________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप०
चिंता
। रातिनंजनात्तिं मे । हत्वा ध्यानं ततो नजेः ॥ ए३ ॥ श्रृंगारवाधिकझोले-विश्वविप्लावकै ।। रिति ॥ तचोनिन चुरोन । सुरशैल श्वार्षनिः ॥ ए३ ॥ पाणिज्यां सास्पृशतं च । कटा
दैनिशितैरहन् ॥ न्यौंडच केशैस्तस्यां हि-मंशदेशे त्वलंवत ॥ ए४ ॥ अगृह्णन्मध्यमुरुज्यां ।।। २० स्तनाच्यां हृद्यतामयत् ॥ बध्ध्वा च वस्त्रांचलेनाशु । तं सर्वांगमधूनयत् ॥ एप ॥ एनिर्विला-||
सितैस्तस्या । न चकंपे सुदर्शनः ॥ कृकलासीविलासैः किं । कंपते दृढपादपः ॥ ए६ ॥ हंसकध्वनिपादाब्जां । वखित्रयतरंगिणीं ॥ किं सुधादीर्घिकां भूप-प्रियां प्राप्य न खेलसि ॥ ॥ ७ ॥ निशा याति कमात्कास्यं । प्रायेणोवृंखलाः खलाः ॥ त्वं च मानानिमारूढो।।। धिग्मां दुर्दैववंचितां ॥ एत ॥ जयंतीति मुहुश्चके । सोपसर्गान् यथा यथा ॥ आरुरोह परां! कोर्टि । ध्यानस्य स तथा तथा ॥ एए ॥ स्थूलस्तनस्थले देका-दशश्रोत्रमहाविले ॥ अ. रोमहरिति श्याम-शिरोजाजोगनोगिनी ॥ १० ॥ तृष्णा विवर्धते तस्याः । शरीरमरुमंगले
॥ तादृग्मुनिमुखांनोज-राजहंसी चिखेल न ॥ १ ॥ युग्मं ॥ यभ्य माता गृहे नास्ति । तस्य || माता हरीतकी ॥ तस्यामित्यजयख्यायां । स दधौ जननीधियं ॥ २॥ अथ सामवचोनि
For Private and Personal Use Only