________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| दीनूतेषुः तल सः ॥ गंजीरं कारयामास । पटुधीः पदममयं ॥ ६०॥ तस्योचं रंध्रमेणाकउप०
प्रमाणेन च निर्मितं ॥ सोऽवस्थाप्य निशि ज्योत्स्ना । तत्र बालामसुषुपत् ॥ ६१ ॥ निशीथे विता
तत्पुरो मुक्ते । शर्कराकीरपूरिते ॥ सुधाकुंम श्व स्थाले । संचक्राम निशामणिः ॥ ६ ॥ सु. || धानानुरिहानीतो । मंत्रैः पुत्र्येष पीयतां ॥ श्रुत्वेति तछचोऽपक्क-निजया सहसोगिता ॥
॥ ६३ ॥ ततस्तस्यां विधुधिया। धयंत्यां ससितं पयः ॥ रंध्रे पिधापयामास । चणिसूनुःशनैः शनैः ॥ ६४ ॥ पूर्णायुर्नविता गों। न वेति ज्ञातुमन्यधात् ॥ चाणिक्यस्तामियानिंदः । प्र. जार्थे पुत्रि मुच्यतां ॥६५॥ सतृष्णा नेति जल्पंती । सा चंडं सकलं पपौ ॥ स्वमुखपि. माप्तं हि । किं त्यजत्यर्धचर्वितं ॥ ६६ ॥ रंधेथ पिहिते सूची-नेये तमसि विस्तृते ॥ विधं विना जनं वीक्ष्य । विधुरं निजगाद सः ॥६॥ मया प्रजार्थमुत्पाद्यो । नव्य एवाथ चंजमाः ॥ एवं बुद्ध्या राजबिंवं । समासूत्र्य चचाल सः ॥ ६० ॥ नार्थं विनार्थसिकिः स्या-दित्यसो धातुवादवित् ॥ संचिकाय गतो धातु-विवराणि घनं धनं ॥ ६॥ निरीक्षितुं निजन्यास|| माजगाम निशामुखे ॥ गोधने विशति प्रामं । तमेव स कदाचन ॥ ७० ॥ ददर्श तत्र तंबा
For Private and Personal Use Only