________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प०
॥ । दर्शयंती सुशिक्षितं ॥ चित्रं तो चित्रसंचूतौ । कस्य कस्य न चक्रतुः ॥ २४ ॥ श्व बफ इ. )
वाकृष्ट । श्वाहृत श्वाहतः ॥ काप्तीवासी जनः सर्व-स्तावेवोपाचरचिरं ॥ २५ ॥ अन्यदा चिंता
चर्चरीपर्व-ण्यागते तत्र पत्तने ॥ चर्चरी गरा मध्ये । मातंगाश्च वहिय॑धुः ॥ २६ ॥ नाग३३६ रीश्चर्चरीस्त्यक्त्वा । पौराः कार्मणिता श्च ॥ मातंगचर्चरीमीयु-स्तयोर्गीतेषु लोलुपाः ॥७॥
तद् ज्ञात्वा शंखनूपाल-स्तलारक्षकमादिशत् ॥ पोरान् मसिनयंतौ तौ । वार्येतां श्वपचाविति ॥ २७ ॥ सर्वत्र घोषयस्वेति । यः कोऽप्येतावुपेष्यति ॥ तमंत्यजमिव दमापः । पुर्या निर्वासविष्यति ॥ २७ ॥ तथा तेन कृते राज-विरोधात्सा तयोः कला ॥ निरुका निशि मुंगीव । तस्थौ हृदयपंकजे ॥ ३० ॥ कदापि कौमुदीपर्व । दृष् क्लुसावगुंगनौ ॥ साशंकौ चौरवन्नध्ये -नगरं तावविदतां ॥ ३१ ॥ तत्रत्यं गीतमाकर्थ । तो मौनं कर्तुमदमौ ॥ मंदस्वरेण कं. गंत- उन्नादावगायतां ॥ ३५ ॥ ज्ञातौ गीतानुमानेन । तावन्यर्णचरैनरैः ॥ इती लोष्टादिनिः श्वास-पूरितास्यौ निरीयतुः ॥ ३३ ॥ नागनिहतो ताव-यावत्तौ प्रापतुर्वनं ॥ कथं. || चित्तत्र मुक्तौ च । जंतू आरण्यका व ॥ ३४ ॥ तो दध्यतुथा जन्मा-वयोयेनेटशी कला ॥ ॥
For Private and Personal Use Only