________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता०
विव ॥ देशमास्कंदतां नांदं । वर्धमानौ दिने दिने || १६ || तयोः प्रसरतो स्तस्थ-स्ते ये वंजुलवनताः || शेषशाखिवदामूल- मुध्धृता अनताः पुनः ॥ २७ ॥ एकं तौ पर्यवेष्टेता-मगं गमन्यदा । न तु तं पर्वतं मेषा-विव जेतुमशक्नुतां ॥ २० ॥ विवेश वीदितुं वास्तु | १८१ परित्राजकवेषजाक् ॥ चाणिक्यस्तत्पुरं लिंगी । ह्यनिरुद्धगमागमः ॥ २७ ॥ स मध्येनगरं चाम्यन् । कचिदिंद्रकुमारिकाः ॥ ददर्श सुप्रतिष्ठानाः । पुर्या वज्रांगिका श्व ॥ ३० ॥ सांप्र जावतोऽनंग | इंगोऽयमिति चिंतयन् ॥ उद्विग्नैश्विररोधेन । स पौरैरित्यपृच्छ्यत ॥ ३१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्त चिरात्कारा - वेष्मवासव्यथां वयं ॥ कदा लप्स्यामहे मोक्ष-ममुष्मादरिचक्रतः ॥ ॥ ३२ ॥ एता इंद्रकुमार्यचे- दुधियतेऽधुनापि तत् ॥ पुरमुद्वेष्ट्यते नात्र । त्रांतिरेता ह्यलक्षणाः ॥ ३३ ॥ खननोपक्रमेऽप्यासा - मिषद्रोधो निवर्त्स्यति ॥ तेनत्युक्ते जनः खिन्नः । खनितुं ताः प्रचक्रमे ॥ ३४ ॥ युग्मं ॥ मनाग्निवर्तयामास । चाणिक्यः स्वां चमूं चरैः ॥ ततः प्रत्ययतः पोरे - रामूलं ताः समध्धृताः ॥ ३५ ॥ ततस्तत्पुरमालोड्य । लीलया चंद्रपर्वतौ ॥ स्वीकृत्य देशमक्लेशं । पाटलीपुत्रमीयतुः ॥ ३६ ॥ सर्वशक्त्या समं ताज्यां । कुर्वन्नंदः समाह्वयं ॥ -
For Private and Personal Use Only