________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खर्जते इति प्रतीतं प्रावचनिकानां, ततः किमेवमुच्यते नैवं, अकारहि तत्वेनालव्यानां सदा
पि सामग्रीबाह्यत्वात् . अथ सामग्रीमेव नामग्राहमाह-'माणुस्सेत्यादि ' सा च सामग्री चिंता मानुष्यक्षेत्रकुलगुरुश्रझावीर्यादिका जवति. तत्र मानुष्यं मनुष्यजवः, क्षेत्रमार्यनूमिः, कुल१७०
मार्हतं, गुरुर्धर्मोपदेष्टा, श्रका धर्मस्य परिणतिः, वीर्यं धर्मकृत्येष्वनालस्यं, श्रादिशब्दापारोग्यायुःपरिग्रहः, श्यं च सर्वापि समुदिता सम्यग्बोधिनिबंधनं. अत एव निधिरिव पुर्गतानां, पोत श्व जलधिपतितानां, सुधारस श्व तृष्णातरसिताना, ससार्थ श्च मार्गच्युतानां, दीप श्व तमोबिप्लुतानां उर्सना सेयं कर्मवशानां प्राणिनां. ॥ १॥ तत्र प्रथमं मानुष्यं पुजमाह
॥ मूलम् ॥-दुलहं खलु माणुस्सं । सव्वुत्तमलानमूलनीविसमं ॥ लंने जस्स विसिटा । दस दिइंता लए दिहा ॥ २॥ व्याख्या-खल्लु निश्चितं प्रथमं प्राणिनां मानुष्यं मनुष्यवं
दुर्सन्नं दुःप्रापं, कथंजूतं? सर्वेषामुत्तमलानानामिह नवे सम्यग्ज्ञानादीनां प्रेत्य स्वर्गापवर्गा॥ दीनां च मूलनीविसमं मूलभव्यकस्पं, यथाहि-मूलनीव्या चौरादिजिरनुपहतया कश्चिना
For Private and Personal Use Only