________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नपत्र
लचकुश्चलकाक-पक्षः किंचिस्मिताननः ॥ तर्क-धृतेन सूत्रेण । स वप्तारमवेष्टत ॥ ३ए।
ऊचे च मातर्मारोदी-मारोदीरितवेदना ॥ मया नियंत्रितो बाढं । न तातः क्वापि यास्यचिंता
ति ॥ ३० ॥ वद तात समर्थोऽपि । कथं यास्यस्यतःपरं ॥ नवे वयसि मुक्त्वा मे। मातरं २७१ विरहातुरां ॥ ४१ ॥ सोऽवक सत्यमिदं पुल । बद्धोऽहं वचसैव ते । वेष्टव्यथां वृथा कुर्व
त्येते किं तव तंतवः ॥ ४२ ॥ यावंतस्तंतवः संति । समाः स्थास्यामि तावतीः॥ ते चासन् कादशैवेति । सोऽस्थाद् द्वादशवत्सरीं ॥ ४३ ॥ ततो द्वादशवर्षेषु । गतेषु लवलीलया ॥स दध्यौ ही प्रमादेन । बलितोऽयं जनः कथं ॥४४॥ यत्पुराजयमित्रेण । बोधिरत्नमढौक्यत ॥ तज्जाग्रतोऽपि मेऽहारि । इहा विषयतस्करैः ॥ ४५ ॥ अनार्येष्वहत्मुपेदे । मनसा प्राक्च्युतव्रतः ॥ सर्वथा च्युतचारित्रो-धुना यास्यामि कां गतिं ॥ ४६ ॥ लब्धपोतोऽप्यहं मग्नो। लब्धानः कुधितोऽस्म्यहं ॥ ऋष्टोऽहं लब्धसार्थोऽपि । ग्लानो लब्धौषधोऽप्यहं ॥ ४ ॥ लब्ध
श्रीरपि दुःस्थोऽहं । लब्धवियोऽप्यहं जमः ॥ यसब्धजिनधर्मोऽपि । विषयैर्व्यथितोऽस्म्यहं ॥ ॥४७॥ यहा कि चिंतया शुध्यै । संप्रत्यपि तपः कृतं ॥ नावोऽस्ति चेत्तदा पश्चा-दपि ।।
For Private and Personal Use Only