________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
उप०
चिंता०
विदधे चैत्य - परिपाटीमुपोषितः ॥ ८१ ॥ सायं निर्माय निर्मायः । पौषधं दुरितौषधं ॥ स गृहस्थोsu योगीव । तस्थौ शून्यगृहे क्वचित् ॥ ८२ ॥ सख्यानस्तिमितं प्राणा- यामजातांगलाघवं । ज्ञात्वा तत्रस्थमुध्धृत्य । तं मूर्ध्नाधत्त पंकिता ॥ ८३ ॥ श्रुतामृत नृतः साधु - वृत्तो मांगल्य२८|| दर्शनः ॥ सस्मेराब्जमुखो जेजे । तन्मौलौ पूर्णकुंजवत् ॥ ८४ ॥ मुक्तकामोऽप्यसौ काम - दंजान्निःशंकया तथा ॥ मध्ये शुद्धतमानीय | पुरो राइया अमुच्यत ॥ ८५ ॥ खियंती धर्मतसेव | वेपनामा जयार्त्तवत् ॥ हृष्यंत्याप्त निधानेव । तं बजाषेऽजया रयात् ॥ ८६ ॥ चिरा जीवितसर्वस्व | चिंतया गोचरीकृतः ॥ सुकृतैः प्राक्कृतैरद्य । त्वं दृशोर्गोचरेऽनवः ॥ ८७ ॥ प्राग्मां गुणैरबनास्त्वं । यंत्रितोऽसि ततो मया ॥ कृते प्रतिकृतं कुर्वन् । जनोऽयं नापराध्यति ॥ ८८ ॥ त्वया रूपश्रिया जिग्ये | कामस्तन्मां त्वदाश्रितां ॥ स बाधतेऽमुना त्वं तु । शक्तोऽपि किमुपेक्षसे ॥ ८ ॥ सुमते सर्वसत्वेषु । समता संपता तव ॥ शरीरेणावयोजद - मधुनानाधुनाति किं ॥ ७० ॥ जानाम्यजन्म ते जंतु - जाते जातोदया दया ॥ मयि पंचे बुडूनायां । सा किमग्राहि तस्करैः || १ || ध्यानं च मुंच मुंचेदं । न ध्यानावसरोऽधुना ॥ प
For Private and Personal Use Only