SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २३० माम्म भूः ॥ संध्यावत्रदोषाः । क्षणरागा हि भूभुजः ॥ ६ ॥ श्रेयः प्रयोजनां प्राची - मित्र प्राकू पद्मिनीपतिः । सरागां त्वामसौ राग - सागरः सँगमिष्यति ॥ ७ ॥ यदादिशति यचिंता इत्ते । यद् ब्रूते यञ्च चेष्टते ॥ त्वय्यसौ प्रथमस्नेहा – तत्सर्वं मे निवेदयेः ॥ ८ ॥ सापि सर्व तथा चक्रे । तदुक्तं मंत्रिपुंगवः ॥ लिलेख पत्रके शेषं । दीर्घदर्शी न सीदति ॥ ए ॥ गौरवं जजमाना सा । पत्युः सर्वोत्तरं चिरं ॥ मुक्ताफलं शुक्तिरिव । क्रमामधारयत् ॥ ॥ १० ॥ कालेन तां विसस्मार । भूपो विद्या मित्रालसः ॥ अवश्या यस्य राज्ञश्च । स्नेह स्तिष्टति किं चिरं ॥ ११ ॥ मंत्री निन्ये निजं गेहूं । गुर्विणीं गौरवेण तां ॥ गतिः पितृगृहं स्त्रीणां । पिपतितौ ॥ १२ ॥ अशेषदोषनिर्मुक्ते । दिवसे शिवसेवधौ ॥ सुरेंद्रदत्तनामानं | सा सुखं सषुवे सुतं ॥ १३ ॥ यग्निकः पर्वतश्चैव । बदली सागरस्तथा ॥ दासेया इति चवार -- स्तेनैधांच करे सह ॥ १४ ॥ अन्योऽन्यं तस्य तेषां च । तुल्याहजन्मनामपि ॥ सहकारकरी राणा - मित्र जेदो महानभूत् ॥ १५ ॥ कलाविलासजवना - दुगुशेरध्याप्यतेस्म सः ॥ मातामहेन संजाता - वसरः सकलाः कलाः || १६ || अंगारमिव श्रृंगारं । महिला | For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy