________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८०
उप०
कू । कृता चेता पूर्यते ॥ अतिप्रतिज्ञस्य । जीवितान्मृत्युरुत्तमः ॥ ४५ ॥ एवं चिंतयतस्तस्य । तरस्कृतं यत्पितुः पुरः ॥ बिंत्रांतरितराजत्वमस्यादिश्यत सूरेजिः ॥ २० ॥ परित्राचिंता कवेषेण । बिं । लब्धुं ब्रमंस्ततः ॥ मयूरपोषकग्रामं । सोग मन्नादमन्यदा ॥ ५१ ॥ संप्राहस्तत्र निक्षार्थं । ग्रामाध्यक्षस्य सद्म सः । श्रद्राक्षीद बिलःख - विछायवदनं जनं ||२|| संजातप्रजावं तं । नत्वा ग्रामाग्रणीर्जगौ ॥ किं किं कल्याण वेल्सीति । गौरगौरवया गिग ॥ ५३ ॥ न सा कला न सा विद्या । यां न जानात्ययं जनः ॥ एवं ग्रामाधिरस्याग्रे । गर्जनिवं जगाद सः ॥ ५४ ॥ स प्रोचे जगवन् सर्वं । संजाव्यं त्वयि तछृणु ॥ सेयं मे दुहिता गुर्वीं । शर्वरीशं पिपासते ॥ ५५ ॥ येन केनाप्युपायेना - मुष्याः पूरय दोहदं ॥ त्रिपत्स्यतेऽन्यथा बाला । त्रुतैव दीपिका ॥ ५६ ॥ दोहदेनैव तङ्गजं । राज्याहंमवबुध्य सः ॥ प्रम दोत्पन्नरोमांचः । प्रोवाच चणिनंदनः || २७ ॥ दत्से चेऊर्जमेतन्मे । दोहदं पूरयामि तत् ॥ ॥ प्रायः प्रयाससाध्येऽर्थे । न बुधानां मुधादरः ॥ ए ॥ जनविष्यति जीवंती । बाला बालान् बहूनपि ॥ इयं फलानि वल्ली वे-त्यंगीचक्रे स तद्वचः ॥ २९ ॥ ततो ग्रामीणलोकेषु । सा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only