SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ३१५ नुत्पन्नाच्युतस्थैर्य - रूपं हि धौव्यलक्षणं ॥ १५ ॥ श्रध्रुवा चेत्तदा भूतां - तरेभ्यः स्यात्स्वयं च वा ॥ भूतांतरेज्य इति चे - तदा स्यादनत्र स्थितिः ॥ १६ ॥ स्वयं चेत्तर्हि कायस्य । परिचिंता मेऽन्यदापि वा ॥ कायस्यैव परिणामे । न पूर्वनिति रौषि चेत् ॥ १७ ॥ सतीति मुख्य पक्षस्य । तदा लग्नोपदेहिका ॥ अन्यदापीति चेत्तर्हि । सेष्ट्वादिषु जवेन किं ॥ १८ ॥ सत्येवेति चेत्तरिक-मसदुत्पादनक्षमः || उत्पादयति नो तैलं । सिकताच्यो वली जत्रान् ॥ १९ ॥ मधुकधातकीपुष्प — सुगंधर्यादिवस्तुषु ॥ सत्यपि हि जायेत । शक्तिरुन्मादिकेति चेत् ॥ ॥ २० ॥ नैवं तेष्वपि सा शक्ति - रस्ति काचन सूक्ष्मका ॥ अन्यथा शालिसूर्पाज्यै - रपि मात कश्चन ॥ २१ ॥ सर्वदर्शि जिरात्मायं । प्रत्यक्षेण प्रमीयते ॥ शेषैरप्यनुमानेन । न च तस्याप्रमाणता ॥ २२ ॥ परजावमजानानो -ऽनुमानस्यापमाननात् ॥ ही चार्वाकः सनागर्ने । किमायाति च वक्ति च ॥ २३ ॥ श्रतोपज्ञः प्रमाणं स्या-दागमोऽपि न संशयः ॥ श्राप्तो हि रागरोषाच्यां । विमुक्तः स हि सत्यवाक् ॥ २४ ॥ श्रत्रानुमानं ज्ञानं हि । गुणः स न निराश्रयः ॥ अन्वयव्यतिरेकाच्या - मात्मैव स्यात्तदाश्रयः ॥ २५ ॥ कुर्वेऽकृषि करिष्येऽह -- मिति 1 For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy