________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
नजोंबुजं ॥ ९३ ॥ तस्माद्विद्येत एव स्व-र्नरकौ नरनायक ॥ अनागमाच्च चेपिलो -- मूढोऽसि तदा श्रृणु ॥ ४ ॥ विद्यते तेऽनवद्यांगी। सूर्यकांतेति या प्रिया ॥ तदासक्तं नरं चेवं । सेसि तद् ध्रुवं ॥ ९५ ॥ हन्यमानस्त्वया वीर । निर्दयं वक्ति यद्ययं ॥ सुकृषि३१३ मुंच मां स्वामिन् । यामि धाम निजं यथा ॥ ए६ ॥ तत्रेति शिया स्वामिन् । जो जो त्यजत चापलं ॥ चापलस्यैव दोषेण । विरुंब्येऽहं मही जुजा || १ || रटन्नपीति चाटूनि । स त्वया न विमुच्यते ॥ नरकान्नारकारदैर्मुच्यते खपिता कथं ॥ ए८ ॥ किंच - अध्यासीनं सजामध्यं । त्वां दिव्यस्रग्विलेपनं ॥ सर्वांगसंगिशृंगारं । वीरविद्वत्परिदं ॥ एए ॥ अतिस्वपतिश्रीकं । मातंगो कोऽपि जायते ॥ श्रलोचाय सकृद्धच - गेहमेहि महीपते ॥ १०० ॥ तजिरा तां सजां मुक्त्वा । यासि त्वं तत्र चेन्नृप । तदा त्वदंबिका देवी - जूतात्रापि समेति सा ॥ १ ॥ योजनानां पंचशती - मूर्ध्वं याति निरर्गलः ॥ मनुष्यलोकदुर्गंधो । नायांति विबुधास्ततः ॥ २ ॥ मुनींदोः केवलोत्पत्तौ । जिनजन्मादिपर्वसु ॥ प्राक्प्रेम्णा वा समायांति । नृलोकमपि निर्जराः ॥ ३ ॥ अथ राजा जगौ स्वर्गं । नरकं वा प्रयाति कः ॥ आत्मा
For Private and Personal Use Only