________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उप०
चिंता
३३७
न सद्भ्यो विषसंपृक्त – क्षीरधारेव रोचते ॥ ३५ ॥ कलावतां परा भूतिः । स्याद्वस्वानरणादिनिः ॥ पराभूतिस्तु नौ लेष्नु - यष्ट्याद्यैर्निचजन्मनोः ॥ ३६ ॥ तदिमं मलिनं जन्म | हि वा स्वीकुर्वहे नवं ॥ ध्यात्वेति प्रचलंतौ तौ । महाशैलमपश्यतां ॥ ३७ ॥ तमध्यारो हतामेतौ | मृत्यवे कृतनिश्चयौ ॥ तन्मूर्ध्नि विलुलोकाते । साधुं श्रृंगमित्रापरं ॥ ३८ ॥ नतवंतौ मुनिं तेन । पृष्टौ स्ववृत्तमादितः ॥ तावश्रुधारा सिक्तार्त्ति - ततदेहाववोचतां ॥ ३९ ॥ श्रथ तौ मुनिराख्यौ । वत्सौ मूढाश्यौ युवां ॥ अंगजंगेऽपि किं शुध्ध्ये - दात्मायं कर्मकश्मलः ॥ ॥ ४० ॥ हंसो यैर्वायसीचक्रे । बिंथः कर्माणि तानि चेत् ॥ तजातु न जजत्येष । पंकिलं देTeri || ४१ ॥ कर्मणामपराधे हि । देहं किं जो कदर्थ्यते ॥ विकारे पैत्तिके किं वा ।
1
वैचित् ॥ ४२ ॥ वज्यंते न मृतैः खंग- पूलिका हंसतूलिकाः ॥ सर्वत्र पुण्यहीनानां । दरिद्राणामिवापदः ॥ ४३ ॥ तद्धर्ममेव सेवेथां । यदि स्थः सुखलालसौ ॥ विना जलाशयं कापि । किमु स्यात्कमलोदयः ॥ ४४ ॥ इति ऊंचा बुद्धौ । श्वश्रीकृत डुराशयौ ॥ उद्यतौ कर्मघाताय । सद्यस्तौ नेजतुर्बतं ॥ ४५ ॥ विज्ञातश्रमणाचारौ । चरंतौ वसुधातले ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only