________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
तदेव रारटीषि किं ॥ त्वद्बोधायेति चेन्नासौ । नियतेरौ जानुकः ॥ ८२ ॥ न हि धूमध्वजे - मादि - सामग्रीरहिताः कचित् ॥ पाच्यमाना नियत्येव । मुद्धा अपि निरीक्षिताः ॥ ८३ ॥ चिंता अन्यच्चाहं क्रियानिष्टो । नियत्या वान्यथापि वा ॥ श्रन्यथा चेत्तदा जग्न - प्रसरा सा वरा१७५ किंका ॥ ८४ ॥ नियत्या चेत्तदा किं तन्निमित्तं कलहायसे ॥ किंच व्याधिः स्वयं शाम्य - त्येकोऽन्यस्त्वौषधैः पुनः ॥ ८५ ॥ स्वयं जायेत कोऽपि डु-रपरो रोपितः खलु ॥ ततो द्वितीयं नियतेः । पौरुषं मन्यसे न किं ॥ ८६ ॥ एवं निगृय गोशालं । स्तूयमानः सुरैर्नरै ॥ समवसरणं प्राप्तः । सोऽनमच्चरमं जिनं ॥ ६७ ॥ श्रुत्वा तमागतं साधु-माहूत इव तद्गुणैः ॥ सवाजयकुमारेण । तत्रागाछ्रेणिको नृपः ॥ ८० ॥ प्रदक्षिणय्य तं भक्त्या । नत्वा च रचितांजलिः ॥ तच्चरित्राद्भुतं शंस न्नन्यधान्मगधाधिपः ॥ ८ए ॥ घनो गुणैस्त्वमाद्राभू-जस्मतापसवर्ष्मसु ॥ गोशालक दवार्चिश्च । युक्तमेव निवारयेः ॥ एव ॥ तच्चित्रं यत्त्वयाऽलोटि । नाहकरटिशृंखला ॥ ततो मुनिर्मनाग्हास्य - रम्यास्यः क्ष्मापतिं जगौ ॥ ५१ ॥ न दुष्करो मे नृप बंधमोक्षो । गजस्य मत्तस्य वने बभूव ॥ पुनः स तर्कष्धृततंतु बंधा-त्सुदुष्करो मे प्रतिजाति मोक्षः
For Private and Personal Use Only