________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दारिजस्येव सेवधिः ॥४॥स श्रुत्वा चक्रिणं ब्रह्म-दत्तं वित्तालिलाषुकः ॥ कांपिढ्यमाययो उप०
पांथ । श्व नीराशया सरः ॥ ॥५॥ सिंहधारं विशन् विप्र-श्चक्रिणोऽवारि वेत्रिणा ॥ क चिंता प्रथितोऽसि रे धृष्ट । तिष्ट तिष्टेति जपता ॥६॥ मम च ब्रह्मदत्तस्य । चास्ति प्रीतिश्विरं१७२
तनी ॥ तमेकदा दिदृक्षोऽह-मित्युक्ते तेन सोऽवदत् ॥ ७॥ निष्टिता नाकिनाथाः किं । तीणा वा खेचरेश्वराः ॥ नरेंद्रद्वंदवंद्यांहि-यत्वां मित्रीयतिस्म सः ॥ ७॥ श्वानेनेबाजूजर्तुनिलेनेव दिवस्पतेः ॥ तस्य षट्खंगनूपस्य । का मैत्री दुःस्थ रे त्वया ॥ ए॥ पश्यन्नपि नृपा. नेता-नप्राप्तासरानिह ॥ दुधाकरंक रे रंक । विविक्षति कथं नवान् ॥ १० ॥ एवं निवारितस्तेन । विप्रः क्षिप्रमपासरत् ॥ सिसाधयिषुरर्थं स्वं । बुट्या द्यूतापणे गतः ॥ ११ ॥ तत्र द्यूतकृतः कूट-बुद्धीनामाकरानिव ॥ उपाचरत्ययं पाना-शनदानादिना हिजः॥१२॥ चूमिशायिषु कोपीन-वस्त्रेषु विरसा शिषु ॥ परद्रव्यैकतानेषु । त्वं किममासु लिप्ससे ॥ १३ ॥ तैरित्युक्तो बिजोवादी-सौम्यास्तां दब मे मतिः ॥ प्राग्बासौहृदयकी । यया संगते मम | ॥ १४ ॥न मे वित्तं न मे मिन्न । न मे वस्त्रादिगंबरः ॥ किं तु मत्यैव युष्माक-महं दृक्षा
For Private and Personal Use Only