________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
जनसे ॥ १६ ॥ उदस्तो भूपतिर्दी| । दीर्घपृष्ट शोत्फणः ॥ निर्ययौ स्फारफूत्कारो। विक्षादिव पुरादथ ॥ 3 ॥ रथान् नंजन् जटान् निघ्नं-स्तुदस्यन् गजवाजिनः ॥ क्षणं ब्रह्मजुवः सैन्ये । दीर्घोऽनूत्प्रलयानिलः ॥ ७ ॥ रुषं रोमांचदंनेन । वहन्नंकुरितामिव ॥ ब्रह्मदत्तो दुढौंकेथ । योध्धुं तेन सह स्वयं ॥ पुए ॥ वर्षन् सांद्रशरासारै-स्तन्वन् रुधिरवाहिनीं ॥ स महामेघवदीर्घ-जटानां दुस्सहोऽजनि ॥ ७० ॥ कुर्वतो दिवि देवाना-मजुतं विजयै| विणौ ॥ युयुधाते मिथस्तौ छौ । शस्त्राशस्त्रि जुजानुजि ॥ १ ॥ अथोदयाय चक्राऊ । ब्र
महस्तनजस्तले ॥ चित्रं यत्तेन दीर्घस्य । दीर्घनिमोदपाद्यत ॥ २ ॥ उत्पन्नो छादशः सोऽयं । | चक्रवर्तीति वादिनः ॥ तदानीं ववृषुः पुष्पे-नम्राब्दा श्व नाकिनः ॥ ३ ॥ पौरा मुमुदिरे
दीर्घ-क्षये ब्रह्मांगजोदये ॥ शांते दवे प्रफुल्ले चा-राते को वा न मोदते ॥ ४ ॥ जित्वा व| र्षशतेनाथ । षट्खंगामपि मेदिनीं ॥ क्रियमाणोत्सवैः पौर-ब्रह्मदत्तोऽविशत्पुरे॥ ५ ॥ वर्षे - | दशनिर्दत्ता-निषेको देवमानवैः ॥ स सहस्रैश्चतुःषष्ट्या । विललास मृगीदृशां ॥ ६ ॥ फ- || ॥ सं निदानवृक्षस्य । पुष्पवत्यस्य वदना ॥ बजार सर्वशुझांतः--पुरंधीषु धुरीणतां ॥ ७॥
For Private and Personal Use Only