________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
। चाणिक्यो देवदोषतः ॥ स स्वेनादृत्य मंत्रित्वं । चंद्रगुप्तं व्यधान्नृपं ॥ १५ ॥ मंत्री मंत्रवि उप०
हीनोऽसौ । मेलिताल्पपरिछदः ॥ रुरोध रत्नसा राज-धानी नंदनरेशितुः ॥ १६ ॥ ततोनंचिंता
देन निर्गत्य । तथालोड्यत तद्दलं ॥ यथा खरमरुन्नुन्न सक्थुमुष्टितुला ललौ ॥ १७ ॥ यद्यसोवालिशो देशं । प्राग्व्यजेष्यत तत्सुखं ॥ निःप्रदरमिवार्वत--मुपादास्यत तत्पुरं ॥ १७ ॥ तथा शिशुरसौ पूर्व-मनादायैव पार्श्वतः ॥ दग्धः किलोष्णपेयाया। गर्न एव विपन् करं ॥ ॥ १५ ॥ एषा वृझामिषामोत्र-देवी मे मतिदायिनी ॥ इति तस्या वचः शिक्षा-प्रायमादाय सोऽचलत् ॥ २० ॥ मेलयित्वा शनैः सेनां । चंगुप्तान्वितोऽथ सः॥ मित्रीयितुं शबरेशं । जगाम हिमवनिरि ॥ २१॥ स श्रीदानेन मानेन । कलानिश्च महाबलं । पल्लीश पर्वतं तत्र । चक्रे मित्रमनंगुरं ॥ २२ ॥ पर्वतं सोऽन्यदावोच-देहि मित्र मया सह ॥ उमरावो य. था नंदं । मुस्ताकंद किरी श्व ॥ २३ ॥ ताज्यं च विजज्याहो-रानं शशिरवी श्व ॥ श्रा
वां जोक्यावहे मुंच । मध्ये गिरिमुलूकतां ॥ २४ ॥ पर्वतः प्रतिपेदे त-दसंतुष्टा हि जुजः || ॥ ततस्तो चलितो स्वख-चतुरंगचमूवृतौ ॥ २५ ॥ तो निर्गतौ नगान्नाकि-सिंधुसिंधुप्लवाः ।।
For Private and Personal Use Only