________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता
नप०
पतरोरिव ॥ ६ ॥ एवं निदानं कुर्वाणं । सिषेत्र वचनामृतैः ॥ चित्रः कामाग्निना दी। तं जीमूत व पुमं ॥ ६॥ ॥ बंधो कल्पफुमाराध्य । कंगूनोज्यं किमीहसे ॥ किं चिंतामणि
मासाद्य । याचसे काचमंगनं ॥ ७० ॥ मृगतृष्णांनसैवैणः । कूटस्वेनेव बालकः ॥ छिपश्चर्म२४०
| द्विपेनेव । त्वं स्त्रिया वंच्यसे क्रिमु ॥ ११ ॥ यासां मलमयं देहं । कस्तदर्थे तपादयः ॥ तपस्ते दातुमीष्टेतां । सिजिश्रियमपि दणात् ॥ ७ ॥ एवमुक्तोऽपि चित्रेण । न निदानं मुमोच सः ॥ धितो बालिशः प्राप्त । किपाकस्य फलं यथा ॥ ३ ॥ प्रपाल्यानशनं काले । हीनवंशोऽप्यसेवत ॥ स्वः सौधर्ममसौ धर्म-प्रनावावंधुना युतः ॥ ४ ॥ चित्रजीवस्ततश्युवा-आपकर्मासन्नसिद्धिकः ॥ पुरे पुस्मितालाख्ये । महेन्यस्यांगभूरभूत् ॥ ५ ॥ इतश्चास्त्यधिपंचालं । कांपिढ्यपुरपत्तनं ॥ यच्चारुताजितः स्वर्गो। ह्रियैवाश्यतां गतः ॥ १६ ॥ तत्राजूब्रह्मजूपालो। जयश्रीकेलिपवलं ॥ यत्पाणिकमले खन-मुंगः खेलत्यहर्निशं ॥ 9 ॥ बलिनी स्मरसेनेव । चुलनी तस्य ववला ॥ संतजीवस्तत्कुकिं । लेजे देवजवाच्च्युतः॥ ७ ॥ || चतुर्दशमहास्वप्न-सूचित्तं सुषुवे सुतं ॥ चुलनी नलिनी पद्म-मिव पद्मानिकेतनं ॥ ९ ॥ |
For Private and Personal Use Only