________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उप०
1
स्तिना ॥ कुमारः पूर्ववकल्पन् । राइये दीर्घेण दर्शितः ॥ २ ॥ हंस्या सह बकं बध्वा । कुमावोचदन्यदा । लोका विलोकतामेतौ । हन्येते दुर्नयौ मया ॥ ३ ॥ ऊचेऽथ चुलनीं चिंता दीर्घो । मर्म वार्त्तिः ॥ जये विमृश- हृद्दृष्ट्या । नास्त्यल कुशलं मम ॥ ४ ॥ दंत वि३४३ श्वसिमोऽमुष्य । कथं सिंह शिशोरिव ॥ अरुंतुदमिदं यस्य । वचोऽपि क्रकचोपमं ॥ ५ ॥ मां स्थापयितुकामासि । चेत्तदेनं विनाशय || जनता पुत्ररत्नानां । का समुझे मयि प्रिये ॥ ६ ॥ पुत्रः प्राणोपमः स्त्रीणां । प्राणेज्योऽप्यधिकः प्रियः ॥ इति सा तद्वचोऽमंस्त । धिग्योषिजन साहसं ॥ ७ ॥ खान् पुत्रानपि दंति याति मलिना वस्त्रागतेऽप्यागते । प्राणिप्रापितवैरिजिः प्रकुरुते की मां जुजंगैः सह ॥ नृणां चित्तविलं गता वृषकुलं मृष्णाति तृष्णातुरा | सा योगी तदेव कुतुकं यद्विश्वविश्वासः ॥ ८ ॥ प्रोचे सा कामचंकाल -- साचिव्यविग वत्कृपा ॥ व्यापाद्य एव मे पुत्रो । नाथ रक्ष्यं च दुर्यशः ॥ ए ॥ अयं विवाहव्याजेन | हंतुं शक्यो न चान्यथा ॥ रिपुवत्प्रकटं पुत्र - पातो दुष्कीर्त्तिदोहदः ॥ १० ॥ नवोढः प्रथमं सैप | शायितो जतुसद्मनि ॥ प्रन्नानलदानेन । जम्मसात्क्रियते निशि ॥ ११ ॥ चुलनी तलिनी
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only