________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तप
विता
निरगानिजात् ॥ प्रावर्तत मिथो युद्धं । सैन्ययोरुभयोरपि ॥ ७२ ॥ नंदम्य सुनटेरंशो- || रिवांशुनिरनिता ॥ कलेव चांडी धजिनी । जनस्यादृश्यतां ययौ ॥ ३ ॥ आरूढी चंद्र
चाणिक्या-वेकमकं पलायितौ ॥ न हि तो स्वहितो वैरि-बलाब्धावुपलायितौ ॥ ४ ॥ पृ. २७३॥
ष्टानुपातिनं नंद-सादिनं वीक्ष्य कंचन ॥ तो तुरंगमपि स्वाम्य-संपत्पिशुनमौज्जतां ॥ ॥ ५ ॥ पुरः सरस्तटे कंचि-द्रजकं चणिजगौ ॥रे नश्य पश्य चंडेण । लोड्यते नंदपत्तनं ॥ ६ ॥ श्येनैरिव निगृह्यते । चंगुतस्य सैनिकैः ॥ ब्रांत्वा ब्रांत्वानितो नंद-वर्गीणाश्चटका च ॥ ७ ॥ उड्डीनात्मेव वासांसि । सत्याज रजकस्ततः ॥ मेने रेनोपसंख्यान-मपिजाराय नश्यता ॥ ७ ॥ विशालनलिनीजाल--गुपिले सरसो जले ॥ चाणिक्योक्त्या चटुलहक् । चंजगुप्तो न्यलीयत ।। ए ॥ उत्ताले स्मेरनलिने। निलीनो नलिनीवने ॥ अन्वननाविपोऽसौ । सदंमछत्रसंपदं ॥ ए० ॥ तं चंडमपि पग्रिन्यो । ररकुरनियिं नवं ॥ गुणवत्यो हि नौचित्या-च्यवतेऽरिजनेऽपि ताः ॥ ॥ स्वयं तु रजकीनूय । मंत्री वासांसि धौतवान् ॥ जयातंर्गण्यते नैव । प्रायः कर्म विकर्म वा ॥ ए२ ॥ तावत्तत्राययो वैरि-सादी वादीव वाक्प
For Private and Personal Use Only