________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
पूरे न निर्वृतिः ॥ ४५ ॥ निश्चित्येति प्रियां पृष्ट्वा । प्रातः परिजनं च सः ॥ नीकादिवांजो गेहान्निर्ययौ व्रतवेषजाक् ॥ ५० ॥ सोऽथ वीरं जिनं नंतुं । पुरं राजगृहंप्रति ॥ प्रचलचिंता० नंतराद्राक्षी - टपंचशतीं वने ॥ ५१ ॥ प्रत्यनिज्ञाय तैः सर्वैर्ववं मुनिपुंगवः ॥ सोऽपि २१२ तानुपलक्ष्योचे । कुतो यूयं वनेऽत्र जोः ॥ ५२ ॥ तेऽप्यूचुस्त्वं पलायिष्ठा । विश्वास्यास्मान् यदा तदा ॥ च्युतन्यासा इव जिया । न नूपमुपजग्मिम ||२३|| जव दिदृक्षया चांत्वा । जुवं संजूय भूयसी ॥ त्रायाता अतिष्टाम । जीवंतश्चौर्यचर्यया ॥ ५४ ॥ साधुः कृपोदधिस्तेषां । बोधायेदमुपादिशत् ॥ जवद्भिः कुलजैः केयं । प्रारेने पापजीविका ॥ २५ एतद्धनं शिवस्याध्वा | स्याद्योग्याय निषेवितं ॥ तदेव सेवितं चौर्य-कृते नरकवर्तिनी ॥ ५६ ॥ चौरो हारयति स्वार्थं । परार्थहरणोद्यतः ॥ साधुस्तु साधयन् स्वार्थं । परार्थायापि कल्पते ॥ ५७ ॥ तनोः स्तन्यं समुत्सृज्य । जजध्वं संयम श्रियं ॥ माभृन्मानुष्यकं पापा । दुःप्रापं जवतां पुनः ||५| यातबोधा गतक्रोधा । योधास्ते तस्य शिक्षया ॥ यत्तदीक्षा न्यषेवंत । तं चिरखामिनं पुनः ॥ ५९ ॥ अन्वितैस्तैर्मुनींद्रोऽथ । कलजैरिव कुंजरः ॥ त्रजन् राजगृहं हस्ति-तापसाश्रममी
For Private and Personal Use Only