________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्यपापतरोः फलं ॥ ५७ ॥ सर्व समय लोकानां । स्वखनामांकितं धनं ॥ नूधनः पालयामास उप०
। नुवं वासवलीलया ॥ ॥ साम्राज्यं मूलदेवस्य । श्रुत्वा स्वप्नानुनावजं ॥ स्वं स कार्पटिकोचिंता | निंद-त्सुखप्ने दुर्विचारणं ॥ ५५ ॥ तस्मै स्वप्नाय शिष्येऽसौ । निशि व्यात्ताननो बहिः ॥
तन्मुखे वदगुलीविष्टः । पपात न पुनः शशी ॥ ६० ॥ पुनः पुनः कार्पटिकः शयानः । कदा. पि कुर्वीत शशांकपानं ॥ विराजधर्मा न पुनर्मनुष्य-जवाश्युतो मानुषतां लनेत ॥६१ ॥ इति मूलदेवदृष्टांतः॥
अथ चक्रदृष्टांतः-पुरमिंअपुरं नाम । श्लाघ्यमिंद्रपुरादपि ॥ तस्मिन् पवित्र एवैकः । पवित्रोऽत्राखिलो जनः ॥१॥ अदत्तमहीपालः । पालयामास तत्पुरं ॥ श्यामाप्यसिलता यस्य । सुषुवे विशदं यशः ॥२॥ जिन्ननिन्नजनीजाताः । तस्य छाविंशतिः सुताः ॥ उपोपाध्यायमध्येतुं । प्रावर्तताखिलाः कलाः ॥ ३॥ सुबुद्धिसचिवस्योप-मंदिरं संचरन्नृपः ॥ अधित्यकायां खेलंती । तस्य कन्यामवैदत ॥४॥ तयूपमोहितो नूमा-नन्यर्थ्य सचिवं शुचिः ॥ अचिरात्परिणिन्ये तां । सर्वकार्येष स प्रजुः ॥ ५॥ मंत्री तामिति शास्तिस्म । म्मयभूः पुत्रि।
For Private and Personal Use Only