________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
उप । टुः ॥ विपक्षपदमुछेत्तुं । दृढहेतौ कृतश्रमः ॥ ए३ ॥ अभाषत च साक्षेपं । रे रे रजक किं
त्वया ॥ नश्यंतो चंद्रचाणिक्यौ । दृष्टौ क्वापि हिषाविति ॥ ए४ ॥ सोऽवदछेद नोदंतं। चाचिंता
णिक्यस्य छिजन्मनः ॥ राजा चंद्रः पुनर्वारि-मध्यमध्यास्य तिष्ठति ॥ एए॥ श्रुत्वेति कोपकंपोष्टः । प्राप्तो वैरीति संमदी ॥ तुरगादुत्तरन्नेव । तुरगीति जगाद तं ॥ एद ॥ श्मं हयं च खमं च । दणं धावक धारय ॥ यथा ऋष्याम्यमुनीरा-पाठीनमिव धीवरः ॥ एमनो नाश्वासिविश्वासि । वस्त्रमात्ररुचेर्मम ॥ इत्युक्ते तेन तुरगं । तरुस्कंधे बवंध सः ॥ एा ॥ यावदनूमिविमुक्तासि-सौ विशति वारिणि ॥ तेनैव तावदसिना। चाणिक्यस्तं द्विधाकरोत् ॥ एए । एहि वत्सेति तछाचा । मौर्यः प्रापुरऊलात् ।। तमेव हयमारुह्य । तौ हावथ प्रचेलतुः ॥ १०० ॥ प्राग्वनमपि मुक्त्वाश्वं । चाणिक्यो मौर्यमन्यधात् ॥ किमध्यायस्तदा वत्स । यदा दिष्टोऽसि विहिषः ॥१॥ सोऽन्यवत्त तदा तात । ध्यातवानित्यनातुरः ॥ श्वं राज्यं ममार्येण । ध्रुवं दृष्टं नविष्यति ॥ २ ॥ चाणिक्यश्चिंतयामास । प्राप्तराज्योऽप्यसो मम ॥ समुलंघिष्यते नाज्ञां । मर्यादामिव सागरः ।। ३ ॥ अथ कुधातुरं चंद्रगुप्त मुक्त्वा
For Private and Personal Use Only