________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंताo
२०४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तरा ॥ २७ ॥ स्वजर्तरि परस्त्रैण व्यसनाशंकिनी मनाक् ॥ एकांते कंपिला कांता | प कपिलं प्रियं ॥ २० ॥ नायासि प्रायशो गेह – मायातोऽपि न तिष्टसि ॥ कांत किं तत्र वेराग्य - मद्यश्वः सत्यमुच्यतां ॥ २५ ॥ कपिलः प्रोचिवानस्ति । सुहृन्मन सुदर्शनः ॥ नजामि नामिनि प्रायः । तस्यैव सदनं सदा ॥ ३० ॥ कः सुदर्शन इत्युक्ते । पल्या प्रोचे पुरोहितः ॥ सुदर्शनं न चेद्वेत्सि । वेत्सि तकिं विशारदे ॥ ३१ ॥ सुदर्शनोऽयमृषन - श्रेटिस तुरनूनधीः ॥ श्राराजरंकं स्वगुणै- रजीष्टो जात्यरत्नवत् ॥ ३२ ॥ औदार्येण घनाघनस्य घटितो बुला च वाचस्पतेः । गांभीर्येण सरस्वतो रतिपतेर्देवस्य रूपत्रिया || धीरिम्णा धरणीधरस्य रजनी जतुः कलाजिश्च यः । सोऽयं श्रेष्टिसुदर्शनो विजयते विश्वत्रयीभूषणं ॥ ३३ ॥ तस्य सर्वे गुणा दृष्टा । यत्नः शीले पुनर्महान् ॥ चंद्रस्य जगदुल्लास्त्रं । कुमुदं तु विशेषतः ॥ ३४ ॥ ६त्याकर्ण्य सकर्णा सा । कपिला चपलाशया ॥ सुदर्शनं रमयितुं । चक्रे चिंतां स्मरातुरा ||३५|| अन्यदा भूभृदादेशा -- त्पत्यौ ग्रांमांतरे गते ॥ कपिला फलितं मेने । स्वमनोरथशाखिनं ॥ ॥ ३६ ॥ उपेत्य सान्यधादिन्य --- मद्याजी र्णात्पुरोहितः ॥ श्रामयावी मया विज्ञ । त्वामा
For Private and Personal Use Only