________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेत्तर्हि नास्त्यत्र । स एवेति विचार्यतां ॥ ४ ॥ संभूतादजुतसंघाता-दाविनवति चेतना ॥ || उप०
तेषु काले विशीर्णेषु । सा नश्यति निरन्वया ॥ ५॥ यैरात्मासौ पृथग्नूतो । नूतेन्यः परिचिंता कहप्यते ॥ तैः प्रत्यक्षप्रमाणेना-नुमानेनागमेन वा ॥६॥ न जूतेच्यो विनिन्नोऽसौ । ता३२४
वदध्यदगोचरः ॥ न वा झेयोऽनुमानेन । तद्धि प्रत्यक्षपूर्वकं ॥ ७॥ मिथो विवदमानेनागमेनापि न मीयते ॥ यद्वानुमानागमयोः। प्रामाण्यमपि उर्घटं ॥ ७॥ अन्यच्चैको मया चौरो। धृतः क्षिसश्च नाजने ॥ जतुनिश्विजिते लोकै-तः स गदितः क्षणात् ॥ ए॥ न चौरजीवो निर्गळ-स्तत्र बिजमपातयत् ॥ नापरे कृमिजीवाश्च । विशंतस्तेन नास्त्ययं ॥ १० ॥ अथोवाच गुरु/र-ध्वनिध्वनितदिङ्मुखः॥ नूपेदं स्वसुहमोष्ट्या-मुच्यमानं विराजते ॥ ॥११॥ या भूतेन्यो ज़ुलमाणा । त्वया प्रोच्यत चेतना ॥ तेषु सत्यसती वा सा। सती चेकिमु नेदयते ॥ १५ ॥ नेदयते सानजिव्यक्त-रिति चेहेत्स्यदः कथं ॥ प्रापुर्जावं पुरोवीय । । सुझानैवेति वदि चेत् ॥ १३ ॥ प्रत्यदैकप्रमाणस्य । वक्तुं युक्तमिदं न ते ॥ अस्त्वेतदपि | || सा तेपु । विद्यते किं ध्रुवाध्रुवा ॥ १४ ॥ ध्रुवा चेत्तर्हि निर्नाम । नश्यतीति वृथा वचः ॥ अ-।।
For Private and Personal Use Only