________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता०
श्श्
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रजनिदृष्टत्वा - ह्रदयामास तं क्षणात् ॥ श्रह्वयामास च निजैः । पुरुषैः सदनं गतः ॥ ४७ ॥ सशल्य व साशंकः । सोऽपि नूपांतिकं ययौ ॥ व्रणीव निविमं बद्ध- पट्टकः स्वांगसंधिषु ॥ ४८ ॥ अंतःसंयमितक्रोध-स्तं नमंतं निजांतिके || निवेश्य नृपतिः प्रोचे । मृडुवाचा वयस्यवत् ॥ ४९७ ॥ स्वां जा में देहि जो मह्यं । सा हि देयैव कस्यचित् ॥ तत् श्रुत्वा वज्रधा - तेने - वाकुलोऽसौ व्यचिंतयत् ॥ ५० ॥ रंकवन्मिलितो यो मे । निशि सोऽयं महीपतिः ॥ जीवन् यदि तदा मुक्त - स्तद्यथेष्टं विचेष्टतां ॥ ५१ ॥ प्रस्ताववेद्यथो चौरो - ऽवदत्किमिदमुच्यते ॥ आस्तां कन्या त्वमेवासि । सर्वस्वस्यापि नः प्रभुः ॥ ५२ ॥ तेन दत्तां ततो भूमान् । कन्यकां परिणीय तां ॥ प्रसादपात्रमकरोत् । कृतज्ञाः किल तादृशाः ॥ ५३ ॥ मंकिकस्य महामात्य - पदवीं प्रददौ नृपः ॥ पोषयंति द्विषं बाग - मिव बेका जिघांसवः ॥ ५४ ॥ प्रणाल्येव द्रुमः कूप – स्यांजस्तस्याखिलं धनं ॥ अग्राहयत्तया पत्न्या । तत्तत्कार्य मिषान्नृपः ॥ ५५ ॥ अन्यदा कियदद्यापि । बंधोस्ते विद्यते धनं ॥ इत्युक्ता भूभुजा साव -- मिः खोऽथायमभूदिति ॥ ५६ ॥ ततो विमंब्य निविमं । भूजानिर्निजघान तं ॥ अचिरेण विपच्येत । चौ
-
I
For Private and Personal Use Only