________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
३३
शमभूरभूत् ॥ ५१ ॥ चक्रिष्यथ गते साधू । तदैवोद्यानमागतौ ॥ अशनाध्यसनाधारा-द्विरक्त्यानशनं श्रितौ ॥ २८ ॥ यद्य जैने मयि मापे । केनासौ कोपितो मुनिः ॥ इति पृष्ठ नृ चिंता० पोऽज्ञासी – नमुचेः कर्म तच्चरैः ॥ ५७ ॥ बध्ध्वाथ मंत्रिणं भूपो । नीत्वा साध्वोः पुरोऽवदत् ॥ ब्रूतं किमस्य कुर्वेऽहं । युष्मदाशातनाकृतः ॥ ६० ॥ गृहीतगृहसर्वस्वो ऽवध्यको टिमुपागतः ॥ नमुचिर्मुमुचे जीवन् । राज्ञा साधूपरोधतः ॥ ६१ ॥ दुष्कर्मणा कृतघ्नानां । निरागस्तु विरोधिनां ॥ श्रात्मैव तस्य वैरी स्यात् । षष्टस्थ इव लग्नपे ||६|| सदापरपुरंधीभिः । स्त्रीरत्नं चक्रवर्तिनः ॥ सुनंदा नंतुमागन्छ -- तावात्तानशनौ मुनी ॥ ६३ ॥ सानंदं बंदमानायाः । सुनंदायाः सुकोमलां ॥ संभूतो यमुनावेणी - श्यामां वेणीमवैकृत ॥ ६४ ॥ वेणीदंममिषात्कामे - नासिना स्वेन जापितः ॥ महौजा अपि चुकोज । मुनिः कस्तंप्रति प्रजुः ॥ ६५ ॥ तस्यामथ निजं स्थानं । गतायां स व्यजावयत् ॥ अहो दृशोः सुधासत्रं । रूपमस्या मनोहरं ॥ ६६ ॥ नराः संतीह केऽपीह – ग्वनिताजोगजाजनं ॥ अस्मादृशास्तु ही सृष्टा । विधिना गर्भगाः ॥ ६७ ॥ एवंविधवधूजोगा - नाप्यासं हि जवांतरे ॥ यद्यस्ति तपसोऽमुष्य । फलं क
For Private and Personal Use Only