________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप०||
रस्य च ॥ १ ॥ ज्ञापयन्निव हुंकारे-जूतान् जूमिपतिर्जगौ ॥ वाक्प्रपंचममुं मुंच ।वच्येऽहं । न जवाहशेः ॥ १२ ॥ लोकेन सह किं वैरं । तवास्ति पितृघातजं ॥येन स्वैरमसौ जोगान् । मुंजानो दंब्यते त्वया ॥ ३ ॥ किं नाम पामरप्रायं । मायिन्मामपि मन्यसे ॥ सनासमक्ष मोद-कम वक्षि यदीदृशं ॥ ४ ॥ त्वया जटिपतं यदृष्छं । ये फले पुण्यपापयोः ॥ तो स्वर्गनरको धूर्ते-- रेव स्वमतिकल्पिती ॥ ५॥ नास्ति स्वर्गोत्र तहासि-जनानामनिरीक्षणात् ॥ यंताप्त्या साध्यसिझे-रुदाहृतिकथा वृथा ॥ ७६ ॥ एवं निषेधिते खगें । नरकोऽपि निषेधितः ॥ कषितो निष्तुषः पदो । ह्येष जात्यसुवर्णवत् ॥ ७ ॥ तथाहि-बाईस्पत्यमते विद्या-नासीन्मम पितामहः । स मामुत्साहयामास । द्यूताब्रह्मादिकर्मसु ॥ ७ ॥ अजूदईन्मते ब-मतिर्मम पितामही ॥ दयादमादिपुण्येषु । सा मां नित्यं न्ययोजयत् ॥ ॥ ॥ अनाबमुखो लोक-स्तदानीमित्यनापत ॥ गजायं नरकं याता । राज्ञी च विदि
वं पुनः ॥ ७० ॥ तौ घावपि मया मृत्यु-समयेऽन्यर्थिती नृशं ॥ याथश्चेन्नरकं स्वश्च । कृत|| कर्मवशौ युवां ॥ १ ॥ तदागत्यावबोध्यास्तं । मां प्राणज्योऽपि बसनं ॥ येन कुर्वे सदाध.
For Private and Personal Use Only