________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
वनांतरे ॥ धिवेश कंचन ग्रामं । चाणिक्यो जैक्ष्य लिप्सया ॥ ४ ॥ क्वाप्यत्र लन्यते जोज्यमिति कंचन स हिजं ॥ पप्रल तत्क्षणग्रस्ता- हारजारालसक्रमं ॥ ॥ स स्माह गेहिनोऽमुष्य । गेहेऽद्यास्ति महोत्सवः ॥ त्वमत्र लप्स्यसे जैदय-मत्र लब्धं मया ह्यपि ॥६॥ श्रायासजीरुणा तेन । मार्यस्यापायशंकिना ॥ कुष्मांम्वद् छिजस्यास्यो-दरं कुर्या व्यदार्यत ।। ॥ ॥ कलशादिव तत्कुक्षः । कृष्ट्वा कुरकरंजकं ॥ अविनष्टेन तेनासी । चंगुप्तमनोजयत् ॥७॥ तहिजोदराकृष्ट-करंजावादसादरं ॥ निशूकः श्व राज्याई । चाणिक्यो निश्चिकाय तं ॥ ए॥ अथ तौ प्रस्थितौ सायं । कंचन ग्राममीयतुः ॥ चाणिक्यस्तत्र भिदार्थ । वृ. काजीरीगृहं गतः ॥ १० ॥ तया तत्कालमुत्तीण, । पेया हुतवहोपमा ॥ स्थाले दुधाकराला. नां । बालानां पर्यवेष्यत ॥ ११ ॥ दृष्ट्वा तां बालकः कोऽपि । प्रेयसी पायसादपि ॥ दिव्यकारीव चिप । सत्वरः करमंतरा ॥१॥ तया दग्धकरः कंद-नेवमालापि वृक्ष्या ॥त्वं व
स तुबधीः कस्मा-च्चाणिक्य व चेष्टसे ॥ १३ ॥ स्वनामश्रवणाशंकी। चाणिक्यस्तामना|षत ॥ कोऽसौ मातस्त्वयाजाणि | चाणिक्योऽस्य निदर्शने ॥ १४ ॥ साप्युचे वत्स कोऽप्यस्ति
For Private and Personal Use Only