SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उप० ॥ २ ॥ इतिवृत्तं पठित्वास्य । वृत्तं स्त्रं वदतोऽजवत् || विशिष्य वीरतां स्तोतुं । मागधो मगधेश्वरः ॥ ९३ ॥ अथाजयं मुनिः प्रोचे । मित्रैष महिमा तव ॥ अनार्यदेशजन्मापि । वंचिंता०| येऽहं यन्नरेश्वरैः ॥ ए४ ॥ चकोर इव चंद्रे चेन्नाधास्यं सौहृदं त्वयि ॥ चारित्रचंडिका२७६ पानं । तदवाप्स्यमदः कथं ॥ ए५ || अहं तवोपकारस्य । नानृणः स्यां कदाचन ॥ एतद्वच्मीमेव त्वं । सम्यक्त्वं द्योतयेः सदा ॥ ए६ ॥ मुनिं सम्यक्तमानम्य । ययौ राजा यथागतं ॥ सहाजयेन तद्दीका - भावनापावनाशयः ॥ ए ॥ केवलैराश्रितः साधु-गुणैरुत्पन्न केवलः ॥ मुनीश्वरोऽपि स प्राप । समये शाश्वतं पदं ॥ ए८ ॥ अनार्यदेशप्रभवोऽपि मंकु । मोदं ययावाकुमारसाधुः ॥ सौहार्दतः श्रेणिकनंदनस्य । कार्या ततः साधुनिरेव मैली ॥ एए ॥ इति श्री कुमारकथा समाता. नन्वान्योऽन्ये हूणचिणादयो धर्मबाह्या इत्यवसितं परमंतरीपादिमनुष्याणां का वार्तेत्याह ॥ मूलम् ॥ - उपन्नंतरदीवेसु । तह य ती साइजोगभूमीसु ॥ जे जुलधम्मिमणुचा । न वि धम्मस्स कर जुग्गा | १० | व्याख्या - इह कुंकलित कोदंगाका रजरत क्षेत्रप्रत्यंचानूतस्य पूर्वा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy