________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
ब्रह्मदत्ताख्यया ख्यातः । प्ररोह व भूरुहः ॥ सोऽवर्धत क्रमाहालः । समं पितृमनोरथैः ॥ नप०
॥७॥ कणेरुदत्तः कुर्वीशः । पुष्पचूलोंगदेशराट् ॥ कटकः काशिभूपालो। दीर्घः कौशतिको नृपः
॥ १॥ चत्वारः सुहृदोऽभूव-नमी ब्रह्ममहीपतेः॥ वक्षस्कारालिनिरु-रिवासौ तैरराज३४१
त ॥ ७ ॥ एकत्रैव पुरे वर्ष-वारकेण निवासिनः ॥ कांपिल्यपत्तने तस्थु-स्ते पंचापि कदाचन ॥ ३ ॥ ब्रह्मताल श्वोत्ताल-स्कंधोऽकस्माट्यपद्यत । शिरोवेदनया ब्रह्म-दत्ते का. दशवार्षिके ॥ ४ ॥ कृतनिईतिनिर्माण-ब्रह्मान्यासं विना कृताः ॥ सुहृदस्ते दधुवुःखं । युक्तं सुचिरयोगिनः ॥ ५ ॥ मित्रैश्चतुर्निरप्येनि-ब्रह्महीनतैरिव ॥ न हि किंचनसामर्थ्य -मित्यशोचन् प्रजा अपि ॥६॥ कृतायामौर्ध्वदेहिक्या । क्रियायां ब्रह्मजूजुजः । ब्रह्मदत्तं निवेश्याके । सुहृदस्तेऽवदन्मिथः ॥७॥ वालः पादयोऽयस्मानिः । स्थितैर्वर्षक्रमादिह ।। एवं च ब्रह्मजूपस्य । मैत्री स्यात्परिरदिता ॥ ७ ॥ ततो दीर्घबलं दीर्घ । वालपालनलालसं ॥ तत्र
मुक्त्वा ययुः स्वं स्वं । नगरं सुहृदस्त्रयः ॥ ए ॥ अथाप्य प्रजुतां तत्र । दी? गुप्तानपि क|| मात् ॥ शुल्कीव वस्तुनामानि । ब्रह्मकोशान्यजातयत् ॥ ए ॥ कोशेष्वाप्सरसो लेजे। चुल- ।।
For Private and Personal Use Only