________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अप || तपोनिः प्रातलब्धी तौ । जग्मतुर्हस्तिनापुरं ॥४६॥ तत्र जोगवने योगं । साधयामासतुर्मुनी
॥ साक्षान्नारीनरानेक-ललितास्खलिताशयौ ॥ ४ ॥ कुर्वाणो ग्रीष्मतपना- तपवद्दुस्सहं
तपः ॥ संजूतः प्राविशन्मध्ये-पुरं पारणके न्यदा ॥ ४ ॥ चरन्नमुचिना तेन । स दृष्टोऽप्यु३३० पलक्षितः ॥ प्रायेण दूरदृ श्वानो । गृझा श्व नियोगिनः ॥ ४५ ॥ मावादीदत्र मवृत्त-मेष
मातंगदारकः ॥ इति तं योगिनं योधे--नियोगी निरवासत् ॥ ५० ॥ निर्गतोऽपि पुरात्ताड्यमानस्तैरकुपन्मुनिः ॥ कालकूटोऽतिमथिता-दद्दुग्धोदधेरपि ॥ ५१ ॥ दिधदुनगरं व्याता
-ननस्तेजसलेश्यया ॥ सज्वालाधूमलहरीः । सोऽमुंचत्प्रलयाग्निवत् ॥ ५५ ॥ सार्वनौमः स्फुरध्धूम-ध्यामलीकृतलोचनः ॥ मत्वा मुनेर्महाकोपं । नृत्येच्यो निर्ययो पुरात् ॥ ५३॥ गलितानंदमानंद-परपौरपरिबदः ॥ उपेत्य मुनिमानम्य । चक्राचे योजितांजलिः ॥ ५४॥ यते यत्त्वयि कोपोऽसौ । तत्पानीये प्रदीपनं ॥ सा स्थास्यति क्षमा कुत्र । यदि त्वमपि कुप्यसि ॥ ५५ ॥ धदयामहेऽग्निनानेन । वयमेव न केवलं ॥ तवापि धयते ध्यानो-पइं पुण्यं प्र. सीद तत् ॥ ५६ ॥ तावच्चित्रोऽपि तत्रागा-त्तेनापि प्रतिबोधितः॥ पौरैरप्यनुनीतश्च । संनूतः
For Private and Personal Use Only