________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
। यहा सितानुविज्ञापि । किं झुंठी तैदणमुज्जति ॥ ६ ॥ नाहर्नापि निशां च वेत्ति विकलो । उप०
जानाति न कुत्तृषौ । ववत्यश्लील गिरो धनं निधनयत्याशु प्रयासार्जितं ॥ हास्यः स्पष्टधियां नवत्यवसनो हे तनूत त्वदा--- घातस्तत्पुनस्त्र चित्रमफलो यन्मंत्रतंत्रमः ।। ६३ ।। इतश्वास्त्यचलस्तत्र । धनीसार्थपतिर्युवा ॥ स्वीकृत्य वित्तदानेन । देवदत्तामनुंक्त सः ॥६५॥ तस्मिन् दुःकर्मवन्नित्यां-तरायेऽप्यंतरांतरा ॥ तां नेजे मूलदेवोऽपि । श्रमायुः समतामिव ।। ॥ ६५ ॥ अकावग्देवदत्तां तां । मूलदेवं त्यजाधनं ॥ अचलं निश्चलीनूय । जज वत्से श्रियां पदं ॥ ६६ ॥ स्त्रीणां नवति मान्यत्वं । समृद्ध सति नर्तरि ॥ उत्तरा दिक्कृता पूज्या । धनेशोऽस्या यतः पतिः ॥ ६७ ॥ उन्ने शास्त्रे उन्ने विद्ये । उन्नौ मागोवुनौ विजू । समं सिसेविषोः पुंसो। नैकोऽपि फलदो भवेत् ॥ ६७ ॥ साप्यूचे मातरेषास्मि । नैकांतेन धनार्थिनी ॥ किंतु मेऽस्त्यादरश्चाप-यष्टेरीव गुणेष्वपि ॥ ६॥ ॥ अयं गुणी गुणज्ञश्च । सुरूपः सुजगः शुचिः॥
उचितज्ञः प्रियः पुण्यैः । प्राप्तः किं त्याज्यते त्वया ॥ ७० ॥ न हि स्वीकारमर्हति । धनवंतो|| ऽपि निर्गुणाः ॥ मुक्तानारोऽपि नारोपि । वदो ददैर्गुणं विना ॥ ३१ ॥ तत् श्रुत्वा कुहिनी ।
For Private and Personal Use Only