________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
चिंता
॥ पमाददानस्य । नास्ति हिंसकता मम ॥ ११ ॥ मांसवता न तावछः । करुणा करिघातिनां
॥ निःकृपाणां कुतः पुण्यं । निःपुण्यानां क्रियेव का ॥ २ ॥ एवं वो लालमितूनां । मूलक्षि
तिरुपस्थिता ॥ तनजध्वं कृपामेका-मेकांतसुकृतार्थनः ॥ १३ ॥ द्विपः कृपास्पदं सौम्यं । १७४
यदि मां शरणं गतः ॥ जवदन्यो घातकेन्योऽयं । विन्यत्तत्किं प्रकुप्यथ ॥ १४ ॥ यतेः स्यायोगसिकस्य । महिमा हि स कश्चन ॥ आसतां सुधियो येनो-पासते पशवोऽपि हि ॥ ॥ ३५ ॥ साधोः सुधामुचा वाचा । शांतक्रोधकृशानवः ॥ कणेन तापसाः सर्वे । जैनी दी. कां प्रपेदिरे ॥ ७६ ॥ तैरन्वितो मुनिर्याव-द्ययौ राजगृहांतिकं ॥ गोशालः संमुखस्तावदासीदशकुनो यथा ॥ 9 ॥ जमोऽसौ मर्दितुमना । पाणिना गोकुरोत्करं ॥ उन्मादबहुलो वादं । ययाचे मुनिमाड किं ॥ ७० ॥ अनाव्यं न लवत्येव । नाशोऽस्ति न च नाविनः । नियतेरिति सावक्ष्ये । वृथा ते संयमश्रमः ॥ ए ॥ जंतूनां पौरुषं व्ययं । बलिनी जवितव्य ता॥ पश्य मुजा न पच्यते । वहियोगेऽपि केचन ॥ ७० ॥ इत्यस्मिन् जस्पति प्रेक्ष्य-माणः खेचरभूचरैः ॥ इषिर्बनापे पाखंमिन् । केयं ते.लीककल्पना ॥ २ ॥ नियतिश्चेत्प्रमाणं ते। ||
For Private and Personal Use Only