SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० चिंता ॥ पमाददानस्य । नास्ति हिंसकता मम ॥ ११ ॥ मांसवता न तावछः । करुणा करिघातिनां ॥ निःकृपाणां कुतः पुण्यं । निःपुण्यानां क्रियेव का ॥ २ ॥ एवं वो लालमितूनां । मूलक्षि तिरुपस्थिता ॥ तनजध्वं कृपामेका-मेकांतसुकृतार्थनः ॥ १३ ॥ द्विपः कृपास्पदं सौम्यं । १७४ यदि मां शरणं गतः ॥ जवदन्यो घातकेन्योऽयं । विन्यत्तत्किं प्रकुप्यथ ॥ १४ ॥ यतेः स्यायोगसिकस्य । महिमा हि स कश्चन ॥ आसतां सुधियो येनो-पासते पशवोऽपि हि ॥ ॥ ३५ ॥ साधोः सुधामुचा वाचा । शांतक्रोधकृशानवः ॥ कणेन तापसाः सर्वे । जैनी दी. कां प्रपेदिरे ॥ ७६ ॥ तैरन्वितो मुनिर्याव-द्ययौ राजगृहांतिकं ॥ गोशालः संमुखस्तावदासीदशकुनो यथा ॥ 9 ॥ जमोऽसौ मर्दितुमना । पाणिना गोकुरोत्करं ॥ उन्मादबहुलो वादं । ययाचे मुनिमाड किं ॥ ७० ॥ अनाव्यं न लवत्येव । नाशोऽस्ति न च नाविनः । नियतेरिति सावक्ष्ये । वृथा ते संयमश्रमः ॥ ए ॥ जंतूनां पौरुषं व्ययं । बलिनी जवितव्य ता॥ पश्य मुजा न पच्यते । वहियोगेऽपि केचन ॥ ७० ॥ इत्यस्मिन् जस्पति प्रेक्ष्य-माणः खेचरभूचरैः ॥ इषिर्बनापे पाखंमिन् । केयं ते.लीककल्पना ॥ २ ॥ नियतिश्चेत्प्रमाणं ते। || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy