________________
Shri Mahavir Jain Aradhana Kendra
उ प०
www.kobatirth.org
तस्यां । व्यवाहार्षीदिनात्ततः ॥ शाकिनीव सपत्नीव । वैरिणीवोरगीव वा ॥ ७२ ॥ सा कदाचियाचैवां । तैले अथ यावकं ॥ खलकूर्चकनिर्णिक्त - पद्मकाणि तु सा ददे ||१३|| मातः चिंता । तया पृष्टा रुषा जगौ ॥ प्रियस्तवास्ति निःसारो। यादृक् तादृश्यमून्यपि ॥७४॥ सपद्मं याति भृंगीनं । सपद्मं वारि हंस्यपि ॥ निष्पद्मं च रता ताभ्यां । पशुभ्यामपि ही से ॥ ७५ ॥ ज्ञात्वा तदाशयं सापि । प्रोचे मातरिमान्यपि ॥ गोकुले जाजने नग्ने । प्रदीपे - पकुर्वते ॥ ७६ ॥ मूलदेवो न निःसारो । यः प्रवीणो विवेकिषु ॥ निःसारोऽचल एवासौ । यो विवेकेन वर्जितः ॥ 99 ॥ दर्शयिष्ये तवाप्येतदित्युक्त्वा प्रेष्य माधवीं ॥ चतं ज्ञापयामास। सा श्रामिक्षणे ॥७८॥ सोऽपि प्राप्य तदादेश - मनेक श्व किंकरः ॥ प्राहिणो दिनुसंपूर्ण - मनः स्वमनसा सह ॥ ११९ ॥ तदौदार्य प्रशंसंत्या- मक्कायामन्यधत्त सा ॥ किं महियस्मि येनेकू - नद्मि मूलदलैः सह ॥ ८० ॥ तमेव दोहदं मूल - देवोऽपि ज्ञापितस्तया ॥ स्ववांसीव सरसा - निक्षूनादत्त पंचषान् ॥ ८१ ॥ मूलाग्राणि दृढा सर्व -- ग्रंथी रपि परित्यजन् ॥ क्षून्निस्तक्ष्य चक्रे स । खंमान् द्वित्रांगुलायता ॥ ८२ ॥ नित्तैर्मृत्वा शरावांस्तै- श्वतुर्जात
२१२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only