________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
॥र्म-कर्म निर्मुक्तपातकः ॥ २ ॥ तयोः प्रमितयोर्मार्ग-महमालोकयं चिरं॥ दवाग्निद ग्धः शाखीव । कोऽपि नाविरभूत्पुनः ॥ ३ ॥ तदादि नरकस्वर्ग-निषेधं दृढधीय॑धां ॥राशेत्युक्ते जगौ सूरिः । पूरयन् ध्वनिनांबरं ॥ ४ ॥ जनं स्वकर्मरोगात । विषयापथ्यतो वयं ॥ वारयन्नो हितधिया। नवामः किमु वैरिणः ॥ ५ ॥ तौ स्वर्गनरको धूर्ते---रेव स्त्रमतिकल्पितौ ।। इत्युक्तिरेव जवतो । नाति स्वमतिकल्पिता ॥ ६ ॥ तारतम्यं वचिताव-नवस्थसुखदुःखयोः ॥ विश्रामत्येव वैपुल्य-तारतम्यमिवांबरे ॥ ७ ॥ नूप तद्यत्र विश्रांतं । तो स्वर्गनरको मतौ ॥ श्राहादवृद्धिविश्राम-स्थानमेवं शिवोऽपि च ॥ ७ ॥ यः स्वर्गनरकानावे । प्रागुपादीयत त्वया ॥ न दोदपरशुस्पर्श-मपि हेतुः सहेत सः ॥ ५ ॥ स हि त्वदाश्रितः किं वा । किं वा सर्वजनाश्रितः ॥ आद्यश्चत्तर्हि पाथोधि-मध्यमीनैर्विरोधनाक् ॥ ए॥ द्वितीयश्चत्तदास्माभि-निाद्देवादिदर्शनात् ॥ अयमन्यतरासिको । याति हेतुरहेतुतां॥ | ॥ १ ॥ चार्वाका एव चेत्सर्व-शब्देन स्युस्तदप्यसत् ॥ अदृष्टो दृष्टिहीनहि । गिरि नाव- ।। || मर्हति ॥ ए ॥ स्तः स्वर्गनरकावेक-शब्दवाच्यत्वतो नृप ॥ घटपेटापटा यह-ध्यतिरेकेण ||
For Private and Personal Use Only