________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मि चक्रिणं ॥ १५ ॥ तेऽपि तं शिक्षयंतिस्म । ध्वजं द्विज पटच्चरैः ॥ विधायोत्तंनयेरुञ्च-रेवं | उप०
दृष्टासि भूपतिं ॥ १६ ॥ सोऽथ संगृह्य सकला-न्युपाननूपवाससां ॥ रजोमहमहीनाथ । श्व चिंता
चके नवं ध्वजं ॥ १७ ॥ राजपाटिकया प्रात-यंदा चक्री विनिर्ययो । निजं ध्वजं समुत्तन्य। २७३ । तदोच्चस्तस्थिवान् हिजः ॥ १७ ॥ सेवायातनृपवात-ध्वजेष्वन्त्रविहेष्वपि ॥ चक्रिणो हर
विशश्राम । तस्मिन्नेव नवे ध्वजे ॥ १५ ॥ कः केन वा कुतो हतोः । केतुरस्त्ययमुद्रितः॥३. त्युक्ता जुजा नृत्या । हिजंप्रति दधाविरे ॥ २० ॥ ध्वजोत्तंजनहेतुं तै-रनुयुक्तो हिजो जगौ ॥ निदध्यासामि चक्रेशं । पूर्वमित्रं धियानया ॥ १॥ त्यक्त्वा गृहगृहापुत्रा-नागां यस्मै वजूव सः ॥ चक्री चक्रवतो द्राक्षा-गुल्मवद् दुर्खनो मम ॥ २२ ॥ श्रुत्वेति चक्रिणः सर्व । ते तमुक्तं न्यवेदयन् ॥ चिरोपकारिणं धैर्या-धारः सस्मार सोऽपि तं ॥ २३ ॥ मास्म वेलाविसंबोऽनू-तमानयत सत्वरं ॥ इति जर्तुगिरा नृत्या-स्तं द्विजन्मानमायन् ॥ २४ ॥ तं मूतमिव दारिद्यं । समुत्सृज्य ध्वज हिजः ॥ दधावे विस्मयस्मेरे-दत्तवा नरेश्वरैः ॥ २५ ॥ | चक्री कांचनरूषारक्-पिंजरस्त्यक्तकुंजरः ॥ उत्पाटित श्व प्रेम्णा । तमागतमन्यगात् ॥
For Private and Personal Use Only