________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ani ल-मुत्तालयुतिमंमलं ॥ रेणुसिंहासनासीनं । खेलंतं राजखेलनैः ॥ ३१ ॥ परीतं परितो वा-1
लैः । सामंतादिपदे स्थितैः ॥ निग्रहानुग्रहव्यग्र-मन्यायन्यायचारिषु ॥ १२ ॥ युग्मं ॥ कल्पचिंता
पुमायमाणं तं । याचकेषु यशस्विनं ॥ किंचिन्मय प्रदेहीति । चणिनूरप्ययाचत ॥ ३ ॥ १२ || स्थूललक्षः शिशुस्तस्मै । सकलं गोकुलं ददौ ॥ सोऽप्यवादीदिदं गृह्ण-मायें गोधनिकैन
किं ॥४॥ हसन बालो जगौ हीन-सत्व मा हाण जोः ॥ को व्यर्थयति महत्तं । वीरजोच्या वसुंधरा ॥ ५ ॥ वयोऽनुमानशौर्याच्या-मुपलक्ष्यतापि तं ॥ कोऽयमित्यर्नकः कोऽपि पृष्टस्तेनेत्यनाषत ॥ १६ ॥ चंद्रगुप्ताख्यया ग्राम-स्वामिनो दुहितुः सुतः ॥ अनों गर्नगतोप्येष सर्दत्तोऽस्ति लिंगिनः ॥ १७ ॥ प्राप्तराज्य व प्रीतो । चाणिक्यस्तं ततो जगौ॥ एहि वत्स यथा कुर्वे । वामू:शं यथातथं ॥ ७ ॥ विश्वविश्वजराजार-बहनोदात्तदोर्युगः ॥ अ
स्तं निर्नयं भेजे । क जयं किल तादृशां ॥ ए || ब्रमन् वसुमतीं तेन । समं प्राग्मेलितैर्धनैः ॥ अचिरेण चमूं चिक्ये । चाणिक्यश्चतुरंगिकां ॥ ॥ चंगुतं नृपं कृत्वा । स स्वेनादृत्य मंत्रितां ॥ रुरोध नगरं नांदं । सेतुर्वारीव सारसं ॥ ७ ॥ नंदः सर्वानिसारेण | नगरा
For Private and Personal Use Only