________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
or
|| ग्यवान् विशिष्टलानं लानते, तथा मानुष्येन प्रमादादिनिरनुपहतेन नव्या अपि यथोक्तवाजमिति. उक्तं च-जहा उ तिमि वणिया । मूलं घेत्तूण निग्गया ॥ एगोत्थ लप्जए लानं । एगो मूलेण आग ॥१॥ एगो मूलंपि हारित्ता । आगडे तत्थ वाणि ॥ ववहारे उवमा एसा । एवं धम्मे वियाण ह ॥ २॥ माणुसत्तं नवे मूलं । खाजो देवगई नवे ॥ मूलएण जीवाणं । नरगतिरिकत्तणं धुवं ॥ ३ ॥ अथ मानुष्यस्य दुर्लनतयां दृष्टांतानाहखंने जस्सेत्युत्तराध स्पष्टं, दृष्टांतसंग्रहश्चैवं-विप्राशनं पाशकमन्नराशिं । द्यूतं मणिं स्वप्नशशांकपानं ॥ चक्रं च कूर्म च युगं पराणुं । दृष्टांतमाहुमनुजत्वलाने ॥ १॥ तत्र विप्राशनहष्टांतः पूर्व प्रतिपाद्यते--
कांपिठ्यपत्तने ब्रह्मदत्तोऽजनि नरेश्वरः ॥ चुलनीकुक्षिनलिनी-हंसी ब्रह्मनृपांगजः॥ ॥१॥ यो दीर्घदर्शिनं दीर्घ । दीर्घनिद्रामसंघयत् ।। स्फुरत्खमलताछाये । श्रांतं समरकानने ॥२॥ संजाते चक्रवर्तित्वा-जिषेके हादशाब्दिके ॥ फलानीव तपःकल्प-तरोः सौख्याधजुक्त यः ॥ ३ ॥ बहुदुःखसहायोऽलू-व्राम्यतस्तस्य जूतलं ॥ द्विजः कोऽपि पुरा दुःस्थो ।।
For Private and Personal Use Only