________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
...॥ यिवान् ॥ ६० ॥ निवाराथै गाद्यैश्च । बहुजंतुक्षयो ह्यतः ॥ तापसा नंति यत्रैकं । वारणं प्र.
तिपारणं ॥६१ ॥ तापसैनि बिमं वको। लारश्रृंखलया तदा ।। आलोकत तमायांतं । गजो
गजगति यति ॥ ६ ॥ वंदेऽहमप्यमुं मुक्त-बंधः स्यां चेदिति द्विपे ॥ ध्यायत्येवात्रुटत्तस्य । २०३ । श्रृंखला जीर्णरज्जुवत् ॥ ३ ॥ सिंधुरे धावमानेऽस्मिन् । मुनिप्रति विवंधने ॥ इतस्ततो ज.
नोऽत्रस्य-धीरधीन पुनर्मुनिः ॥ ६४ ॥ अवंदि स पदो स्पृष्ट्वा । स्वकरण करेणुना ॥ निजितेनेव शोमीर्यो-नत्यगत्यादिनिर्गुणैः ॥ ६५ ॥ मनसा मुनिसारेऽत्र । भूरिनक्तिपिस्ततः ॥ स्वधाम्नीव वनेऽवीक्षा-बोकानां कृतकौतुकः ॥ ६६ ॥ तं तस्यातिशयं इस्ति-तापसा असहिष्णवः ॥ सर्वेऽप्याजग्मुरुचुश्च । जटिलाः कुटिलाशयाः ॥ ६७ ॥ निदो व्यर्था क्रिया भूरि-जीवर्षिमाशिनस्तव ॥ वायं तु धार्मिका कुर्मों। हस्तिनेकेन पारणं ॥ ६ ॥ पशुना पशुदेश्यस्त्वं । गजेन यदि वंदितः ॥ तत्विं नश्चित्रमित्युक्ते । तैरुवाच मुनीश्वरः॥ ६॥ ॥ एकापि पापाय यथोरुजंतु-हत्या तथा न प्रचुरापि वान्या ॥ अंगस्य नंगाय शिलेककापि । | यथा तथा स्यास्किमु कर्करोघः ॥ ७० ॥ स्वार्थसाधितनक्तेषु । मध्याह्ने लोकसद्मसु । अल्पा- ।।
For Private and Personal Use Only