________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नपत्र
नी नलिनीमिव ॥ मलिनश्चपलो दीर्घ-ज्रमरो मित्रवानां ॥ १ ॥ ज्ञात्वा तच्चापलं धीमान्।
मंत्री धनुराचिंतयत् ॥ कोशसारेषु दारेषु । बुब्धस्तावदयं प्रजोः ॥ ए ॥ पूर्वस्तिंबः खरस्येव चिंता
। देवं मत्तकिरेरिव ॥ पशोरिव तरुर्दति-पोतो मृगपतेरिव ॥ ए३ ॥ युवती कामुकस्येव । ३४२ राहोरिव सुधाकरः ॥ कटकाद्यैः किमस्यायं । वालो रक्षितुमर्पितः ॥ ए ॥ युग्मं ॥ चुलनी
चालनीवासौ । विषयेषु तुषेष्विव ॥ पुण्यसारपरित्यागा-लुब्धा चेन्शुन्यतां ततः ॥५॥ यत्पुनः सुहृदाजन्म । दीघोऽसौ दीर्घदयपि ॥ द्विधाभूब्रह्मणो वैरी । तन्मनोऽतिदुनोति मे ॥ ए६ ॥ कदापि लब्धप्रसरः । कुमारं यौवनौन्मुखं ॥ हंत्येष निर्विशेषस्त-जीवंतोऽपि वयं हताः ॥ ए७ ॥ ध्यात्वेति ब्रह्मदत्तस्य । रक्षार्थ स विचक्षणः ॥ पुत्रं वरधनुःसंझं । सेवाव्याजान्ययोजयत् ॥ ए७ ॥ तेनोक्ते दीर्घवृत्तांते । कुमारोऽदर्शयत्क्रुधं ॥ जीमूतो विद्युमुद्योतमिवासावंतरांतरा ॥ Uए ॥ संयोज्य कोकिलां काके-नाख्यत्सोंतःपुरेऽन्यदा ॥ यः को प्येता. विवान्यायं । कर्ता घात्यः स मे ध्रुवं ॥ १०॥ ॥ तत् श्रुत्वा दीर्घभूपालः । कालदष्ट वाकुलः || ॥ चुसिन्यालपितो वीर । दीरकंगद्विनेवि किं ॥१॥ रमयित्वैकदा ना-हस्तिनी मृगह
For Private and Personal Use Only