ इति तं पूरयामास । श्लोकं जातिस्म|| रो मुनिः ॥ ए ॥ संपूर्ण माहितः श्लोकं । मुनींजेणारघटिकः ।। कूपं मुक्त्वा ययौ भूपं । For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपत चिंता साम्राज्याजिघृक्षया ।। ए ॥ यावन्मध्येसनं श्लोकं । सोऽपाठीदशाशयः ॥ तावत्प्रमोदा- || कुलितः । मापतिः प्राप मूडनां ॥ एए ॥ हन्यमानोऽथ सामंतैः । सोऽरटन्मां विमुंचत ।। ममोच्चाटनमंत्रोऽयं । प्रदत्तः खयु साधुना ॥ ४० ॥ स्वस्थीजूतोऽथ भूपालो। दत्वास्मै पा. ३० रितोषिकं ॥ तेनैव दर्शिताध्वागा-दुद्यानं सपरिछदः ॥१॥ चिरात्स बांधवालोक-हर्ष रुद्धमना नृपः ।। मुनिमानम्य शुभाव । धर्मतत्व किरं गिरं ॥ २ ॥ प्रतापानिज्वलहेषिशलजा सुलभाः श्रियः ॥ एक एवांगिनां धर्मः । शर्महेतुः सुर्लनः ॥३॥ मानुषं प्राप्य दु:प्रापं । ये धर्म स्युः प्रमहराः ॥ प्रांते शोचंति ते प्राप्त-च्युतसिहरसा श्व ॥ ४॥ मनुष्यद्रोः फलं फल्गु । विषयाः संयमः पुनः ॥ पेशलं फलमित्याहु-स्तदशास्तत्त्वं गृहाण नोः ॥५॥ अथोचे नूपतिव्रतः । सौख्येचैः क्रियते तपः । प्राप्तसौख्यास्तु तस्कुर्युः । किमुबाधा श्वौषधं ॥ ६ ॥ बंधुराः सिंधुराः श्यामा । रामा अनिधनं धनं ॥ देवाः सेवाकृतस्तत्किं । यहाजाय जजे तपः ॥ ७॥ असंदिग्धसुखं राज्यं । ससंदेहसुखं व्रतं ॥ बलाबलविधिज्ञोऽसि । ग्राह्य || त्याज्यं च किं बुधैः ॥ ७॥ तत्पंचजन्मसोदर्य । व्रतं त्यज पुरं जज ॥ प्राज्यं राज्यं विनज्या- || For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० वां । मुंजीवहि यथा सुखं ॥ ए ॥ मुनिः स्माद महानाग । जोगाः किं मम नानवन् ॥ मो कांतरायभूतत्वा-त्तानत्याक्षमहं पुनः ॥ १० ॥ जानन्नपि तपो जाति-स्मृत्या कट्पकुमाचिंता| यितं ॥ करीरेष्विव नूतनो । जोगेषु किमु मुह्यसि ॥ ११ ॥ प्राग्जन्मपुण्यैः प्रासोऽसि । ध्रुवं ३७१ दिव्यामिमां श्रियं ॥ संप्रत्यकृतपुण्यस्तु । चातः किं लप्ससे पुरः ॥ १२ ॥ यायुः स्वल्पं रुजोऽज्यर्णा । ध्रुवनाशं च यौवनं ॥ विषयाः प्रांतबिरसाः । कोऽयं मोहो वृथा तब ॥ १३ ॥ उपदेशैर्न चक्रयेति । यदा बोधि मनागपि ॥ तदाजजन्मुनिर्मोनं । न हि ते निष्फलोक्तयः ॥ १४ ॥ विचरन् वसुधापीठे । प्रलये कर्मणां मुनिः॥ उत्पन्नकेवलज्ञानः । प्रपेदे पदमव्ययं ॥ १५ ॥ चक्राधिपोऽतिचक्राम । कामनोगेकलालसः ॥ सतवर्षशती गों-लोजबुब्धो निशामिव ॥ १६ ॥ कदाचिञ्चक्रिणं कोऽपि । विप्रः परिचितो जगौ ॥ यदनामि स्वयं देव । जोजनं तत्प्रदेहि मे ॥ १७ ॥ विना स्त्रीरत्नमन्नं मे । न हि कस्यापि जीर्यते ॥ जीयेद्वानर्थकृत्त स्या-दिति राज्ञा न्यषेधि सः ॥ १७ ॥ धिक्त्वामशनदानेऽपि । कदर्यमिति विब्रुवन् ॥स || विप्रः सकुटुंबोऽपि । राज्ञा स्वान्नमनोज्यत ॥ १ए ॥ तत्कुटुंबं ततो रात्री। सोन्मादमनवत्त For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता अप | था ॥ प्रावर्तत व्यवस्थानि--(पशुधर्मों यथा मिथः ॥ २७ ॥ कुटुंबे कैरव श्च । प्रातर्विचा- || यतां गते ॥ विमंवितोऽमुना सोऽह-मित्यकुप्यन्नृपे हिजः ॥ १॥ तद्रोहचिंतासायेपः । सोऽपश्यन्नगराबहिः ॥ जावालं तरु पत्राणि । काणयंतं दृषत्कणैः ॥ २२ ॥ नविष्यत्यमुना भू३१२ || प-वैरनिर्यातनं मम ॥ध्यात्वेति तमगौरव्यं । गौरवेण जगाद सः ॥ २३ ॥ गजारूढो धृ. तबत्रो । राजमार्गेण याति यः ॥ त्वं तस्य गोलिके क्षिप्त्वा । चकुषी आकृषः सखे ॥ २४ ॥ धनदानेन मानेन । द्विजेन परिवर्तितः ॥ मिति प्रतिपेदे स । पशुपालेषु का मतिः ॥२५॥ सोऽथ कुड्यांतरे क्वापि । कुड्यमत्स्य व स्थितः ॥ पाश्वचारिणि चक्रेशे-चिराचिकेप गोसिके ॥ २६ ॥ हाद चेदक्षि नास्त्यस्य ।तदाब निःप्रयोजने।। श्तीवगोलिकास्पर्शा-त्तस्य नेने निरीयतुः ॥७॥ मृता धृता गताः सुप्ताः । वीणा मत्ता चामराः ॥ अंगस्था नररनुस्तं । हंत कः कर्मणां प्रजुः ॥ २७ ॥ अंगरदैनिरीदयासौ । पशुपालो गले धृतः ॥ ताड्यमानोऽवदहि । मूलमन्याय भूरुहः ॥ ॥ स्फुरत्कोपेन नूपेन । सकुटुंवोऽपि स हिजः॥ क्षणानिजने का वेला । जोगिनो नेकघातने ॥ ३० ॥ क्रोधदावानलस्तस्य । नूनृतः कठिनात्मनः For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ सर्वान् विप्रतृणांकूरान् । मभ्येपुरमशेषयत् ॥ ३१ ॥ अथादिदेश सोऽमात्यं । मात्यंतमें न || मत्सरः ॥ यावन्न मुंचसि स्थाखें । हिजनेत्रैर्नृतं पुरः ॥ ३५ ॥ रौद्राध्यवसितं नूपं । मत्वा मंचिंता|| त्री महामतिः ॥ श्लेष्मातकफलैः स्थाल-मापूर्य पुरतोऽमुचत् ॥ ३३ ॥ मृद्गस्तानि मही३७३|| जानि-रालापीदिति पार्श्वगान् ॥ एष एव क्षणो नाति । सारः सकलजीविते ॥ ३४ ॥ | स्त्रीरत्नपुष्पवत्यंग-संगमे नापि सा धृतिः॥हिजाक्षगोलकस्पर्शे । याद्य मायति मे हृदि ॥ ३५ ॥ श्लेष्मातकफलान्येवं । मृद्गता द्विजन्धिया ॥ अतिचक्रमिरे तेन । समाः क्रूरेण षोमश ॥ ३६ ॥ स्मृत्वापि स्वनवं मुनीश्वरमपि प्राप्याग्रज प्राक्तनं । श्रुत्वाप्यस्य शुजा गिरो | व्रतफलं सम्यग्विदित्वापि च ॥ जातः पापकपूहेतुविषयेष्पेवांतिमश्चक्रनृ--च्चेद् गृहस्तदसौ | विपय नरकं सर्वातिमं लब्धवान् ॥ ३७ ॥ इति ब्रह्मदत्तकथानकं समातं. ॥ एवं च प्रमादविवशानां निंद्यतामुपदर्य विवेकिनिः सम्यक्सामग्रीमवाप्य पुण्यकृत्येष्वप्रमादः कार्य इत्या वेदितम् ॥ मजन्मध्ये स वार्धेस्तरणिमतिदृढां प्राप्य नैवाधिरूढो । निःखो विश्वोपकार क|| मममरतरुं प्राप्य नैवाश्रितोऽसौ ।। रोगग्रस्तः स सिकौषधमधिकबर्ख प्राप्य नात्र प्रवृत्तः । सं.॥ - For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प ३७४ । सारातोऽपि लब्ध्वा नरनवमजवद्यः प्रमत्तः स्वकायें ॥१॥ वायुःसिफिसमृद्धिसत्वधिषणा सौनाग्यशोजायशो-जाग्यारोग्यकलाविलासविजुता अत्यद्गुताः सर्वतः ॥ तुष्टे यत्र जगत्चिंता त्रयीतनुमतामाविर्नवत्याजवं । रदयः स प्रयतैः प्रमादरिपुतः सद्धर्मचिंतामणिः ॥२॥ इति श्रीमदंचलगहाधिराजश्रीमहेंऽप्रजसूरिशिष्यश्रीजयशेखरसूरिविरचितायां स्वोपझोपदेशचिं. तामपिटीकायां धर्मसामग्रीगणनाधिकारो द्वितीयः समासः ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ खब्वा यदीयचरणांबुजतारसारं । खादछटाधरितदिव्यसुधासमूहम् ॥ संसारकाननतटे हटतालिनेव । पीतो मया प्रवरबोधरसप्रवाहः ॥१॥ वंदे मम गुरुं तं च।चारित्रविजयाह्वयं । परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितम् ॥२॥ युग्मं. या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमादे || पोताना श्रीजैनजास्करोदय गपखानामां गपी प्रसिक कों . ॥ श्रीरस्तु । । For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥इति श्रीउपदेशचिंतामणेः द्वितीयो जागः समाप्तः // For Private and Personal Use Only